समाचारं

2024 मर्सिडीज-बेन्ज cle कूप दैनिक व्यावहारिकता परीक्षण रिपोर्ट

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रीडाकाराः निःसंदेहं बहवः उपभोक्तृणां स्वप्नकाराः सन्ति, परन्तु तेषां मूल्यानि सामान्यतया उच्चानि सन्ति, तेषां व्यावहारिकता च सन्तोषजनकं नास्ति । परन्तु मर्सिडीज-बेन्ज् इत्यनेन किञ्चित्कालपूर्वं प्रक्षेपितं २०२४ तमस्य वर्षस्य मर्सिडीज-बेन्ज-सीएलई-कूप-इत्येतत् एतस्याः समस्यायाः समाधानं बहु सम्यक् कर्तुं शक्नोति, अस्मिन् न केवलं स्पोर्ट्स्-कारस्य नियन्त्रणक्षमता अस्ति, अपितु कार्यात् अवतरितुं, आगमनस्य च आवश्यकताः अपि पूरयितुं शक्नोति । आरामदायकं सवारीं अन्ये च कारस्य आवश्यकताः। अतः दैनन्दिनव्यावहारिकतायाः दृष्ट्या नूतनं कारं कथं कार्यं करोति ? "दैनिकव्यावहारिकतापरीक्षाप्रतिवेदनस्य" अयं अंकः भवद्भ्यः उत्तराणि प्रददाति।

परीक्षणवाहनम् : 2024 मर्सिडीज-बेन्ज cle 300 4matic विलासिता कूप

आधिकारिक मार्गदर्शक मूल्य: 552,300 युआन

1. कार्यात्मकविन्यासपरीक्षणलिङ्कः

कार्यात्मकविन्यासस्य दृष्ट्या मूल्याङ्कनकारः सम्पूर्णस्य वाहनस्य कृते कुञ्जीरहितप्रवेशकार्येण सुसज्जितः भवति यदा भवान् दूरनियन्त्रणकुंजीद्वारा अथवा ब्लूटूथकुंजीद्वारा कारस्य पार्श्वे गच्छति तदा वाहनस्य ताला स्वयमेव अनलॉक् कर्तुं शक्यते, यत् अतीव सुविधाजनकम् अस्ति। अनेकपरीक्षाणां अनन्तरं एतत् कार्यं अतीव संवेदनशीलं भवति, असफलं च नास्ति । एक-बटन-प्रारम्भ-बटनं सुगति-चक्रस्य दक्षिणभागे स्थितम् अस्ति, तत् यथोचितरूपेण स्थापितं स्पष्टतया च चिह्नितं भवति, येन दैनिकं कार्यं अतीव सुलभं भवति ।

मूल्याङ्कनकारस्य ट्रङ्क् चतुर्णां उद्घाटनपद्धतीनां समर्थनं करोति : बाह्यबटनं, दूरस्थकुंजी, आन्तरिकबटनं, संवेदकाः च । दैनिकं संचालनं सरलं सुलभं च भवति, व्यावहारिकं प्रदर्शनं च सन्तोषजनकं भवति ।

इञ्जिन-हुड-उद्घाटन-स्विचः चालकस्य आसनस्य अग्रे अधः वामभागे स्थितः भवति, तत् उद्घाटयितुं प्रथमं स्विच् आकर्षयितुं, ततः इञ्जिन-हुडस्य अन्तः ताला-पिन्-इत्येतत् प्लवयितुं, ततः इञ्जिन-हुडं उत्थापयितुं च आवश्यकम् इञ्जिन-कम्पार्टमेण्ट्-कवरं द्विगुण-हाइड्रोलिक-दण्डैः समर्थितम् अस्ति, यस्य स्थिरता उत्तमं भवति, उद्घाटन-समापन-प्रक्रिया च तुल्यकालिकरूपेण सुलभा भवति

उपभोक्तृणां कृते भूमौ द्वारस्य पट्टिकायाः ​​ऊर्ध्वता किञ्चित्पर्यन्तं वाहनस्य आरोहणस्य, अवरोहणस्य च सुविधां निर्धारयति । वास्तविकमापनपरिणामानां अनुसारं मूल्याङ्कनकारस्य द्वारस्य सिलस्य ऊर्ध्वता ३९० मि.मी., समानस्तरस्य वाहनानां उपरितनं यावत् भवति, येन चालकानां यात्रिकाणां च नित्यं कारस्य अन्तः बहिः गन्तुं च अधिकं सुविधा भवति

2. आरामविन्यासपरीक्षालिङ्कः

मूल्याङ्कनकारस्य मुख्यानि यात्रिकाणां च आसनानि विद्युत् समायोजनस्य समर्थनं कुर्वन्ति तथा च तापन, वायुप्रवाहः, मालिशः (वैकल्पिकः) च कार्याणि सन्ति, येन सवारीनुभवः आरामदायकः भवति तदतिरिक्तं मुख्य/यात्रीपीठेषु आसनस्मृतीनां ३ सेट् अपि सन्ति, यत् अतीव सुविधाजनकम् अस्ति । आसनस्य कार्यबटनाः यथोचितरूपेण व्यवस्थिताः सन्ति, येन दैनिकं कार्यं सुलभं भवति ।

मुख्यचालकपीठपरीक्षायां मूल्याङ्कनकारस्य चालकपीठस्य अग्रभागस्य अन्तस्य च मध्ये २९० मि.मी.

बहुकार्यात्मकं सुगतिचक्रं विद्युत् उपरि अधः + अग्रे पृष्ठे च समायोजनं समर्थयति वास्तविकमापनस्य अनुसारं सुगतिचक्रस्य अग्रे पृष्ठे च समायोज्यदूरता 55mm भवति, तथा च उपरि अधः समायोज्यकोणः 17.4° भवति समानस्तरस्य अपस्ट्रीमस्तरः ।

मूल्याङ्कनकारः २+२ आसनविन्यासं स्वीकरोति ।

अग्रकेन्द्रस्य बाहुपाशस्य आकारः नियमितः भवति, आकारः मध्यमः च भवति, पृष्ठभागः मृदुसामग्रीभिः वेष्टितः भवति, तकिया च अतीव आरामदायकः भवति । यद्यपि केन्द्रबाहुपाशः अग्रे पश्चात् च गतिं कोणसमायोजनं च न समर्थयति तथापि चालकः चालनकाले तस्मिन् कोणौ आश्रित्य स्थापयितुं शक्नोति

3. बहुमाध्यमविन्यासपरीक्षालिङ्कः

कारमध्ये usb अन्तरफलकस्य दृष्ट्या मूल्याङ्कनकारः अग्रे पृष्ठे च पङ्क्तौ usb type-c अन्तरफलकद्वयेन सुसज्जितः अस्ति, ये क्रमशः अग्रे केन्द्रकन्सोलस्य अधः भण्डारणस्लॉटस्य अधः तथा पृष्ठस्य वातानुकूलनआउटलेट् इत्यस्य अधः स्थिताः सन्ति अतीव प्रभावशाली अस्ति, परन्तु usb अन्तरफलकं प्रकाराः तुल्यकालिकरूपेण एककाः सन्ति । समीक्षाकारः जहाजे विद्युत्प्रदायेन सुसज्जितः नास्ति इति दुःखदम्।

तदतिरिक्तं वयं usb इन्टरफेस् इत्यस्य वोल्टेज्, करण्ट् च परीक्षितवन्तः । तेषु अग्रे usb type-c अन्तरफलकस्य वोल्टेजः धारा च क्रमशः प्रायः ४.९v तथा ०.८६a भवति, पृष्ठस्य usb type-c अन्तरफलकस्य वोल्टेजः धारा च क्रमशः प्रायः ५.०९v तथा ०.९६a भवति

अद्यत्वे यथा यथा स्मार्टकाराः अधिकाधिकं लोकप्रियाः भवन्ति तथा तथा अधिकाधिकं मॉडल् स्मार्टस्वरसहायकैः सुसज्जिताः भवन्ति । "बुद्धिमान् स्वरतन्त्रस्य" कृते वयं वाक्परिचयस्य दरस्य, प्रतिक्रियावेगस्य, नियन्त्रणीयकार्यस्य च दृष्ट्या स्वरपरस्परक्रियाप्रणाल्याः कार्यप्रदर्शनस्य मूल्याङ्कनार्थं निम्नलिखितचतुर्नियतवाक्यानि उपयुञ्ज्महे

1. अहं किञ्चित् शीतः/किञ्चित् उष्णः अस्मि

2. कारस्य खिडकी उद्घाटयन्तु/मुख्यवाहनजालकं उद्घाटयन्तु/सूर्यस्य छतम् उद्घाटयन्तु

3. अहं "xxxx" (गीतनाम) श्रोतुम् इच्छामि

4. अहं बीजिंग एडिशन बिल्डिंग् गच्छामि

वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारस्य बुद्धिमान् स्वरप्रणाली उपर्युक्तानि सर्वाणि निर्देशानि ज्ञातुं शक्नोति, स्वरपरिचयः च समीचीनः भवति, प्रतिक्रियावेगः च द्रुतः भवति तदतिरिक्तं मूल्याङ्कनकारः स्वरजागरणशब्दरहितः, स्वरक्षेत्रजागरणपरिचयः, स्वरनिरन्तरपरिचयः इत्यादीनि कार्याणि अपि समर्थयति

समीक्षाकारस्य अग्रे केन्द्रकन्सोल् इत्यस्य अधः मोबाईलफोनस्य वायरलेस् चार्जिंग् पैड् अपि आसीत्, परन्तु शीतलनवेण्ट् न प्रदत्ताः । मोबाईलफोनस्य वायरलेस् चार्जिंग् बोर्डस्य स्थानं यथोचितरूपेण डिजाइनं कृतम् अस्ति, येन चालकस्य कृते मोबाईलफोनस्य प्रवेशः सुलभः भवति ।

4. अन्तरिक्षविन्यासपरीक्षणलिङ्कः

उपभोक्तृभिः सह निकटतया सम्बद्धस्य अन्तरिक्षपरीक्षारूपेण, पूर्वस्मिन् परीक्षणचालनलेखे "2024 मर्सिडीज-बेन्ज-सीएलई कूपस्य सुरुचिपूर्णं व्यावहारिकं च परीक्षण-ड्राइव्" वयं पूर्वमेव तस्य सवारी-अन्तरिक्षस्य अनुभवं कृतवन्तः, अस्मिन् समये च वयं तथैव अनुभवं अनुभवामः | दैनन्दिनजीवने अधिकभण्डारणस्थानस्य सुविधायाः च मूल्याङ्कनं भवति।

कारमध्ये प्रयुक्तस्य स्थानस्य परीक्षणार्थं केवलं अग्रपङ्क्तौ प्राप्यमाणे स्थाने एव ध्यानं ददाति, दस्तानपेटिका, केन्द्रीयबाहुपाशपेटिका इत्यादीनि स्थानानि विहाय येषां उद्घाटनस्य आवश्यकता वर्तते परीक्षणविधिः अस्ति यत् अग्रपङ्क्तौ प्रत्येकस्मिन् भण्डारणस्थाने निम्नलिखितसर्वनियतवस्तूनि स्थापयित्वा, नियतवस्तूनाम् स्थापनस्य आधारेण वाहनस्य भण्डारणस्थानस्य कार्यक्षमतायाः न्यायः करणीयः परीक्षणार्थं चयनितानि नियतवस्तूनि सन्ति : नियमित-आकारस्य खनिजजलस्य २ बोतलानि, १ बृहत्-पर्दे मोबाईल-फोनः, १ ओष्ठकं, १ पुटं, १ धूपचश्मायुगलं, १ तन्तु-छत्रं, नियमित-आकारस्य टिशू-पत्रस्य १ पैक् च

वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारस्य कुलम् ६ भण्डारणस्थानानि (कपधारकाणि विहाय) सन्ति .

ट्रंकस्य दृष्ट्या समीक्षाकारस्य समग्रं प्रदर्शनं उत्तमम् अस्ति न केवलं तलम् तुल्यकालिकरूपेण समतलं भवति, अपितु पृष्ठभागस्य आसनानि अधः तन्तुं समर्थयन्ति, येन भण्डारणस्थानं अधिकं विस्तारयितुं शक्यते

मूल्याङ्कनकारस्य मूलभूतमूल्यानां विषये वयं वास्तविकमापनमपि कृतवन्तः उपरि ४८०मि.मी.

5. सुरक्षाविन्यासपरीक्षणलिङ्कः

वाहनस्य अग्रे पृष्ठे च दृष्टिपरीक्षायां वाहनस्य सर्वाणि आसनानि स्वस्य निम्नतमस्थाने समायोजितानि आसन्, मापितदत्तांशस्य चालकस्य सामान्यप्रयोगात् किञ्चित् विचलनं भवति, केवलं सन्दर्भार्थम् अस्ति

अग्रे दृश्यतायाः परीक्षणे वयं सन्दर्भवस्तुरूपेण ७०से.मी.-उच्चं ढेर-पिपासां प्रयुक्तवन्तः, ततः वाहनानां मध्ये दूरं समायोजितवन्तः यावत् मुख्यचालक-आसनात् राशी-पिपासस्य उपरितनः धारः न दृश्यते स्म परीक्षणानन्तरं ढेरस्य बैरलस्य अग्रभागस्य च अन्तिममापिता आँकडा २.३ मीटर् आसीत्, यत् समानस्तरस्य परीक्षितमाडलयोः मध्ये मध्यतः निम्नस्तरपर्यन्तं आसीत्

पृष्ठदृश्यपरीक्षायां पिलबाल्टी अद्यापि स्थिररूपेण स्थापिता आसीत्, ततः यानं यावत् पिलबल्टीयाः उपरितनधारं न अवलोकयितुं शक्यते स्म तावत् यावत् पृष्ठदृश्यस्य मापितं दूरं १०.२ मीटर् आसीत्, यत् मध्ये उपरितनस्तरस्य आसीत् समानस्तरस्य परीक्षितानि आदर्शानि।

बाह्यपृष्ठदृश्यदर्पणस्य दृष्टिक्षेत्रस्य परीक्षणं कुर्वन् प्रथमं परीक्षकं वामदक्षिणपृष्ठदर्पणयोः लम्बवत् १० मीटर् दूरे तिष्ठतु, ततः वामदक्षिणयोः पार्श्वे गन्तुं आरभत यावत् ते पृष्ठदर्पणयोः बाह्यतमेषु किनारेषु उभयत्र न दृश्यन्ते पार्श्वयोः, तेषां पार्श्वान्तरं च माप्यते . ततः सूत्रगणनाद्वारा पृष्ठदर्पणस्य दृश्यकोणं प्राप्तुं शक्यते । कोणः यथा बृहत् भवति तथा पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं लघु भवति, तद्विपरीतम् पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं तावत् बृहत् भवति

परीक्षणवाहनस्य वाम/दक्षिणबाह्यपृष्ठदृश्यदर्पणाः सर्वे द्विवक्रचक्षुषः उपयोगं कुर्वन्ति । वामबाह्यपृष्ठदर्पणस्य मापितं दृश्यक्षेत्रं २८.८°, दक्षिणबाह्यपृष्ठदर्पणस्य दृश्यक्षेत्रं १९.३° च भवति वामबाह्यपृष्ठदर्पणस्य दृश्यक्षेत्रं तस्यैव वर्गस्य उच्चस्तरस्य भवति, दक्षिणबाह्यपृष्ठदर्पणस्य दृश्यक्षेत्रं च समानवर्गस्य मध्यप्रवाहस्तरस्य भवति

रडारपरीक्षायाः समये मूल्याङ्कनयानस्य पृष्ठीयरडारः ०.९ मीटर् पर्यन्तं दूरस्थं पृष्ठीयवस्तूनि ज्ञातुं शक्नोति स्म, पृष्ठीयरडारस्य अन्वेषणशक्तिः च दुर्बलः आसीत् पूर्वपरीक्षानुभवस्य आधारेण निरन्तरं गुञ्जनपदं ०.२५ मीटर् यावत् समीपे भवति, तथैव दैनिकप्रयोगाभ्यासानां समीपे भवति वास्तविकमापनदत्तांशतः न्याय्यं चेत्, पृष्ठीयरडारस्य निरन्तरगुञ्जनपदस्य समये अधिकतमं दूरं ०.२ मीटर् भवति, यत् किञ्चित् भवति परीक्षणानुभवमूल्यात् भिन्नम्।

अग्रे रडारः अधिकतमं ०.४५ मीटर् दूरे अग्रे वस्तुषु बोधं कर्तुं शक्नोति, तथा च रडारस्य अन्वेषणशक्तिः न्यूना भवति, निरन्तरं बीपिङ्गं दूरं ०.३ मीटर् इति प्रेरयति, यत् परीक्षणानुभवमूल्यात् अपि भिन्नम् अस्ति

मूल्याङ्कनवाहने ३६० डिग्री विहङ्गमप्रतिबिम्बं भवति, येन चालकः वाहनस्य अधः मार्गस्य स्थितिं द्रष्टुं शक्नोति । चित्रस्य स्पष्टता उत्तमम् अस्ति, वाहनस्य परितः विकृतिनियन्त्रणम् अपि युक्तम्, अपि च एतत् पार्किङ्ग-सहायक-रेखायाः सह सुसज्जितम् अस्ति, यत् अतीव व्यावहारिकम् अस्ति

दैनन्दिनप्रयोगे वाहनानां प्रायः मोडः अथवा यू-टर्न् भवति । यदा भवतः कारः यू-टर्न् करोति तदा आवश्यकं मार्गविस्तारं अवगन्तुं भवन्तं खरचना इत्यादीनां खतरनाकानां परिस्थितीनां परिहाराय सहायकं भवितुम् अर्हति । वास्तविकपरीक्षणानन्तरं मूल्याङ्कनवाहनस्य कृते यू-टर्न् कर्तुं न्यूनतमं मार्गविस्तारः ९.८ मीटर् भवति, यत् समानस्तरस्य परीक्षितमाडलानाम् उपरितनभागे भवति

सीमितगतिशीलतायुक्तानां जनानां कृते कारस्य हस्तकं आवश्यकं भवति, तथा च ते उबडखाबडमार्गेषु यात्रिकाणां सुरक्षायां किञ्चित् सहायकभूमिकां अपि कर्तुं शक्नुवन्ति वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारः द्वारद्वयस्य उपरि आन्तरिकहन्डलैः सुसज्जितः नासीत्, तस्य सुविधायाः उन्नतिः आवश्यकी अस्ति ।

सारांशः - १.

वास्तविकमूल्यांकनात् न्याय्यं चेत्, यद्यपि २०२४ मर्सिडीज-बेन्ज सीएलई एकं क्रीडाकाररूपेण स्थापितं अस्ति तथापि व्यावहारिकतायाः दृष्ट्या तस्य प्रदर्शनं उल्लेखनीयम् अस्ति, तथा च समानस्तरस्य मॉडल्-सम्बद्धानां तुलने अस्य महत् लाभं वर्तते अवश्यं केचन क्षेत्राणि अपि सन्ति येषु सुधारस्य आवश्यकता वर्तते, यथा अग्रे दृश्ये विशालः अन्धस्थानः, कारमध्ये भण्डारणस्थानं न्यूनं, द्वारस्य हस्तकं च नास्ति परन्तु समग्रतया दोषाः दोषान् अतिक्रमयन्ति यदि भवान् निकटभविष्यत्काले पारिवारिककाररूपेण उपयोक्तुं शक्यते इति क्रीडाकारं क्रेतुं विचारयति तर्हि २०२४ तमस्य वर्षस्य मर्सिडीज-बेन्ज-सीएलई-कूप-वाहनं ध्यानं दातुं योग्यम् अस्ति