समाचारं

लाभः क्षीणः अभवत्, भोजन-उद्योगस्य “केकः” कः प्राप्नोति ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोटो कैप्शन : ताइवानदेशस्य दिन ताई फङ्ग् इत्यनेन उत्तरचीनदेशे १४ भण्डाराः बन्दाः इति घोषितम्। चित्रे अगस्तमासस्य २७ दिनाङ्के बीजिंगनगरस्य सेन्चुरी जिन्युआन् शॉपिङ्ग् सेण्टर् इत्यस्मिन् दिन् ताई फङ्ग् इति भण्डारः दृश्यते । (दृश्य चीन) २.
अस्माकं संवाददाता चेन् जिशुआइ
अधुना चीनस्य भोजन-उद्योगस्य विषये द्वौ वार्ता-खण्डौ व्यापकं ध्यानं आकर्षितवन्तौ । सिङ्गापुरस्य लिआन्हे ज़ाओबाओ इत्यस्य मते अस्मिन् वर्षे प्रथमार्धे बीजिंग-नगरस्य भोजन-उद्योगस्य लाभः ८८.८% न्यूनः अभवत्, ताइवानस्य सुप्रसिद्धः भोजन-समूहः डिन् ताई फङ्ग् इत्यनेन गतमासस्य २६ दिनाङ्के घोषितं यत् एतत् भविष्यति उत्तरे चीनदेशे तस्य १४ भण्डाराः बन्दं कुर्वन्ति । केचन विश्लेषकाः वदन्ति यत् एतेन ज्ञायते यत् चीनस्य भोजनविपणनं कष्टानां सामनां कुर्वन् अस्ति, परन्तु अधिकाः व्यावसायिकाः दर्शयन्ति यत् पूर्णविपण्यप्रतिस्पर्धायाः अन्तर्गतं एषा "वालुकाया: महती तरङ्गः" अस्ति। अतः चीनस्य भोजन-उद्योगे लाभस्य न्यूनतायाः पृष्ठतः किं किं मूलकारणानि सन्ति ? भोजनालयसञ्चालकाः "तूफानं" कथं सहितुं शक्नुवन्ति, दीर्घकालं यावत् ब्राण्ड्-लोकप्रियतां च प्राप्तुं शक्नुवन्ति? "ग्लोबल टाइम्स्" इति संवाददातारः साक्षात्कारं अन्वेषणं च कृतवन्तः ।
“लाभेषु वृद्धिः न प्रतिबिम्ब्यते” ।
सप्ताहस्य एकस्मिन् दिने एकदा सायंकाले ग्लोबल टाइम्स्-पत्रिकायाः ​​एकः संवाददाता चाइना वर्ल्ड-मॉल-नगरस्य दिन-ताई-फङ्ग्-भोजनागारस्य दर्शनं कृतवान्, तस्य आसन्न-समापनस्य घोषणां कृत्वा अतिथिभ्यः पत्रं भोजनालयस्य प्रवेशद्वारे प्रमुखतया स्थापितं, परन्तु भोजनालयः जनानां पूर्णः आसीत् लिपिकः पत्रकारैः अवदत् यत् भण्डारस्य बन्दीकरणस्य वार्ता घोषितस्य अनन्तरं अन्तिमेषु दिनेषु बहवः अधिकाः ग्राहकाः चेक-इनं कर्तुं चित्रं ग्रहीतुं च आगतवन्तः। ताइवानस्य यूनाइटेड् न्यूज नेटवर्क् इत्यस्य अनुसारं बीजिंग डिन् ताई फङ्ग इत्यस्य महाप्रबन्धकः याङ्ग बिङ्गुन् इत्यनेन उक्तं यत् उत्तरचीनस्य भण्डारस्य बन्दीकरणस्य मुख्यकारणं अस्ति यत् निदेशकमण्डलेन अवधिसमाप्तव्यापारानुज्ञापत्रस्य नवीकरणविषये सम्झौता न कृता भोजन-उद्योगस्य समग्र-स्थितिः खलु अधुना दुर्बलः अस्ति, अनेके संचालकाः च धनस्य हानिम् अकरोत् .
द्वे आधिकारिकदत्तांशकौ दर्शयति यत् चीनस्य खानपान-उद्योगस्य लाभः प्रभावितः भवति - बीजिंग-नगरीय-सांख्यिकीय-ब्यूरो-संस्थायाः अद्यतने आँकडानि प्रकाशितानि यत् बीजिंग-नगरे निर्दिष्ट-आकारात् उपरि आवास-भोजन-एककयोः मध्ये भोजन-उद्योगस्य परिचालन-आयः वर्षे वर्षे २.९% न्यूनः अभवत् year from january to june 2024. परिचालनव्ययः वर्षे वर्षे १% न्यूनः अभवत्, कुललाभः च वर्षे वर्षे ८८.८% न्यूनः अभवत् । तस्मिन् एव काले शङ्घाई-सांख्यिकीय-ब्यूरो-संस्थायाः आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे निर्दिष्ट-आकारात् उपरि आवास-भोजन-उद्यमानां राजस्वं ७५.२८८ अरब-युआन् आसीत्, यत् वर्षे वर्षे २.६% न्यूनता, परिचालनलाभः च अभवत् ऋणात्मकाः 770 मिलियन युआन् आसन्।
किं श्रृङ्खलाब्राण्ड्-समूहानां लाभस्य न्यूनता, भण्डारस्य बन्दीकरणं च चीनस्य भोजन-उद्योगस्य संकोचनं प्रतिनिधियति ? वस्तुतः राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं राष्ट्रियभोजनागारस्य राजस्वं वर्षे वर्षे ७.१% वर्धितम्, यत् उपभोक्तृवस्तूनाम् कुलखुदराविक्रये २.७% वृद्धिः अतिक्रान्तवती "(एतत् एव) एषा वृद्धिः भोजनालयानाम् लाभे न प्रतिबिम्बिता।"
बीजिंग इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य स्कूल् आफ् मैनेजमेण्ट् एण्ड् इकोनॉमिक्स इत्यस्य मार्केटिंग् विभागस्य निदेशकः नी युफेङ्ग् ग्लोबल टाइम्स् इति संवाददातारं प्रति अवदत् यत् चीनदेशे यदा बहवः जनाः व्यापारं आरभन्ते तदा तेषां मनसि सहजतया चिन्तनं भवति भोजनालयं उद्घाटयति, येन चीनीयभोजनविपणनं अत्यन्तं प्रतिस्पर्धात्मकं भवति। अस्मिन् परिस्थितौ बहूनां खानपानकम्पनीनां वा भण्डारस्य वा प्रवेशनिर्गमः (समापनम्) सामान्यं जातम् । विपण्यां अन्यकम्पनीभ्यः वा ब्राण्ड्-भ्यः वा घोर-प्रतिस्पर्धायाः सम्मुखे बहवः भोजन-कम्पनयः ग्राहकानाम् आकर्षणार्थं मूल्यानि न्यूनीकर्तुं वा छूटं दातुं वा बाध्यन्ते, येन स्वाभाविकतया कुललाभस्य न्यूनता भविष्यति
भोजन-उद्योगे केचन जनाः अवदन् यत् भोजन-विपण्ये वर्तमान-समानता-समस्या अतीव प्रमुखा अस्ति, क्षैतिज-प्रतियोगितायाः दुविधायाः कारणात् अपि अस्थायि-लाभः अभवत् तदतिरिक्तं अनेकेषां भोजनालयानाम् मुख्यव्यापारः टेकआउट्-व्यापारः अस्ति, तेषां आयः टेकआउट्-मञ्चस्य वितरणव्यापारस्य च मध्ये विभक्तः भवितुमर्हति, यत् स्वाभाविकतया लाभं प्रभावितं करिष्यति
"शाफलिंग" इति प्रक्रिया ।
"इयं 'शफल' प्रक्रिया अस्ति, चीनीय खाद्य-उद्योगस्य विश्लेषकः झू डैन्पेङ्गः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् २०२३ तमस्य वर्षस्य चतुर्थत्रिमासे आरभ्य सम्पूर्णे चीनीय-भोजन-उद्योगे अतीव स्पष्टः परिवर्तनः भविष्यति, अर्थात् व्यय-प्रभावशीलतायाः कृते अभवत् become उपभोक्तृपक्षतः प्रबलमागधा वर्तते, उच्चस्तरीयभोजनव्यवस्था च महती प्रभाविता भवति। परन्तु दीर्घकालं यावत् समग्ररूपेण भोजनोपभोगलाभांशः अद्यापि वस्तुनिष्ठरूपेण विद्यते ।
परामर्शदातृसंस्था केपीएमजी तथा चाइना कुजिन एसोसिएशन इत्यादिभिः यूनिटैः संयुक्तरूपेण प्रकाशितेन प्रतिवेदनेन सूचितं यत् युवानः उपभोक्तारः भोजनविपण्ये महत्त्वपूर्णं बलं जातम्। अन्तर्जालयुगे प्रौढानां युवानां भोजनोपभोगस्य आवश्यकताः अधिकाधिकं परिष्कृताः व्यापकाः च सन्ति । एकः युवा उपभोक्ता पत्रकारैः अवदत् यत् सा उच्चब्राण्ड्-प्रीमियमयुक्तानि भोजनालयानि चयनं कर्तुं न्यूना अस्ति, सामाजिकसंजालस्थलेषु अथवा रेटिंग्-मञ्चेषु व्यय-प्रभाविणः भण्डारं अन्वेष्टुं च रोचते।
"ननु चीनीयग्राहकानाम् बहिः भोजनस्य माङ्गलिका अधिका अभवत्। ते न केवलं भोजनस्य सुरक्षां विश्वसनीयतां च बोधयन्ति, अपितु व्यञ्जनानां नवीनतां, व्यय-प्रभावशीलतां, भोजनालयस्य पर्यावरणं स्थानं च अपि गृह्णन्ति। एतेन चीनीयस्य उच्चस्तरस्य भोजनस्य विकासः अपि प्रवर्धितः भविष्यति ." इति एकः विश्लेषकः ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत्।
व्यापकं प्रबन्धनं न प्रयोज्यम्
"खानपानकम्पनीनां लाभस्य न्यूनता वा हानिः अपि वस्तुतः प्रतिबिम्बयति यत् केचन खानपानकम्पनयः निवेशाय प्रबन्धनाय च पूर्णतया सज्जाः न सन्ति।" अथवा परामर्शः अपरपक्षे, एतत् विस्तृतं प्रबन्धनप्रतिरूपं स्वीकुर्वति तथा च ग्राहकानाम् आवश्यकताः स्पष्टतया ज्ञातुं असफलः भवति; “अतः चीनस्य भोजन-उद्योगस्य पुरातनं विस्तृतं व्यापार-प्रतिरूपं न प्रयोज्यम्।”
हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​समाचारः अस्ति यत् अधुना चीनदेशे बहवः खानपानस्य दिग्गजाः "लघुभण्डारमाडलाः" प्रक्षेपयन्ति, यथा शेन्झेन्नगरे केएफसी इत्यस्य खाद्यस्थानानि। विश्लेषकाः दर्शितवन्तः यत् एतादृशानां लघुदुकानाम् मूल्यं बहु न्यूनं भवति, प्रतिभण्डारं न्यूनविक्रयणं भवति चेदपि लाभान्तरस्य, नगदप्रतिफलनस्य च दृष्ट्या लाभप्रदं भवति तदतिरिक्तं झू दानपेङ्ग इत्यनेन उल्लेखितम् यत् जीवितस्य कठिनतायाः सामना कर्तुं बहवः भोजनालयाः विभिन्नग्राहकसमूहानां कृते उपयुक्तं सेट् भोजनं प्रारब्धवन्तः, यथा व्यापारिकं पारिवारिकं च सेट् भोजनम्। "अधुना मूल्येषु कटौतिं कुर्वन्तः अधिकांशः ब्राण्ड् प्रमुखाः ब्राण्ड् सन्ति, यतः तेषां ब्राण्ड् इफेक्ट्, स्केल इफेक्ट्, फैन इफेक्ट् च भवति, तथा च सम्पूर्णस्य आपूर्तिशृङ्खलायाः अखण्डता तुल्यकालिकरूपेण प्रबलं भवति, अतः तेषां मूल्यनिवृत्त्यर्थं, प्रीमियमस्य क्षमता च स्थानं वर्तते , तथा च व्ययस्य न्यूनीकरणस्य सम्भावना।"
तस्मिन् एव काले चीनीयभोजनब्राण्ड्-संस्थाः अपि विकासं प्राप्तुं "विदेशं गमनम्" त्वरयन्ति । केपीएमजी-संस्थायाः शोधप्रतिवेदने ज्ञायते यत् २०२६ तमे वर्षे चीनदेशस्य भोजनविपणनस्य १०.८% भागः अन्तर्राष्ट्रीयविपण्यस्य भागः भविष्यति इति अपेक्षा अस्ति । ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया