समाचारं

बीजिंग-नगरे ४०तमं शिक्षकदिवसम् आयोजयितुं विषयप्रदर्शनं भवति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के बीजिंग-नगरस्य ४० तमे शिक्षकदिवसस्य उत्सवे "सैल्यूट् एण्ड् सेट् सेल्" इति विषयगतं प्रदर्शनं राजधानी-सामान्य-विश्वविद्यालये आयोजितम्, येन राजधानीयां शिक्षा-मोर्चे परिश्रमं कृतवन्तः शिक्षकाः उच्चैः सम्मानिताः आसन्

विषयगतं प्रदर्शनं चतुर्षु अध्यायेषु विभक्तम् अस्ति : "ज्वारस्य शिरसि स्थित्वा", "मध्यप्रवाहे प्रहारः", "उच्चपर्वताः दीर्घनद्यः च", "तरङ्गानाम् पृष्ठतः त्वरितम्" च प्रदर्शनस्य समये १९९० तमे दशके जन्म प्राप्यमाणानां युवानां शिक्षकानां प्रतिनिधिभिः ये प्रथमवारं शिक्षकाः आसन्, तेषां नूतनयुगे शिक्षाविदां युवानां जीवनशक्तिः नवीनभावना च प्रदर्शिता राजधानीयां स्वस्य उच्चगुणवत्तायुक्तशिक्षायाः प्रदर्शनं कृतवन्तः शिक्षाव्यवस्थायाः निर्माणे वृद्धिः उत्तरदायित्वं च, तथैव शिक्षायाः अग्रपङ्क्तौ दृढता समर्पणं च "जीवनं यावत् शिक्षकाः आसन्" इति वृद्धानां शिक्षकानां प्रतिनिधिः स्वस्य गहनं प्रदर्शयति प्रथमसामान्यविश्वविद्यालयस्य चेन्सीस्नातकशिक्षासमूहस्य सामान्यछात्राणां प्रतिनिधिभिः शिक्षायाः उत्तराधिकारस्य उत्तरदायित्वस्य च विषये चिन्तनं , युगस्य नूतनानां जनानां संवर्धनार्थं "भविष्यस्य शिक्षकानां" भावनां दर्शयन् शिक्षकप्रतिनिधिनां वास्तविककथाः अद्भुतप्रदर्शनानि च राजधानीशिक्षायाः सशक्तविकासं प्रदर्शयन्ति स्म तथा च राजधानीशिक्षायाः सजीवरूपेण व्याख्यां कृतवन्तः यत् दलस्य कृते जनान् शिक्षितुं देशस्य कृते प्रतिभानां शिक्षणं च मौलिकलक्ष्यं भवति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : ली कियाओ

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया