समाचारं

विद्यालयं प्रति गन्तुं ऋतौ नाबालिकाः कथं सुरक्षिततया अनुपालनेन च सवारीं कर्तुं शक्नुवन्ति?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासे देशे सर्वत्र प्राथमिकमाध्यमिकविद्यालयेषु विद्यालयः आरब्धः । अनेके किशोरबालाः विद्यालयं गन्तुं गन्तुं च सवारीं करिष्यन्ति अतः मातापितरौ स्वसन्ततिं सवारीं कर्तुं नेतुम् किं विषये ध्यानं दातव्यम्? सवारीं कुर्वन् नाबालिकानां सुरक्षां कथं सुनिश्चितं कर्तव्यम् ?

किशोरवयस्काः मार्गे सवारीं कर्तुं न्यूनातिन्यूनं १२ वर्षाणि भवेयुः

अन्तिमेषु वर्षेषु नगरीयसाइकिलयानसंस्कृतेः कनिष्ठतायाः, मातापितृबालस्य च अधिकतायाः घटना अधिकाधिकं प्रमुखा अभवत् । ई-वाणिज्यमञ्चे बालविद्युत्मोटरसाइकिलाः, बालविद्युत्साइकिलाः, बालइन्धनमोटरसाइकिलाः अपि सर्वे सन्तिभवान् इच्छानुसारं क्रेतुं शक्नोति, उत्पादप्रदर्शनविवरणेषु सवारीवयोः विषये कोऽपि स्मारकः नास्ति । बीजिंग-नगरस्य हैडियन-मण्डलस्य जनन्यायालयस्य सहायकन्यायाधीशः किन् पेङ्गबो अवदत् यत्,एते सर्वे नाबालिकानां सवारीं कर्तुं गुप्तसंकटं जनयन्ति ।

किन् पेङ्गबो इत्यनेन परिचयः कृतः यत् "चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनस्य कार्यान्वयनविषये नियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) सवारीयानस्य कानूनी आयुः निर्धारयति:

  • द्विचक्रिकायाः ​​त्रिसाइकिलस्य वा चालनार्थं भवतः न्यूनातिन्यूनं १२ वर्षाणि भवितुमर्हन्ति;
  • विकलाङ्गानाम् कृते विद्युत्साइकिलं, मोटरयुक्तं चक्रचालकं च चालयितुं भवतः १६ वर्षाणि वा अधिकानि भवितुमर्हन्ति ।

मार्गे सवारीं कर्तुं आयुःसीमा मुख्यतया अस्य कारणं भवति यत् नाबालिगानां कृते दुर्बलपरिचालनक्षमता, वाहनेषु नियन्त्रणं च भवति, ते जटिलमार्गयानस्थितीनां न्यायं कर्तुं न शक्नुवन्ति लोकसुरक्षामन्त्रालयस्य मार्गयातायातसुरक्षासंशोधनकेन्द्रेण कृतस्य दुर्घटनाप्रकरणदत्तांशविश्लेषणस्य अनुसारंअन्तिमेषु वर्षेषु १२ वर्षाणाम् अधः ये द्विचक्रिकायाः ​​सवारीं कुर्वन्ति, १६ वर्षाणाम् अधः ये च विद्युत्साइकिलयानं कुर्वन्ति तेषां क्रमशः ७.५%, १०.३% च सायकलयानदुर्घटना अभवत्

पूर्वनिर्णयदस्तावेजानां क्रमणं कृत्वा हैडियन-जिल्लान्यायालयस्य न्यायाधीशः पश्यति यत् यातायातक्रियाकलापयोः भागं गृहीत्वा नाबालिगानां हानिः भवति इति प्रकरणेषु एकतः प्रातः सायं च यात्रायाः शिखरसमये दुर्घटनानां प्रवृत्तिः भवति, लघुबालानां च अधिकं प्रवणता भवति to traffic accident harm . "नाबालिकानां सुरक्षाजागरूकता दुर्बलं भवति तथा च यातायातकायदानानां विषये अल्पं ज्ञानं भवति। विद्युत्साइकिलचालनकाले ते प्रायः गलतदिशि चालनं, जनान् वहनं, इच्छानुसारं मोटरवाहनमार्गेषु कब्जां कर्तुं, इच्छानुसारं मार्गं परिवर्तयितुं च इत्यादीनि अवैधव्यवहारं कुर्वन्ति। " " .

ज्ञातव्यं यत् मातापितरः मोटरसाइकिलं चालयन्ति अपि ते स्वसन्ततिं स्वेच्छया विद्यालयं गन्तुं गन्तुं च न शक्नुवन्ति। विनियमस्य अनुच्छेदः ५५ मध्ये निर्धारितम् अस्ति यत् - १.१२ वर्षाणाम् अधः नाबालिकानां मोटरसाइकिलस्य पृष्ठपीठे सवारीं कर्तुं न शक्यते, मोपेड्-वाहनेन जनान् वहितुं न शक्यते । अन्येषु शब्देषु मातापितरः केवलं तदा एव स्वसन्ततिं मोटरसाइकिलेन विद्यालयं गन्तुं गन्तुं च शक्नुवन्ति यदा तत् पीतपत्रयुक्तं साधारणं मोटरसाइकिलं भवति तथा च बालकस्य वयः १२ वर्षाणाम् अधिकः भवति।

कानूनी आयुः न्यूनः भवति तथा च दुर्घटनायाः दुर्घटनायाः वा उत्तरदायी भवति

किन् पेङ्गबो विशेषतया बलं दत्तवान्,मार्गे सवाराः १२ वर्षाणाम् अधः नाबालिगाः यदि दुर्घटना भवति तर्हि कतिपयानि उत्तरदायित्वं अवश्यं वहन्ति ।

२०२० तमस्य वर्षस्य जूनमासे १० वर्षीयः हू क्षियाओबिङ्ग् (छद्मनाम) सायकलयानं कुर्वन् आसीत्, ततः विद्यालयं प्रति गच्छन् विद्युत्साइकिलयानं चालयन् वाङ्ग जुन् (छद्मनाम) इत्यनेन सह टकरावः अभवत् वाहनस्य । सार्वजनिकसुरक्षाअङ्गस्य यातायातप्रबन्धनविभागेन निर्धारितं यत् वाङ्ग जुन् विद्युत्साइकिलं चालयति समये यथायोग्यं सावधानतां ध्यानं च न दत्तवान् तथा च दुर्घटनायाः पूर्णतया उत्तरदायी आसीत् हू क्षियाओबिङ्ग्। हू क्षियाओबिङ्ग् इत्यस्य चोटस्य मूल्याङ्कनं दशमस्तरीयविकलाङ्गतायाः निर्माणं कृतम् । ततः हू क्षियाओबिङ्ग् इत्यनेन वाङ्ग जुन् इत्यस्य विरुद्धं हानिः क्षतिपूर्तिः कृता ।

न्यायालयेन उक्तं यत्, घटनासमये हू क्षियाओबिङ्ग् १२ वर्षाणाम् अधः मार्गे द्विचक्रिकायाः ​​सवारीं कुर्वन् आसीत्, तस्य रक्षकः च समये एव व्यवहारं निवारयितुं असफलः अभवत् अतः हू क्षियाओबिङ्ग् इत्यनेन स्वस्य उत्तरदायित्वस्य भागः वहितव्यः हानिः । अन्ते न्यायालयेन निर्णयः कृतः यत् वाङ्ग जुन् मुख्यदायित्वं वहन्तु, हू क्षियाओबिङ्ग् इत्यस्य उचितहानिः क्षतिपूर्तिं च दातव्या, हू क्षियाओबिङ्ग् तस्य रक्षकः च स्वयं हानिः भागं वहन्तु इति

यतः यातायातनियन्त्रणविभागेन निर्धारितं यत् वाङ्ग जुन् दुर्घटनायाः पूर्णतया उत्तरदायी अस्ति तथा च हू क्षियाओबिङ्ग् उत्तरदायी नास्ति, अतः न्यायालयः अद्यापि हू क्षियाओबिङ्ग् तस्य अभिभावकं च हानिभागं वहितुं किमर्थं आदेशं ददाति? अस्मिन् विषये किन् पेङ्गबो इत्यनेन व्याख्यातं यत् यातायातदुर्घटनादायित्वं क्षतिपूर्तिं प्रति नागरिककानूनीदायित्वस्य पूर्णतया समकक्षं नास्ति।अतः यातायातदुर्घटनानिर्धारणस्य उपयोगः नागरिकदोषक्षतिक्षतिपूर्तिप्रकरणेषु दायित्वविनियोगस्य एकमात्रं आधाररूपेण कर्तुं न शक्यते। अपराधस्य दोषस्य प्रमाणं प्रकरणस्य वास्तविकपरिस्थित्याधारितं सिविलविवादे दायित्वसिद्धान्तानुसारं च व्यापकरूपेण निर्धारितं भविष्यति।

कानूनी आयुषः अधः मार्गे सवारीं कर्तुं घटनां निवारयितुं किन् पेङ्गबो इत्यनेन सुझावः दत्तः यत् नाबालिगानां मातापितरौ स्वस्य अभिभावकत्वस्य दायित्वं प्रभावीरूपेण निर्वहन्तु, स्वबालानां परिवहनपद्धतीनां पर्यवेक्षणं सुदृढं कुर्वन्तु, पारिवारिकशिक्षा इत्यादिभिः माध्यमेन सुरक्षितयात्रायै स्वबालानां मार्गदर्शनं कुर्वन्तु इति विधयः ।

परस्य हानिः कथं क्षतिपूर्तिः करणीयः

नाबालिकानां सवारीयानेन अन्येषां क्षतिः कथं क्षतिपूर्तिः कर्तव्या ?

किन् पेङ्गबो इत्यनेन परिचयः कृतः यत् मम देशस्य नागरिकसंहितायां अभिभावकानां दायित्वं निर्धारितम् अस्ति यदि नागरिकाचरणस्य क्षमताहीनः व्यक्तिः अथवा नागरिकाचरणस्य सीमितक्षमतायुक्तः व्यक्तिः अन्येषां क्षतिं करोति तर्हि अभिभावकः अपराधदायित्वं वहति। यदि अभिभावकः स्वस्य अभिभावकत्वकर्तव्यं निर्वहति तर्हि तस्य अपराधदायित्वं न्यूनीकर्तुं शक्यते । यदि नागरिक आचरणस्य क्षमताहीनः सम्पत्तिस्वामिः व्यक्तिः अथवा नागरिकाचरणस्य सीमितक्षमतायुक्तः व्यक्तिः अन्येषां क्षतिं जनयति तर्हि स्वस्य सम्पत्तितः क्षतिपूर्तिः रक्षकेण क्रियते

अतः किन् पेङ्गबो इत्यनेन सुझावः दत्तः यत् नाबालिगानां जोखिमपरिहारस्य उत्तरदायित्वस्य च जागरूकतां संवर्धयितुं यातायातदुर्घटनायाः अनन्तरं प्रथमं बालस्य भाग्यधनात् अथवा स्वस्य सम्पत्तितः क्षतिपूर्तिः दातव्या।

ज्ञातव्यं यत् यद्यपि मम देशस्य नागरिकसंहितायां नाबालिगाः स्वअधिकारस्य उल्लङ्घनं कुर्वन्ति इति नियमः अस्ति तथापि अभिभावकत्वेन मातापितरौ क्षतिपूर्तिं प्रति प्रतिनिधीयदायित्वं वहन्ति। परन्तु यदि नाबालिगस्य उल्लङ्घनस्य समये उल्लङ्घनं कृतम् आसीत्, तथा च प्रौढतायाः अनन्तरं क्षतिपूर्तिदायित्वं न पूर्णं भवति तर्हि वास्तविकं उल्लङ्घकं निष्पादनविषयत्वेन योजयितुं शक्यते, तथा च वास्तविकः उल्लङ्घकः क्षतिपूर्तिदायित्वं निर्वहति वा? एतेन विधिव्यवहारसमुदाये अपि व्यापकचर्चा आरब्धा अस्ति ।

किन् पेङ्गबो इत्यनेन उक्तं यत् कानूने स्पष्टतया न निर्धारितं यत् स्वअधिकारस्य उल्लङ्घनं कुर्वन्तः नाबालिगाः प्रौढतां प्राप्य मृत्युदण्डस्य अधीनाः व्यक्तिः इति योजयितुं शक्यन्ते वा इति। २०१९ तमे वर्षे प्रवर्तननिर्णये सर्वोच्चजनन्यायालयेन उक्तं यत् विश्लेषणं प्रवर्तनस्य आधारेण भवेत् केवलं न्यायिकव्याख्यानं न उक्तं विना निरस्तं कर्तुं न शक्यते निर्णयं कर्तुं पूर्वं लिखितरूपेण परामर्शं कृतवान्।

अतः नाबालिगानां क्षतिपूर्तिदायित्वं पूर्णतया न मुक्तं भविष्यति यतोहि ते नाबालिगाः सन्ति, आयुः च कवचः नास्ति।

युवानां सायकलयानस्य सुरक्षां वर्धयितुं सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नाः आवश्यकाः सन्ति

बीजिंग-क्रमाङ्कस्य २ मध्यवर्तीजनन्यायालयेन "यातायातक्रियाकलापयोः भागं गृह्णन्तः नाबालिगानां कृते क्षतिप्रकरणानाम् परीक्षणस्य स्थितिः" इति विषये उक्तं यत् यातायातक्रियाकलापयोः भागं गृह्णन्तः केचन प्रौढाः यातायातसुरक्षायाः विषये न्यूनजागरूकाः भवन्ति, अन्ये च वाहनचालनकाले समस्याः भवन्ति खतरनाकव्यवहारः, यत्र नाबालिकाः प्रायः गच्छन्ति तत्र वाहनचालनकाले सतर्कतायाः अभावः इत्यादयः । यथा - कारं चालयति वा विद्युत्वाहनं चालयति चेत् सुरक्षितवाहनचालनस्य बाधां जनयन्ति यथा मोबाईलफोनेन सह क्रीडनं, आह्वानं च, परिसरस्य परितः मार्गेषु गच्छन् वेगं न्यूनीकर्तुं, ध्यानं दातुं च असफलता, अन्तः चालनं च यत्र नाबालिगाः अपर्याप्तसतर्कतापूर्वकं समागच्छन्ति तथा च नियमानाम् उल्लङ्घनं कुर्वन्ति। एते व्यवहाराः दुर्घटनानां कृते विविधप्रमाणेन गुप्तसंकटाः स्थापयन्ति ।

अतः नाबालिगानां मध्ये सायकलयानदुर्घटनानां न्यूनीकरणस्य कुञ्जी वयस्काः अभिभावकत्वेन वयस्काः च यातायातप्रतिभागिनः इति रूपेण निहिताः सन्ति।

हैडियन-जिल्लान्यायालयस्य न्यायाधीशः सुझावम् अयच्छत् यत् दैनन्दिनजीवने अभिभावकाः सुरक्षां "प्रथमस्तरं" गृह्णीयुः तथा च प्रभावीरूपेण स्वस्य अभिभावकत्वकर्तव्यं निर्वहन्ति, तथा च नाबालिगानां पर्यवेक्षणं सुदृढं कुर्वन्तु ये १२ वर्षाणाम् अधिकवयस्काः सन्ति तथा च ये द्विचक्रिकायाः ​​सवारीं कर्तुं शक्नुवन्ति तथा च ये १६ वर्षाधिकाः सन्ति वर्षाणि यावत् भवन्ति तथा च विद्युत्साइकिलयानं चालयितुं शक्नुवन्ति, तेषां यात्रामार्गान् गन्तव्यस्थानान् च अवगन्तुं शक्नुवन्ति, तथा च वयस्कसमूहसवारी, प्रतिस्पर्धात्मकसवारी इत्यादीनां अनुसरणं कृत्वा यातायातकायदानानां उल्लङ्घनं शीघ्रं स्थगयितुं शक्नुवन्ति।

तदतिरिक्तं नाबालिकानां सवारीं आरभ्यतुं पूर्वं मातापितरः सायकलस्य सर्वेषां भागानां व्यापकं निरीक्षणं कुर्वन्तु, विशेषतः ब्रेक संवेदनशीलः विश्वसनीयः च अस्ति वा इति। ज्ञातव्यं यत् नाबालिगाः विशेषतः सार्वजनिकमार्गेषु माउण्टन् बाइक, रोड् बाइक इत्यादीनां परिवर्तनशीलवेगयुक्तानां उच्चगति-अ-मोटर-वाहनानां सवारीं कर्तुं न प्रोत्साहिताः भवन्ति

विद्यालयाः बालकान् सवारीं कर्तुं सम्यक् मार्गं शिक्षितुं, तान् विविधान् यातायातनियमान् शिक्षितुं, परिपक्वं सवारीमानसिकतां संवर्धयितुं, सवारीं कुर्वन्तः सम्मुखीभूतानां विविधानां आपत्कालानाम् सम्यक् निवारणाय, नाबालिगानां संख्यां वर्धयितुं च विशेषसाइकिलचालनवर्गान् निर्वहन्तु।

तत्सह नाबालिकानां स्वयमेव यातायातसुरक्षाविषये जागरूकतां वर्धयितुं, यातायातसुरक्षाविनियमानाम् अध्ययनं सुदृढं कर्तव्यं, समुचितयानसाधनानाम् चयनं करणीयम्, स्वस्य सुरक्षायाः विषये ध्यानं दातव्यं, सभ्यरीत्या यात्रा कर्तव्या च तदतिरिक्तं यातायातप्रबन्धनविभागेन ये कानूनीवयस्काः मार्गे सवारीं कुर्वन्ति तेषां दण्डः दातव्यः यथा यदि कश्चन वयस्कः कानूनी आयुषः न्यूनाः व्यक्तिं सवारीं कर्तुं नेति तर्हि वयस्कस्य अंकाः कटौतिः वा दण्डः वा भवति

(स्रोतः - विधिराज्य दैनिक)

प्रतिवेदन/प्रतिक्रिया