समाचारं

अद्य श्वः च बीजिंगनगरे वर्षा भविष्यति, येन सोमवासरे प्रातः सायं च चरमतापमानं प्रभावितं कर्तुं शक्नोति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-मौसम-जाल-समाचाराः अद्य श्वः च (सेप्टेम्बर्-मासस्य ८ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं) बीजिंग-नगरे अद्य दिवा वर्षा भविष्यति, अद्य रात्रौ श्वः रात्रौ यावत् वर्षा अधिका स्पष्टा भविष्यति, यस्य प्रभावः श्वः प्रातःकाले भवितुं शक्नोति सायं शिखरयात्रा। वर्षाऋतौ पूर्वकालस्य तुलने तापमानस्य न्यूनता अभवत्, यत्र सर्वाधिकं तापमानं २५ डिग्री सेल्सियस, न्यूनतमं तापमानं २० डिग्री सेल्सियस इत्यस्य परिधितः आसीत् ।

कालः बैलु-सौर-पदस्य आरम्भं कृतवान्, कालः बीजिंग-नगरस्य अधिकांशेषु क्षेत्रेषु शरदऋतु-वृष्टिः, शीतल-वायुः च अभवत्, अपराह्णस्य तापमानं केवलं २० डिग्री सेल्सियस-अधिकं एव आसीत्

अद्य प्रातः बीजिंग-नगरस्य आकाशः विषादपूर्णः आसीत् । (फोटो/चीन मौसम संजाल liang jie)

अद्यत्वे बीजिंग-नगरे वर्षा भवति, सर्वाधिकं तापमानं २५ डिग्री सेल्सियस भवति । बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् अद्य प्रातःतः दिवसपर्यन्तं वर्षाणां सह मेघयुक्तः भविष्यति, उत्तरतः दक्षिणतः स्तरः २ अथवा स्तरः ३, अधिकतमं तापमानं २५ डिग्री सेल्सियस् च भविष्यति, रात्रौ मेघयुक्तः, लघुवृष्टिः च भविष्यति , यत्र दक्षिणतः उत्तरपर्यन्तं प्रथमस्तरस्य अथवा द्वितीयस्तरस्य वायुः भवति, न्यूनतमं तापमानं २०°c च भवति ।

श्वः सोमवासरे बीजिंगनगरे वर्षा निरन्तरं भविष्यति, दिवा लघुतः मध्यमवृष्टिः च भविष्यति, पूर्वदिशि दक्षिणभागे च लघुवृष्टिः मेघयुक्ता भविष्यति। तापमाने बहु परिवर्तनं न भवति, उच्चतमं तापमानं २५ डिग्री सेल्सियस, न्यूनतमं तापमानं २१ डिग्री सेल्सियस च भवति ।

मौसमविभागेन स्मरणं कृतं यत् अद्य श्वः च बीजिंग-नगरे लघुवृष्ट्या प्रभावितः भविष्यति, अद्य रात्रौ सोमवासरस्य रात्रौ यावत् वर्षा अधिका स्पष्टा भविष्यति। वर्षायुक्तस्य मौसमस्य प्रभावः यातायातस्य उपरि भविष्यति, विशेषतः सोमवासरे प्रातःकाले सायं च व्यस्तसमये कृपया पूर्वमेव यात्राव्यवस्थां कुर्वन्तु, यातायातसूचनासु ध्यानं ददतु, यातायातसुरक्षायां च ध्यानं ददतु।

प्रतिवेदन/प्रतिक्रिया