समाचारं

२०२४ तमे वर्षे तृतीयः "साइक्ल् फ़ॉर् फन् इन बीजिंग" इति जनकल्याणकारीसाइकिलयानस्य आयोजनस्य समाप्तिः भवति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के २०२४ तमे वर्षे तृतीयः "साइक्ल् फ़ॉर् फन् इन बीजिंग" इति दानसाइकिलयानस्य आयोजनं सफलतया समाप्तम् ।

जुलैमासे अस्य आयोजनस्य आरम्भात् २४० तः अधिकाः युवानः सायकलयानस्य माध्यमेन भिन्नविषयैः अष्टौ बीजिंग-हुटोङ्ग-मार्गान् सम्पन्नवन्तः । दानसाइकिलयानस्य माध्यमेन एतत् आयोजनं प्राचीनराजधानीयाः बीजिंगराजधान्याः संस्कृतिः, इतिहासः, मानवता, विशेषतायुक्ताः परिसरा: इत्यादीनां तत्त्वानां एकीकरणं करोति, येन भवन्तः प्राचीनराजधान्याः बीजिंगराजधान्याः नाडीं सर्वतोमुखेन बहुकोणरूपेण च अनुभवितुं शक्नुवन्ति। तत्सह, जलसन्धिपार-एकीकरणस्य प्रवर्धनार्थं, राजधानी-विकासस्य सेवां कर्तुं, जलसन्धि-पार-युवानां आदान-प्रदानार्थं, परस्पर-अवगमन-मैत्री-वर्धनार्थं च क्रियाकलापानाम् संगठनस्य उपयोगं अपि करोति

तस्मिन् एव दिने प्रातःकाले अस्य आयोजनस्य अन्तिमविरामरूपेण ताइवानजलसन्धिस्य उभयतः ३० तः अधिकैः युवाभिः निर्मितः सायकलयानदलः "नवचीनस्य सुदृढीकरणं" इति विषयेण किआन्मेन् बीजिंगचतुष्कात् प्रस्थितवान् and followed the activity routes such as tiananmen square and the meridian gate of the forbidden city , प्रथमं "नवयुवकस्य" सम्पादकीयकार्यालयस्य पूर्वस्थले (चेन दुक्सिउ इत्यस्य पूर्वनिवासस्थानम्) आगतः चीनदेशे मार्क्सवादस्य प्रारम्भिकप्रसारः ।

तदनन्तरं चीनस्य प्रारम्भिकसाम्यवादीदलस्य बीजिंगक्रान्तिकारिक्रियाकलापस्मारकभवनस्य पेकिङ्गविश्वविद्यालयस्य लालभवनक्षेत्रं प्रति गतं भ्रमणकाले सर्वे संग्रहालये कर्मचारिणां व्याख्यानानि सम्यक् श्रुतवन्तः, ऐतिहासिकं पठितवन्तः, दृष्टवन्तः च सामग्रीं, संयुक्तरूपेण च महान् दलनिर्माणभावनायाः जन्मनः साक्षी भूत्वा अनुभूतवान् भव्यं ऐतिहासिकं क्षणं पुनः जीवन्तु, जागरणयुगं पुनः जीवन्तु, रक्तरक्तं च निरन्तरं कुर्वन्तु।

आयोजने भागं गृहीत्वा ताइवानजलसन्धिस्य उभयतः युवानः लाल-ऐतिहासिकस्थलेषु चेक-इनं कृत्वा नूतनयुगस्य युवाभिः प्रसारितं "देशभक्तिः, प्रगतिः, लोकतन्त्रं, विज्ञानं च" इति मे-चतुर्थस्य भावनां दर्शितवन्तः

दिनस्य आयोजनस्य कालखण्डे सायकलदलेन बीजिंग-यातायात-प्रसारण- "साइकिल-यात्रा" तथा बीजिंग-ताइवान-सङ्घस्य सायकिल-क्लब-सहितं १३ किलोमीटर्-पर्यन्तं सायकिल-क्रीडायाः "ड्रैगन-चित्रकला"-अनुभवः अपि सम्पन्नः, येन आयोजने रुचिः सहभागिता च वर्धिता | अस्माकं मातृभूमिं प्रति अस्मिन् उपन्यासे, स्वस्थे, पर्यावरणसौहृदरूपेण च अस्माकं शुभकामनाः प्रकटयामः।

इदं आयोजनं चीनयुवा उद्यमिता तथा रोजगारप्रतिष्ठानेन युए युएन् नवीनता उद्यमिता च दानकोषेण वित्तपोषितः अस्ति, यस्य मेजबानी बीजिंग ताइवान एसोसिएशन साइकिलिंग् क्लबः "पृथिव्यां सायकिलिंग्" च करोति, तथा च बीजिंग जाइण्ट् ट्रेडिंग् कम्पनी, लिमिटेड् इत्यनेन सह-आयोजितः अस्ति आयोजनस्य ताइवानकार्यालयस्य डोङ्गचेङ्गमण्डलस्य जनसर्वकारस्य बीजिंगस्य, चीनस्य साम्यवादीपक्षस्य प्रारम्भिकक्रान्तिकारिक्रियाकलापस्य बीजिंगलालभवनस्मारकभवनस्य, "नवयुवा" इत्यस्य सम्पादकीयकार्यालयस्य पूर्वस्थलस्य अपि दृढसमर्थनं प्राप्तम् " (चेन् दुक्सिउ इत्यस्य पूर्वनिवासः) तथा बीजिंग-चतुष्कं ।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : डेङ्ग फाङ्गजिया

प्रतिवेदन/प्रतिक्रिया