समाचारं

चीन-आसियान-देशयोः फलव्यापारः निरन्तरं प्रफुल्लितः अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक हॉटस्पॉट्स
मूलशीर्षकम् : चीन-आसियानयोः मध्ये फलव्यापारः निरन्तरं प्रफुल्लितः अस्ति
पीपुल्स डेली ओवरसीज एडिशन रिपोर्टर यान यू
अगस्तमासस्य अन्ते मलेशियादेशस्य ताजानां ड्यूरियनस्य प्रथमः समूहः चीनीयविपण्ये प्रविष्टः, येन थाईलैण्ड्, वियतनाम, फिलिपिन्स् इत्यादीनां पश्चात् मलेशियादेशः चतुर्थः देशः अभवत् यस्य चीनदेशं प्रति ताजाः ड्यूरियनस्य निर्यातस्य अनुमतिः प्राप्ता
अन्तिमेषु वर्षेषु चीन-आसियान-देशयोः मध्ये अधिकाधिकं निकटव्यापारस्य पृष्ठभूमितः चीन-आसियान-देशयोः मध्ये फलव्यापारः अधिकाधिकं समृद्धः अभवत्
आयातिताः प्रजातयः अधिकाधिकं प्रचुराः भवन्ति
अधुना एव चीन-आसियान् (चोङ्ग्जुओ) फलव्यापारकेन्द्रे यूयी-नगरे, पिंगक्सियाङ्ग्-नगरे, गुआङ्ग्सी-झुआङ्ग-स्वायत्तक्षेत्रे फलानां गन्धः प्रवहति स्म, विभिन्नैः फलैः पूरिताः ट्रकाः निरन्तरं प्रवहन्ति स्म, कर्मचारीः च मालम् उद्धृत्य अवतारयन्ति स्म क्रमेण । आसियानदेशेभ्यः उष्णकटिबंधीयफलानि यथा ड्यूरियन, ड्रैगनफ्रूट्, जैकफ्रूट्, आम्रवृक्षाः च अत्रतः चीनीयविपण्ये प्रविशन्ति, चीनीयस्य सिट्रस्, संतराणि, सेबं, द्राक्षाफलम् इत्यादयः अत्रतः आसियानदेशेभ्यः विक्रीयन्ते तथ्याङ्कानि दर्शयन्ति यत् चीन-आसियान-देशयोः मध्ये फल-आयात-निर्यात-व्यापारस्य बृहत्तमं बन्दरगाहनगरं इति नाम्ना अस्मिन् वर्षे प्रथमार्धे पिङ्ग्क्सियाङ्ग-नगरस्य फल-आयात-निर्यातः १६.४८७ मिलियन-टनं यावत् अभवत्, यत् वर्षे वर्षे १५.३६% वृद्धिः अभवत्
पिङ्गक्सियाङ्ग-नगरस्य सजीवः दृश्यः चीन-आसियान-देशयोः फलव्यापारस्य निरन्तरस्य उल्लासस्य सजीवः सूक्ष्मः दृश्यः अस्ति । अन्तिमेषु वर्षेषु चीन-आसियान-एक्सपो निरन्तरं आयोजितः इति पृष्ठभूमितः १५ सदस्यराज्यानां कृते क्षेत्रीयव्यापक-आर्थिक-साझेदारी (rcep) पूर्णतया प्रवर्तते, “बेल्ट्-एण्ड्-रोड्”-उपक्रमस्य संयुक्तनिर्माणं च अभवत् further promoted, the trade cooperation between china and asean countries has सम्बन्धाः दिने दिने गभीराः भवन्ति, तथा च फलव्यापारः चीनस्य आसियानदेशानां च कृषिजन्यपदार्थव्यापारस्य मुख्यविषयः अभवत्
वर्तमानकाले चीनदेशः वियतनामस्य कृषिजन्यपदार्थानाम् बृहत्तमः निर्यातविपण्यः अस्ति चीनदेशः थाईफलानां मुख्यनिर्यातस्थानम् अपि अस्ति । चीनस्य वाणिज्यमन्त्रालयस्य नवीनतमाः आँकडा: दर्शयन्ति यत् ताजानां खाद्यानां ई-वाणिज्यमञ्चानां कृते वियतनाम-थाईलैण्ड् इत्यादिषु भागीदारदेशेषु फलानां शाकानां च प्रत्यक्षक्रयणाधाराः स्थापिताः, येन चीनदेशं निर्यातयितुं स्थानीयकृषिपदार्थानाम् एकः नूतनः मार्गः अभवत्। अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं चीनीय-ई-वाणिज्य-मञ्चैः थाई-डुरियनस्य विक्रयः ४८.६% वर्धितः ।
९ अगस्तदिनाङ्के चीनस्य सीमाशुल्कसामान्यप्रशासनस्य आधिकारिकजालस्थलेन ताजाफलप्रकारानाम् निर्यातकदेशानां/क्षेत्राणां च सूची अद्यतनं कृतवती येषु चीनस्य निरीक्षणं क्वारेन्टाइनं च प्राप्तुं शक्यते, यत्र वियतनामीनारिकेलं सहितं ७ देशेभ्यः कुलम् १० नवीनफलं योजितम् तथा मलेशियादेशस्य ड्यूरियन। यथा यथा आसियानदेशेभ्यः चीनीयविपण्ये प्रवेशं कर्तुं अनुमतिं दत्तानां नूतनानां फलजातीनां संख्या वर्धते तथा तथा अधिकाधिकानि आसियानफलानि चीनीयग्राहकैः अधिकानुकूलमूल्येन अनुकूलानि भवन्ति
चीनस्य बृहत्तमं स्थलाधारितं फलं आयातं बन्दरगाहं चीन-वियतनाम-सीमायां स्थितं यूयिगुआन् बन्दरगाहं चीन-आसियान-फलयोः मध्ये "मधुर-अन्तर्क्रिया" इति साक्षी अभवत् : २०२३ तमे वर्षे यूयिगुआन्-बन्दरेण कुलम् २३.९२ अरब युआन् फलानाम् आयातः, वर्षे वर्षे २६२.९% वृद्धिः अभवत् । ड्यूरियन, आम्र, ड्रैगनफ्रूट् इत्यादीनि उच्चगुणवत्तायुक्तानि आसियानफलानि देशे सर्वत्र फ्रेण्ड्शिप् पास् पोर्ट् इत्यादिभिः माध्यमैः "सुगन्धितानि" सन्ति ।
कुशलाः सुलभाः च व्यापारमार्गाः
“चीन-आसियान-देशयोः मध्ये फल-व्यापारस्य उल्लासः अनेकेभ्यः कारकेभ्यः अस्ति : प्रथमं, आरसीईपी पूर्णतया प्रभावे आगतः, नीति-लाभांशः च निरन्तरं मुक्तः अभवत्, येन व्यापार-व्ययस्य महती न्यूनता अभवत्, द्वितीयं, आरसीईपी-रूपरेखायाः अन्तर्गतं, द्रुत-निरीक्षणं च क्वारेन्टाइन इत्यादिभिः नीतयः फलानां अन्येषां च कृषिजन्यपदार्थानाम् प्रसारणं वर्धितवन्तः तृतीयः चीनः आसियानदेशाः च आधारभूतसंरचनायाः अन्तरसंयोजनं सुदृढं कुर्वन्ति तथा च सीमापारस्य रसदव्यवस्थायां सुधारं कुर्वन्ति चतुर्थं, चीनीयविपण्ये उपभोक्तृणां माङ्गं अधिकाधिकं प्रबलं भवति आसियानदेशेभ्यः चीनीयग्राहकानाम् कृते अधिकविविधविकल्पाः प्रदास्यन्ति "विश्व अर्थव्यवस्था, चीनी सामाजिकविज्ञानस्य अकादमी। राजनैतिक अध्ययनसंस्थायाः शोधकर्त्ता गाओ लिंग्युन् इत्यनेन अस्य संवाददातुः साक्षात्कारे विश्लेषणं कृतम्।
२०२२ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनाङ्के आरसीईपी-प्रयोगात् आरभ्य सदस्यदेशानां मध्ये कृषि-उत्पाद-व्यापार-सहकार्यं समीपं जातम् अस्ति । उदाहरणरूपेण ड्यूरियनं गृहीत्वा आँकडानि दर्शयन्ति यत् आरसीईपी द्वारा आनयितायाः सीमाशुल्कनिकासीसुविधायाः कारणात् २०२३ तमस्य वर्षस्य प्रथमेषु ११ मासेषु चीनदेशेन थाईलैण्ड्-वियतनाम-इत्यादिभ्यः आरसीईपी-सदस्यराज्येभ्यः कुलम् ४६.६१ अरब-युआन्-रूप्यकाणि ताजा-ड्यूरियन-आयाताः कृताः, यत् आसीत् सम्झौतेः समयात् पूर्वं २०२१ तमे वर्षे १.७% राशिः ।
तदतिरिक्तं, अन्तिमेषु वर्षेषु न्यू वेस्टर्न् भूमि-समुद्रगलियारा, चीन-लाओस् रेलवे इत्यादीनां प्रमुखपरियोजनानां त्वरितता अभवत्, तथा च क्षेत्रे शीतशृङ्खला, शीतभण्डारणम् इत्यादीनां सहायकसंरचनानां निरन्तरं सुधारः कृतः, येन महत्त्वपूर्णं तकनीकीसमर्थनं प्राप्यते चीनदेशे प्रवेशार्थं आयातितानां फलानां कृते आसियानदेशेभ्यः फलानि चीनीयविपण्ये प्रविष्टानि सन्ति।
सम्प्रति चीनदेशस्य किन्झौ-बन्दरगाहेन थाईलैण्ड्, वियतनाम-देशेभ्यः अन्येभ्यः देशेभ्यः फल-एक्सप्रेस्-रेखाः उद्घाटिताः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे किन्झौ-बन्दरगाहेन ७,९५९.७ टन फलानां आयातः कृतः यस्य मूल्यं १० कोटि युआन् इति मुख्यप्रकारेषु ड्यूरियन, नारियल, लोङ्गन्, आमः इत्यादयः सन्ति ।
चीन-आसियान-देशयोः मध्ये रसदस्य "सुवर्णमार्गः" इति नाम्ना चीन-लाओस्-रेलमार्गस्य कार्यानुष्ठानात् आरभ्य अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति तथ्याङ्कानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्कपर्यन्तं चीन-लाओस्-रेलमार्गेण सम्पूर्णे रेखायां ४३ मिलियन टनाधिकं मालम् निर्यातितम्, शीतशृङ्खलायां परिवहनं कृत्वा थाई-डुरियन-कदली-आदि-फलानाम् संख्या १३,००० टन-पर्यन्तं प्राप्ता अस्ति
थाई-आम्र-सङ्घस्य अध्यक्षः पट्टमा इत्यनेन उक्तं यत् आरसीईपी-सङ्घस्य प्रभावी-कार्यन्वयनस्य, पश्चिम-समुद्र-गलियारस्य त्वरित-निर्माणस्य च कारणात् सीमापार-परिवहन-प्रक्रियाः सरलाः अभवन्, सीमाशुल्क-निकासी-दक्षतायां बहु सुधारः अभवत्, बहु च समयस्य व्ययस्य च रक्षणं जातम्, येन आसियानस्य चीनस्य च फलव्यापारस्य सहायता अभवत् ।
उद्योगस्य अन्तःस्थैः सूचितं यत् चीन-आसियान-देशयोः फल-उत्पादने महत्त्वपूर्णं ऋतु-श्रेणी-पूरकत्वं प्रदर्शितम् अस्ति । चीनदेशः सेब, नाशपाती इत्यादीनां समशीतोष्णफलानाम् उत्पादनं कर्तुं कुशलः अस्ति, आसियानदेशाः तु उष्णकटिबंधीयजलवायुषु आमः, ड्यूरियन इत्यादीनां उष्णकटिबंधीयफलानां उत्पादनं कुर्वन्ति पक्षद्वयस्य मध्ये फलव्यापारः क्षेत्रे फलानां आपूर्तिं व्यापारप्रवाहं च अनुकूलितुं साहाय्यं करिष्यति।
उभयतः जनाः "मधुरता" साझां कुर्वन्ति।
चीन-आसियान-देशयोः मध्ये फलव्यापारः अधिकाधिकं समृद्धः भवति, उभयतः जनाः च "मधुरता" साझां कुर्वन्ति - उपभोक्तृणां "फल-प्लेट्" अधिकाधिकं समृद्धाः भवन्ति, फल-कृषकाः च अधिकव्यापार-अवकाशानां सम्मुखीभवन्ति |.
वियतनामस्य "पीपुल्स डेली" इति वृत्तपत्रेण अद्यैव ज्ञातं यत् चीनीयविपण्येन वियतनामस्य फलशाकयोः निर्यातस्य प्रबलगतिः प्रेरिता अस्ति। सम्प्रति चीनदेशस्य विपण्यं प्रति वियतनामदेशः ड्यूरियनस्य, ताजानां कदलीफलस्य च बृहत्तमः आपूर्तिकर्ता अस्ति । चीनदेशः वियतनामस्य जमेन ड्यूरियनस्य ताजानां नारिकेलानां च विपण्यप्रवेशं उद्घाटितवान् ततः परं वियतनामस्य फलशाकनिर्यातस्य स्थितिः अधिका आशावादी भविष्यति।
अधिकांशः, थाईलैण्ड्देशस्य चन्थाबुरी-प्रान्तस्य राज्यपालः अवदत् यत् फल-उद्योगस्य विकासेन बहूनां रोजगारस्य अवसराः सृज्यन्ते, सम्प्रति पूर्वी-थाईलैण्ड्-देशे फल-उद्योगे दशसहस्राणि जनाः कार्यं कुर्वन्ति, कृषकाणां आयेन च वृद्ध। "चीनीविपण्येन सह अधिकाधिकं निकटतया सहकार्यं कर्तुं वयं प्रतीक्षामहे!"
मलेशियादेशस्य रौब डुरियन कम्पनी लिमिटेड् इत्यस्य अध्यक्षः वेन् हाओहोङ्ग् इत्यनेन उक्तं यत् चीनीयविपण्ये मलेशियादेशस्य ताजानां ड्यूरियनस्य प्रवेशेन मलेशियादेशस्य फलकृषकाणां विक्रयः अधिकः विस्तारितः अस्ति तथा च तेषां अधिकं राजस्वं निर्मातुं साहाय्यं कृतम्।
"चीन-आसियान-देशयोः मध्ये फलव्यापारः उभयोः पक्षयोः मध्ये विजय-विजय-सहकार्यस्य विशिष्टं उदाहरणम् अस्ति । चीन-आसियान-देशयोः आर्थिक-पूरकत्वं दृढं वर्तते, तथा च द्वयोः पक्षयोः मध्ये अधिकाधिकं निकटसहकार्यं फल-उद्योगस्य प्रबल-विकासं चालयितुं साहाय्यं करिष्यति आसियानदेशेषु तथा स्थानीयक्षेत्रे उत्तमलाभान् आनयति इति गाओ लिङ्ग्युन् अवदत्।
वर्तमान समये चीनदेशः आसियान-देशेन सह फलव्यापारस्य निरन्तरवृद्धिं अधिकं प्रवर्धयितुं अभिगमस्य शर्ताः उदारीकरणं, सीमाशुल्क-निकासी-सुविधासु सुधारं, कैण्टन्-मेला, चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो, उपभोक्तृ-एक्सपो इत्यादीनां व्यापार-मञ्चानां निर्माणं च निरन्तरं कुर्वन् अस्ति
अगस्तमासस्य अन्ते शङ्घाईनगरे आयोजिते २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-फल-प्रदर्शने गुआङ्ग्सी-झुआङ्ग-स्वायत्तक्षेत्रस्य वाणिज्यविभागेन चोङ्गजुओ-नगरस्य च संयुक्तरूपेण ४०० वर्गमीटर्-परिमितं गुआङ्ग्सी-आसियान्-प्रसिद्धं फलविषयकं मण्डपं निर्मितम्, यत्र लोङ्गन्, आमः, अजगरः च सन्ति fruit, passion fruit, lemon, २० तः अधिकाः गुआङ्ग्क्सी-फलाः यथा द्राक्षाफलं हरित-पोमेलो च, तथैव १० तः अधिकानि आसियान-फलानि यथा ड्यूरियन-आम्र-वृक्षाः, अत्र अनावरणं कृतम्, येन गुआङ्गक्सी-आसियान-फलानां भोजः प्रस्तुतः विश्वस्य सर्वेभ्यः व्यावसायिकक्रेतृभ्यः उपभोक्तृभ्यः च, आसियानदेशेभ्यः गुआङ्गसी-नगरस्य उच्चगुणवत्तायुक्तानां फलानां च राष्ट्रियवैश्विकबाजारेषु अधिकं प्रचारं करोति
गाओ लिङ्ग्युन् इत्यनेन उक्तं यत् भविष्ये आरसीईपी, चीन, आसियानदेशाः इत्यादीनां सहकार्यरूपरेखाणां अन्तर्गतं विद्यमानसहकार्यतन्त्रेषु मञ्चेषु च अधिकं सुधारं अनुकूलनं च करिष्यन्ति, तथा च सहकार्यं गभीरं करिष्यन्ति, येन चीनीयविपण्ये आसियानफलानाम् उत्तमविकाससंभावनाः आनयिष्यन्ति।
स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
प्रतिवेदन/प्रतिक्रिया