समाचारं

कथं “beijing’s central axis” इति विश्वविरासतां कृते सफलतया प्रयुक्तम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य २७ दिनाङ्के भारतस्य नवीनदिल्लीनगरे आयोजिते ४६ तमे युनेस्को-विश्वविरासतसम्मेलने “beijing’s central axis—a masterpiece of china’s ideal capital order” इति विश्वविरासतां सूचीयां समावेशस्य प्रस्तावः पारितः एतावता चीनदेशे विश्वविरासतस्थलानां कुलसंख्या ५९ अभवत् ।
यूनेस्को-विश्वविरासतां प्रति केन्द्रीय-अक्षस्य यात्रां तथा च बीजिंग-नगरस्य नगरनिर्माण-नवीकरण-प्रक्रियाम् अवलोक्य, सिंघुआ-विश्वविद्यालयस्य वास्तु-निर्माण-अनुसन्धान-संस्थायाः अद्यैव "बीजिंग-मध्य-अक्षस्य" सफल-अनुप्रयोगस्य विषये मीडिया-आदान-प्रदान-समागमः अभवत् " यूनेस्को विश्वविरासतां प्रति । लू झोउ, सिंघुआ विश्वविद्यालयस्य राष्ट्रीयविरासतकेन्द्रस्य निदेशकः तथा सिंघुआ विश्वविद्यालयस्य सांस्कृतिकविरासतसंरक्षणकेन्द्रस्य निदेशकः वास्तुशिल्पनिर्माणं तथा शोधसंस्थानं कं, लिमिटेड, तथा च सिंघुआ विश्वविद्यालयस्य वास्तुशिल्पनिर्माणं शोधसंस्थानं कं, उपमुख्यवास्तुकारः कुई गुआंघाई च ., लिमिटेड् तथा सांस्कृतिकविरासतसंरक्षणकेन्द्रस्य उपनिदेशकः, स्वविचारं साझां कृतवन्तः।
कुई गुआन्घाई प्रथमवारं बीजिंग केन्द्रीय अक्षस्य आवेदनप्रक्रियायां सिंघुआ डिजाइन संस्थानस्य कार्यसामग्री परिचयितवान् सः अवदत् यत् सिंघुआ विश्वविद्यालयस्य वास्तुशिल्प डिजाइन संस्थान कं, लिमिटेडस्य सांस्कृतिकविरासतसंरक्षणकेन्द्रं २००९ तमे वर्षे आरब्धम्।प्रोफेसर लु झोउ इत्यस्य नेतृत्वे , बीजिंगस्य केन्द्रीय-अक्षस्य कृते विश्वविरासत-अनुप्रयोग-दस्तावेजानां निर्माणं, संरक्षण-प्रबन्धन-कार्यस्य श्रृङ्खलां च निरन्तरं कुर्वन् अस्ति, तथा च बीजिंग-नगरस्य केन्द्रीय-अक्षस्य संरक्षणाय प्रबन्धनाय च महत्त्वपूर्णं तकनीकीपरामर्शदातृबलं जातम्
२००९ तः वर्तमानपर्यन्तं दीर्घकालीनकार्यप्रक्रिया अस्ति साझेदारीसत्रे सिंघुआ डिजाइनसंस्थायाः महत्त्वपूर्णाः नोड्सः स्मरणं कृतम् ।
२००९ तमे वर्षे "विश्वविरासतां अस्थायीसूचीं कृते बीजिंग-मध्य-अक्ष-अनुप्रयोगः" इति संकलितः ।
२०१२ तमे वर्षे बीजिंग-मध्य-अक्षः "चीन-विश्वसांस्कृतिकविरासतां अस्थायीसूचौ" सफलतया समाविष्टः ।
जून २०१७ तमे वर्षे "विश्वसांस्कृतिकविरासतां सूचीयाः कृते बीजिंग-मध्य-अक्ष-अनुप्रयोग-पाठस्य" पुनरीक्षणं प्रारब्धम्, सांस्कृतिकविरासतां बीजिंगनगरपालिकाप्रशासनेन च केन्द्रीय-अक्ष-अनुप्रयोग-पाठस्य निर्माणं आरब्धम् अनुप्रयोगग्रन्थे धरोहरस्य रचना स्पष्टीकृता, समावेशस्य कारणानि व्याख्यायते, धरोहरस्य उत्कृष्टं सार्वत्रिकं मूल्यं च स्पष्टं भवति
जनवरी २०१८ तः सिङ्घुआ डिजाइनसंस्था "बीजिंगस्य केन्द्रीयअक्षस्य व्यापकसुधारनियोजनस्य कार्यान्वयनयोजनायाः" तथा "बीजिंगस्य केन्द्रीयअक्षस्य शैलीनियन्त्रणस्य शहरीडिजाइनमार्गदर्शिकायाः" निर्माणे भागं गृहीतवती अस्ति बीजिंग योजना तथा डिजाइन संस्थानेन सह मिलित्वा परिणामानां निर्माणे भागं गृह्णन्तु समग्रसमस्या-उन्मुखः दृष्टिकोणः बीजिंगस्य केन्द्रीय-अक्षस्य संरक्षणस्य व्यापकप्रबन्धनस्य च रूपरेखां मूलकार्यं च स्पष्टीकर्तुं, स्तरित, खण्डितस्य कृते प्रबन्धनस्य नियन्त्रणमानकानां च निर्माणं भवति तथा तत्त्व-आधारित-प्रबन्धनम्, तथा च केन्द्रीय-अक्षस्य रक्षणस्य दृष्टिः कार्यान्वयनञ्च स्पष्टीकरोति । तस्मिन् वर्षे अक्टोबर्-मासे सः बीजिंग-मध्य-अक्षस्य अनुप्रयोगस्य, रक्षणस्य च विषये प्रथमस्य अन्तर्राष्ट्रीय-शैक्षणिक-गोष्ठ्याः सज्जीकरणे भागं गृहीतवान् ।
अनुप्रयोगग्रन्थे धरोहरगुणानां मूल्यलक्षणानाञ्च तुलनात्मकः सम्बन्धः
२०२० तमस्य वर्षस्य जुलैमासे सः "बीजिंग-नगरस्य केन्द्रीय-अक्षस्य अनुप्रयोगाय, रक्षणाय च त्रिवर्षीय-कार्ययोजनायाः" निर्माणे भागं गृहीतवान् । बीजिंग योजनायाः डिजाइनस्य च संस्थायाः सह कार्ययोजनायाः निर्माणे भागं गृहीतवान्, कार्याणि निर्धारितवान् तथा च पञ्चपक्षेभ्यः श्रमविभागस्य स्पष्टीकरणं कृतवान्: मूल्यव्याख्या, संरक्षणप्रबन्धनम्, पर्यावरणनिवारणं, जनसहभागिता, तथा च गारण्टीतन्त्राणि बीजिंगस्य केन्द्रीय-अक्षस्य पर्यावरणस्य च धरोहर-संरक्षणस्य प्रबन्धनस्य च स्थितिः त्रिषु वर्षेषु शैली गुणवत्ता च केन्द्रीय-अक्षस्य विश्वविरासतां स्थलरूपेण अनुप्रयोगस्य समर्थनार्थं समाजस्य सर्वेषु क्षेत्रेषु सहमतिः निर्मितवती अस्ति, सफलेषु च योगदानं दत्तवती अस्ति विश्वविरासतस्थलरूपेण बीजिंगस्य केन्द्रीयअक्षस्य अनुप्रयोगः। तस्मिन् वर्षे नवम्बरमासे "बीजिंग-केन्द्रीय-अक्ष-शैली-नियन्त्रणस्य नगरीय-निर्माण-मार्गदर्शिकाः" इति राष्ट्रिय-सांस्कृतिककेन्द्रस्य निर्माणस्य प्रवर्धनार्थं बीजिंग-अग्रणीसमूहकार्यालयेन समीक्षा कृता
२०२० तमस्य वर्षस्य डिसेम्बरमासे सः बीजिंग-मध्य-अक्षस्य अनुप्रयोगस्य, रक्षणस्य च विषये तृतीयस्य अन्तर्राष्ट्रीय-शैक्षणिक-गोष्ठ्याः सज्जतायां भागं गृहीतवान् । अनुप्रयोगपाठः चीनदेशे धरोहरसंरक्षणस्य, नगरनियोजनस्य, वास्तुकला-इतिहासस्य, बीजिंग-इतिहासस्य, पुरातत्वस्य च अन्यक्षेत्रेषु विशेषज्ञेभ्यः मतं व्यापकरूपेण याचते, तथा च केन्द्रीय-अक्ष-विरासतां, धरोहर-क्षेत्रीकरण-व्याप्तेः मूल्य-मानकानां विस्तारे केन्द्रितः अस्ति संरक्षणं प्रबन्धनं च आवश्यकताः।
२०२१ तमस्य वर्षस्य मार्चमासे "वानिङ्ग सेतुस्य परितः वातावरणस्य व्यापकसुधारस्य" योजना निर्मितवती ।
wanning bridge
२०२१ तमस्य वर्षस्य एप्रिलमासे बीजिंगनगरस्य बेल-ड्रम-गोपुरयोः समीपस्थेषु क्षेत्रेषु पर्यावरणसुधारकार्यं कर्तुं त्रिवर्षीयकार्ययोजना कार्यान्वितवती यत् बेल-ड्रम-गोपुरैः सह समीपस्थेषु क्षेत्रेषु व्यापकं पर्यावरणसुधारं कृत्वा स्पष्टीकरणं कृतम् line of sight corridor relationship between the bell and drum towers and surrounding conseguous courts, to make the bell and drum towers गुलौ क्षेत्रस्य पर्यावरणीयगुणवत्तायां बहुधा सुधारः कृतः, तथा च पुरातननगरस्य समग्रसंरक्षणस्य नवीकरणस्य च प्रवर्धनस्य व्यावहारिकः अनुभवः धरोहर-अनुप्रयोगस्य माध्यमेन निर्मितः अस्ति, सम्पूर्णे नगरे प्रचारः च कृतः अस्ति ।
बेल एण्ड् ड्रम टॉवर क्षेत्रस्य वायव्यदिशि पञ्चमस्य मुखौटस्य नवीनीकरणस्य तथा च डि’अन्मेन् पुलिस स्टेशनस्य आकारस्य न्यूनीकरणस्य कार्यान्वयनस्य परिणामः
२०२२ तमस्य वर्षस्य अक्टोबर्-मासे "बीजिंग-मध्य-अक्ष-सांस्कृतिक-विरासत-संरक्षण-विनियमानाम्" समीक्षा १५ तमे बीजिंग-नगरीय-जनकाङ्ग्रेसस्य स्थायी-समित्याः ३९ तमे सत्रे कृता, अक्टोबर्-मासस्य १ दिनाङ्कात् प्रभावी भविष्यति
२०२३ तमस्य वर्षस्य जनवरीमासे "बीजिंग-केन्द्रीय-अक्ष-संरक्षण-प्रबन्धन-योजना (२०२२-२०३५)" इति घोषणा कृता, कार्यान्विता च । आवेदनपाठः आधिकारिकतया यूनेस्को विश्वविरासतकेन्द्रे प्रस्तूयते स्म तस्मिन् एव वर्षे मार्चमासे आवेदनपाठः प्रारूपसमीक्षां उत्तीर्णः अभवत्, तस्य आधिकारिकरूपेण मूल्याङ्कनं icomos इत्यनेन कृतम् ।
अनुप्रयोग पाठ
मार्चतः अगस्तमासपर्यन्तं २०२३ पर्यन्तं बीजिंग-केन्द्रीय-अक्ष-अनुप्रयोग-कार्यालयेन, सिङ्घुआ-विश्वविद्यालयस्य वास्तु-निर्माण-संस्थायाः नेतृत्वे, तथा च बीजिंग-नगरनियोजन-डिजाइन-संस्थायाः तथा किङ्ग्युआन्-दृष्टि (बीजिंग)-सांस्कृतिकपरामर्श-कम्पनी, लिमिटेड् इत्यनेन सह संयुक्तरूपेण आयोजितं भविष्यति निरीक्षणयोजनां योजनां च सज्जीकरोति, तथा च अगस्तमासस्य १८ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं अन्तर्राष्ट्रीयविशेषज्ञैः स्थलनिरीक्षणस्य समाप्त्यर्थं सहकार्यं कृतवान्।
निरीक्षणमार्गस्य परिकल्पना
२०२४ तमस्य वर्षस्य जुलैमासे सः विश्वधरोहरसम्मेलने प्रतिनिधिरूपेण भागं गृह्णीयात्, भारतस्य नवदिल्लीनगरे आयोजिते युनेस्को-संस्थायाः ४६ तमे विश्वविरासतसम्मेलने भागं गृह्णीयात् । बीजिंग-नगरस्य मध्य-अक्षस्य विश्वविरासतां प्राप्तुं सफलतया आवेदनं कृतम् ।
चीनदेशस्य प्रतिनिधिमण्डलं बीजिंग-नगरस्य मध्य-अक्षस्य विश्वविरासतां सूचीयां समावेशस्य उत्सवं करोति
लु झोउ, कुई गुआन्घाई च बीजिंग-नगरस्य नगरसंरक्षणस्य, नगरनवीकरणस्य, विश्वविरासतां आवेदनप्रक्रियायां सम्मुखीभूतानां समस्यानां च विषये स्वविचारं साझां कृतवन्तौ
ते अवदन् यत् एतेषु वर्षेषु कार्यस्य क्रमेण तेषां ज्ञातं यत् अद्यतनस्य ऐतिहासिकस्य सांस्कृतिकस्य च नगरस्य पारम्परिकस्य च पुरातननगरस्य रक्षणे एकः प्रमुखः समस्या अस्ति, या तीव्रविखण्डनम् अस्ति - रक्षणीयवस्तूनि सर्वाणि पृथक् पृथक् सन्ति, यथा कस्यचित् पूर्वनिवासः, कश्चन मन्दिरः च, परन्तु तेषां मध्ये सम्बन्धः, नगरस्य इतिहासे तेषां स्थितिः, महत्त्वं च अस्पष्टम् अस्ति “विश्वधरोहरस्य विस्तारात् आरभ्य सर्वेषां सांस्कृतिकविरासतां रक्षणपर्यन्तं बीजिंगस्य केन्द्रस्य रक्षणं यावत् अक्षः मूलतः अस्माकं विखण्डनस्य विच्छेदनस्य, एतानि सर्वाणि धरोहराणि समग्ररूपेण संयोजयितुं च अभ्यासः अस्ति, तत् सफलं मन्यामहे” इति ।
लु झोउ इत्यनेन अपि उक्तं यत् अधुना बहवः लोकप्रियाः पर्यटननगराः सन्ति, “प्रत्येकस्य नगरस्य सक्षमाः अधिकारिणः स्वस्य संसाधनानाम् मूल्यस्य विस्तृतं विश्लेषणं कुर्वन्तु, अस्माकं देशे सहस्राणि जनाः सन्ति बहुवर्षेभ्यः, तथा च कस्मिन् अपि स्थाने बहवः ऐतिहासिकाः घटनाः घटिताः, येन बहु धरोहरम् अस्ति in recent years स्वयं, समुदायस्य रक्षणं, अन्तिमसांस्कृतिकरूपं च इत्यादि।"
आदान-प्रदान-स्थलम्
केन्द्रीय-अक्षे विश्वधरोहरस्थलस्य आवेदनस्य प्रक्रियायां एकः महत्त्वपूर्णः सिद्धान्तः अस्ति, यः "न्यूनतमव्ययः" इति लु झोउ तथा कुई गुआन्घाई इत्यनेन उक्तं यत् न्यूनतमव्ययः न्यूनतमः हस्तक्षेपः अपि अस्ति "विशेषतः यदा पुरातननगरस्य विषयः आगच्छति तदा बृहत्प्रमाणेन विध्वंसनं निर्माणं च न कर्तुं प्रयतध्वम्। पुरातननगरे वयं येषां क्षेत्राणां रक्षणं कुर्मः, यथा दि'अन्मेन्वाई-वीथिः, तेषां नवीनीकरणप्रक्रियायाः कालखण्डे व्यापारे किमपि हस्तक्षेपः नासीत् . that existed before our renovation were basically there , परन्तु वयं नगरस्य विकासस्य आवश्यकतानां अपि सम्मानं कुर्मः यथा, यदि सः स्वस्य व्यापारनियमानाम् आधारेण काफी-दुकानं उद्घाटयितुम् इच्छति, यदि श्वः कॉफी-संस्कृतिः लोकप्रियः नास्ति तर्हि सः क चायगृहं, वयं च बहु बाधां न करिष्यामः।"
केन्द्रीयअक्षस्य विश्वविरासतस्थलरूपेण सफलप्रयोगस्य विषये लु झोउ इत्यनेन उक्तं यत् विश्वधरोहरस्थलस्य आवेदनं प्रक्रिया, साधनं च, परन्तु अन्त्यं न। अधिकाधिकजनानाम् "वास्तविकबोधः", केन्द्रीय-अक्षे सहभागितायाः भावः च भवतु इति कृते वर्षेषु धरोहर-सृजनशीलता-प्रतियोगिता इत्यादीनि विविधानि क्रियाकलापाः आयोजिताः सन्ति "तस्य बृहत् भागः बीजिंग-नगरस्य सदुपयोगः भवति सांस्कृतिकसृष्टिं प्रवर्धयितुं केन्द्रीय-अक्ष-आईपी एतस्य माध्यमेन एतेन सामाजिकभागीदारी बहु वर्धिता, यत् बीजिंग-नगरस्य स्थायिविकासाय अपि चालकशक्तिः अस्ति” इति ।
द पेपर रिपोर्टर गाओ दान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया