समाचारं

गोल्डमैन् सैच्स् स्वस्य धुनम् परिवर्तयति, केवलं सुवर्णं वृषभं भवति, ताम्रं, एल्युमिनियमं, तैलं च "परित्यागं" करोति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वस्तूनाम् मानकवाहकः" - गोल्डमैन् सैच्स् इत्यनेन अस्मिन् वर्षे पूर्वं बहुवारं दीर्घवस्तूनि गायितानि तथापि अद्यतनकाले बैंकेन बहुधा "स्वधुरं परिवर्तितम्" ।अस्मिन् वर्षे मे-मासस्य अन्ते चर्चा कृता "वस्तूनाम् 5d वृषभविपण्यम्" अधुना नास्ति, अधुना गोल्डमैन् सैच्स् केवलं सुवर्णस्य विषये वृषभं करोति ।

अधुना एव गोल्डमैन् सैच्स् इत्यनेन एकस्मिन् शोधप्रतिवेदने पुनः उक्तं यत् अद्यापि सुवर्णस्य विषये वृषभः अस्ति।२०२५ तमे वर्षे सुवर्णस्य मूल्यं प्रति औंसं २७०० अमेरिकीडॉलर् यावत् वर्धमानस्य लक्ष्यं निर्वाहयन्तु।

अन्येषां वस्तूनाम् कृते गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् चक्रीयसमर्थनस्य दुर्बलतायाः कारणात् वस्तुविपण्यं प्रति तस्य अद्यतनदृष्टिकोणं अधिकं सावधानं जातम्, कच्चे तैलं, ताम्रं, अन्येषु औद्योगिकधातुषु च तस्य सावधानता रूढिवादी च वृत्तिः अस्ति

ताम्रं, एल्युमिनियमं, तैलं च "परित्यक्तम्" आसीत् ।

गोल्डमैन् सैच्स् इत्यनेन एकस्मिन् शोधप्रतिवेदने सूचितं यत् अद्यैव ब्रेण्ट् कच्चे तेलस्य मूल्यपूर्वसूचनापरिधिं ५ अमेरिकीडॉलर्/बैरलेन ७०-८५ अमेरिकीडॉलर् यावत् न्यूनीकृतवती, यत्र वर्तमानस्य उच्चस्तरस्य निष्क्रियनिर्माणक्षमता, सम्भाव्यव्यापारतनावः, तथा च... आगामिवर्षे ओपेकस्य आपूर्तिः अपेक्षां अतिक्रमयिष्यति इति संभावना।

तस्मिन् एव काले, २.गोल्डमैन् सैच्स् ताम्रमूल्यवृषभान् परित्यजति, तथा च २०२४ तमे वर्षस्य अन्ते यदा ताम्रस्य मूल्यं प्रतिटनं १२,००० अमेरिकीडॉलर् यावत् आसीत् तदा २०२५ तमस्य वर्षस्य अनन्तरं यावत् समयं स्थगितवान् । गोल्डमैन् सैच्स् इत्यस्य मतं यत् ताम्रस्य भण्डारः अद्यापि वर्धमानः अस्ति तथा च माङ्गलिका तुल्यकालिकरूपेण दुर्बलः अस्ति, तथा च मालस्य उपभोगः तदनन्तरं मूल्यवृद्धिः च पूर्वं अपेक्षितापेक्षया बहु पश्चात् विलम्बं प्राप्स्यति

मीडिया-समाचारस्य अनुसारं बैंकस्य विश्लेषकौ सामन्था डार्ट्, दान् स्ट्रुवेन् च अस्मिन् सप्ताहे ईमेलद्वारा अवदन् यत् आगामिवर्षे ताम्रस्य मूल्यं प्रतिटनं औसतेन १०,१०० अमेरिकीडॉलर् भविष्यति इति अपेक्षा अस्ति। यद्यपि एषा अपेक्षा अद्यापि वर्तमानस्य लण्डन्-धातुविनिमयमूल्यात् प्रायः ९,२०० अमेरिकी-डॉलर्-मूल्यापेक्षया अधिका अस्ति तथापि एषा अपेक्षा बैंकस्य पूर्वलक्ष्यस्य १५,००० अमेरिकी-डॉलर्/टनस्य अपेक्षया न्यूना अस्ति

तदतिरिक्तं गोल्डमैन् सैच्स् इत्यनेन अपि २०२५ तमे वर्षे एल्युमिनियमस्य मूल्यस्य पूर्वानुमानं २,८५० अमेरिकीडॉलर् प्रतिटनतः २५४० अमेरिकीडॉलर् प्रतिटनं यावत् न्यूनीकृतम् । लौह-अयस्क-निकेलयोः विषये मन्द-दृष्टिकोणं धारयति स्म, भू-राजनैतिक-वित्तीय-जोखिमानां विरुद्धं निकटकालीन-रक्षणार्थं सुवर्णं तस्य शीर्ष-परिचयः इति च अवदत्

गोल्डमैन् सैच्स् इत्यस्य सुवर्णस्य विषये विश्वासः वर्तते

"अल्पकालीनवृद्धौ वयं यत् वस्तु अधिकतया विश्वसामः तत् सुवर्णम् अस्ति।"

सम्प्रति गोल्डमैन् सैच्स् २०२५ तमस्य वर्षस्य आरम्भे प्रति औंसं २७०० अमेरिकी-डॉलर् इति लक्ष्यमूल्यं निर्वाहयति, यतः यथा यथा फेडरल् रिजर्वः व्याजदरेषु कटौतीं कर्तुं सज्जः भवति तथा तथा पाश्चात्य-सम्पत्त्याः प्रबन्धन-संस्थानां प्रवाहः बहुमूल्यधातुनां वृद्धिं चालयिष्यति, तथा च केन्द्रीयबैङ्कानां निरन्तरं प्रबलमागधां चालयिष्यति समर्थनं निरन्तरं दास्यति। बैंकेन प्रतिवेदने लिखितम् अस्ति यत् -

वयं अद्यैव सुवर्णस्य दीर्घकालीनव्यापाररणनीतिं अनुशंसितवन्तः यत् सुवर्णस्य वर्धितायाः केन्द्रीयबैङ्कस्य माङ्गल्याः, आगामिनां फेडरल् रिजर्व-दर-कटाहस्य अपेक्षाः, भू-राजनीतिक-हेज-रूपेण सुवर्णस्य महत्त्वपूर्ण-लाभस्य च आधारेण भवति |.

वर्तमानस्य स्पॉट् गोल्ड् मूल्यं अस्थायीरूपेण प्रति औंसं २,४९७ डॉलर इति उद्धृतम् अस्ति । एतस्याः गणनायाः आधारेण गोल्डमैन् सैच्स् इत्यस्य मतं यत्,आगामिवर्षस्य आरम्भपर्यन्तं सुवर्णस्य मूल्येषु अद्यापि ८% अधिकं वृद्धिः भवितुं स्थानं वर्तते ।

गोल्डमैन् सैक्सस्य "वस्तु 5d वृषभविपण्यम्" अतीतस्य विषयः अस्ति, मालऋक्षविपण्यचक्रं च आगतं अस्ति

अस्मिन् वर्षे मे २९ दिनाङ्के गोल्डमैन् सैच्स् इत्यनेन एकस्मिन् प्रतिवेदने दर्शितं यत् अद्यापि वस्तुषु चयनात्मकरूपेण तेजीः अस्ति तथा च २०२४ तमे वर्षे कुलप्रतिफलनं १३% तः १८% यावत् वर्धते इति अपेक्षा अस्ति

गोल्डमैन सैक्स इत्यनेन तथाकथितानां "5d bull trends" इत्यस्य अपि उल्लेखः कृतः: diinvestment, decarbonization, de-risking, datacenters & ai, तथा defense spending), एताः प्रवृत्तिः वस्तुनां कृते संरचनात्मकान् अवसरान् सृजति।

विनिवेशः - वस्तुक्षमतायां निवेशस्तरः २०१० तमस्य दशकस्य मध्यभागात् न्यूनः अस्ति, यत्र पूंजीव्ययः दीर्घचक्रतः अल्पचक्रपरियोजनासु स्थानान्तरितः अस्ति एषा प्रवृत्तिः कतिपयेषु क्षेत्रेषु संरचनात्मकतनावानां कारणं जातम्, यथा ताम्र-एल्युमिनियम-इत्यादीनां हरित-आधारधातुनां निष्कर्षणं, पेट्रोलियम-उत्पादानाम् परिष्कारः, टैंकर-परियोजना च

डिकार्बनीकरण एवं जलवायु परिवर्तन : कार्बन तटस्थतायाः लक्ष्यं प्राप्तुं प्रतिवर्षं वैश्विक सकलराष्ट्रीयउत्पादस्य 2% निवेशः आवश्यकः भवति विद्युत्वाहनानां उदयः निवेशस्य तथा वस्तुमागधानां उपरि डिकार्बनीकरणस्य शुद्धवृद्धिप्रभावं दर्शयति जलवायुपरिवर्तनेन कृषिवस्तूनाम् आपूर्तिः अपि प्रभाविता भवति, यत्र २०२४ तमे वर्षे दुर्गन्धकारणात् कोको-कॉफी-मूल्यानि क्रमशः १००%, १५% च वर्धन्ते, जलवायुपरिवर्तनेन जहाजयानव्ययः अपि वर्धते, यथा पनामा-नहरस्य जलस्तरस्य न्यूनता मालवाहकजहाजानां परिवर्तनं कर्तुं प्रेरयति दीर्घतरमार्गेभ्यः .

जोखिमनिवारणम् : भूराजनीतिकजोखिमप्रवृत्तयः सुवर्णस्य प्रमुखवस्तूनाञ्च कृते सकारात्मकाः सन्ति। यथा, उदयमानाः विपण्यकेन्द्रीयबैङ्काः भूराजनीतिकवित्तीयआघातानां विरुद्धं हेजरूपेण सुवर्णं क्रीणन्ति, नूतनाः भूराजनीतिकआघाताः च सुवर्णस्य मूल्यं अधिकं धक्कायितुं शक्नुवन्ति तदतिरिक्तं कच्चे तेलस्य, आसुत-उत्पादानाम्, प्रमुख-खनिजानां (यथा ताम्रं, पैलेडियम, कोबाल्ट्) तथा सोयाबीन/मक्का इत्यादीनां प्रमुखवस्तूनाम् वर्धितः सामरिकभण्डारः अपि वस्तुनां माङ्गं समर्थयति

datacenters & ai: ai इत्यस्य व्यापकरूपेण स्वीकरणेन विद्युत्, प्राकृतिकगैसस्य, महत्त्वपूर्णधातुनां च माङ्गं वर्धयित्वा वस्तुनां मूल्यं वर्धयितुं शक्यते। प्रथमं, क्लाउड् कम्प्यूटिङ्ग् तथा आर्टिफिशियल इन्टेलिजेन्स एल्गोरिदम् इत्यस्य समर्थनं कुर्वतां दत्तांशकेन्द्रानां तीव्रवृद्ध्या विद्युत् माङ्गं समर्थितम् अस्ति, यत् क्रमेण प्राकृतिकवायुस्य, ताम्रस्य यूरेनियमस्य च इत्यादीनां प्रमुखधातुनां च माङ्गं वर्धयितुं शक्नोति

रक्षाव्ययः : गतवर्षे वैश्विकसैन्यव्ययस्य वास्तविकरूपेण ७% वृद्धिः अभवत्, यत् २.४ खरब अमेरिकीडॉलर् यावत् अभवत्, यत् वैश्विकस्य सकलराष्ट्रीयउत्पादस्य २.३% भागः अस्ति । वैश्विकसैन्यव्ययस्य वर्धमानः धातुनां, इन्धनस्य च, ताम्र, एल्युमिनियम, इस्पात, रजत, यूरेनियम इत्यादीनां सामरिकखनिजानां च माङ्गं वर्धयति

गोल्डमैन् सैच्स् इत्यनेन तस्मिन् समये भविष्यवाणी कृता यत् सुवर्णस्य ताम्रस्य च मूल्यं निरन्तरं वर्धते, तैलस्य मूल्येषु उतार-चढावः भविष्यति, प्राकृतिकवायुः च सीमितलाभान् प्राप्स्यति: वर्षस्य समाप्तेः पूर्वं ताम्रस्य मूल्यं १५% तः $१२,०००/टनपर्यन्तं वर्धयितुं शक्नोति वर्षस्य अन्ते $2,700/औंसस्य लक्ष्यमूल्यं भवति चेत् ब्रेण्ट् कच्चे तैलस्य मूल्यं $75 -$90 परिधिः भविष्यति अस्मिन् ग्रीष्मकाले प्राकृतिकगैसस्य मूल्यं सीमितम् अस्ति;

परन्तु सम्प्रति वैश्विकवस्तूनि ऋक्षविपण्यचक्रे प्रविष्टाः सन्ति ।

एच् एस बी सी इत्यनेन अस्मिन् सप्ताहे एकस्मिन् शोधप्रतिवेदने सूचितं यत् -मालविपणनं जुलैमासस्य मध्यभागे ऋक्षविपण्यचक्रे प्रविष्टम्, ऋक्षविपणनं च प्रायः मासत्रयं यावत् भवति ।अगस्तमासे वैश्विकवस्तूनाम् अवनतिः अभवत्, यत्र तैलस्य, लौहधातुः, ताम्रस्य च सर्वाधिकं न्यूनता अभवत् । एच् एस बी सी इत्यनेन अनुसृतेषु ४२ वस्तूनि अगस्तमासे २७ वस्तूनाम् मूल्येषु न्यूनता अभवत् ।