समाचारं

"दोषः यस्य सः उत्तरदायित्वं वहति" न तु "दुर्बलः उत्तरदायी" इति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एकः प्रकरणः निर्णीतः यस्मिन् एकः पदयात्री विद्युत्कारस्य स्वामिनं पातयित्वा सः कारेन मर्दितः अभवत् न्यायालयेन ज्ञातं यत् पदयात्री क्रॉसवॉक् मध्ये रक्तप्रकाशं धावितवान् तथा च घटनायाः अनन्तरं शीघ्रमेव घटनास्थलात् निर्गतवान् सः यातायातदुर्घटनाकरणस्य अपराधस्य कारणेन सार्धद्वयवर्षस्य कारावासस्य दण्डं प्राप्नोत् कारस्य उत्तरदायित्वं वहितुं आवश्यकता नासीत्।
अनेकजनानाम् धारणायां "लोहवस्त्रधारिणां" मोटरवाहनानां तुलने यातायातप्रतिभागिनां मध्ये पदयात्रिकाः "दुर्बलसमूहः" भवन्ति । अत एव सम्भवतः यदा कदापि "यातायातदुर्घटनानां कारणस्य अपराधस्य" उल्लेखः भवति तदा केचन जनाः तत् मोटरवाहनानां कृते "अनन्यअपराधः" इति अवगच्छन्ति, पदयात्रिकैः "दुर्घटनाकरणस्य" विषये भ्रमिताः भवन्ति वस्तुतः मम देशस्य आपराधिककानूनम् अस्य अपराधस्य आपराधिकविषयं कदापि प्रतिबन्धितं न कृतवान् भवेत् सः मोटरवाहनस्वामिः वा, अमोटरवाहनस्वामिः वा पदयात्री वा, यावत् यातायातविनियमानाम् अनुपालने असफलतायाः कारणेन दुर्घटना भवति, तावत् यावत्। ते यातायातदुर्घटनाअपराधस्य अपराधिकविषयः भवितुम् अर्हन्ति। अन्तिमेषु वर्षेषु एतादृशाः दण्डाः असामान्याः न सन्ति पूर्वं एकः पदयात्री मार्गं लङ्घयन् रक्तप्रकाशं धावितवान्, येन विद्युत्वाहनस्य स्वामी पतित्वा मृतः, अन्ते च वर्षत्रयस्य कारावासस्य दण्डः दत्तः "पदयात्रिकाः मुख्यतया उत्तरदायी भवन्ति चालकाः च न" इति एषः निर्णयः न केवलं कानूनस्य गौरवं निर्वाहयति, अपितु पुनः एकवारं समग्रसमाजाय एकं दृढं संकेतं मुञ्चति यत् "यस्य दोषः अस्ति सः उत्तरदायित्वं वहति" इति कानूनस्य समक्षम्।
दुर्बलानाम् रक्षणं जनान् प्रथमस्थाने स्थापयितुं च सुनियमस्य सुशासनस्य च स्वाभाविकगुणाः सन्ति, तथा च मार्गयानविनियमानाम् निर्माणस्य कार्यान्वयनस्य च मूलभूतसिद्धान्ताः सन्ति परन्तु एषा अवधारणा केषाञ्चन जनानां कृते "यः दुर्बलः सः सम्यक्" इति भ्रमम् अयच्छत् । यथार्थतः केचन जनाः "पदयात्रिकाणां कृते मार्गं दातुं मोटरवाहनानि" कवचरूपेण मन्यन्ते, बेवकूफरूपेण मार्गं लङ्घ्य रक्तप्रकाशान् चालयन्ति च यातायातक्रमः । अवैधयात्रायां पुनः पुनः प्रतिबन्धः भवति । immunity", तथा च मोटरवाहनानां मुख्यदायित्वं वहितुं भविष्यति। . यथा सर्वे जानन्ति यातायातव्यवहारे सर्वे न्यायपूर्णाः सहभागिनः सन्ति सर्वैः नियमानाम् आदरः करणीयः ।
न्यायस्य पुरतः सर्वे समानाः सन्ति। विधिराज्यस्य परिमाणे केवलं वैधानिकतायाः अवैधतायाः च निर्णयाः सन्ति । अन्तिमेषु वर्षेषु कानूनप्रवर्तनस्य न्यायिकव्यवहारस्य च प्रति दृष्टिकोणः स्पष्टः अस्ति यत् सर्वोच्चजनन्यायालयेन "हानिकारकपङ्कः" इति प्रथां स्थगयितुं दृढनिश्चयः अस्ति इति उल्लङ्घनानि इति वक्तुं शक्यते यत् एतेन उत्तमः आरम्भः कृतः। व्यापकदृष्ट्या सर्वेषां लाभाय कानूनीसमाजस्य निर्माणार्थं सर्वाधिकं मौलिकं वस्तु अस्ति यत् समाजस्य मार्गदर्शनं सख्तकानूनप्रवर्तनस्य, न्यायस्य निष्पक्षप्रशासनस्य च माध्यमेन सम्यक्-अनुचितस्य सम्यक् अवधारणां निर्मातुं शक्यते |. अस्मिन् विषये "को दुर्बलः कः न्याय्यः" "परिस्थित्यानुसारं वितरणम्" इत्यादीनां रूढिवादानाम् पूर्णतया परित्यागः आवश्यकः, जनस्य आत्म-अनुशासनात्, आत्म-चेतनायाः च अविभाज्यम् अपि अस्ति
न्यायालयः दृढतया अयुक्तदावानां कृते "न" इति उक्तवान्, पुनः अस्मान् स्मारयन् यत् अस्मिन् युगे "यः दुर्बलः अस्ति तस्य अधिकारः अस्ति" इति पुरातना अवधारणा पुनः कार्यं न करोति। नियमानाम् अधिकारस्य गम्भीरतायाश्च संयुक्तरूपेण रक्षणं कृत्वा कानूनविधानानाम् अनुपालनस्य सामाजिकवातावरणं निर्माय सर्वेषां लाभः भविष्यति।
(ग्राहक, लेखक गाओ युआन)
प्रतिवेदन/प्रतिक्रिया