समाचारं

मध्यशरदमहोत्सवस्य स्वागतार्थं ग्रीष्मकालीनभवने पुष्पव्यवस्थापनप्रदर्शनानि, पुष्पपुष्पप्रतियोगिताश्च दृश्यन्ते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झाङ्ग लू) बीजिंगनगरपालिकायाः ​​भूदृश्यस्य हरितीकरणस्य च ब्यूरोतः संवाददाता ज्ञातवान् यत् मध्यशरदमहोत्सवस्य स्वागतार्थं "ग्रीष्मकालीनमहलस्य मध्यशरदमहोत्सवः·बीजिंगनगरे पुष्पाणि" इति सांस्कृतिककार्यक्रमः ग्रीष्मकाले आयोजितः ७ सितम्बर् दिनाङ्के प्रासादः। तीव्रपुष्पपुष्पस्पर्धा अतीव मनोरञ्जकं भवति, पुष्पविक्रेतुः उत्तमपुष्पव्यवस्थापनकौशलं च प्रदर्शयति । तस्मिन् एव काले पर्यटकाः झीचुन्टिङ्ग्-नगरे पारम्परिक-चीनी-पुष्प-व्यवस्था-कला-प्रदर्शनानि अपि आनन्दयितुं शक्नुवन्ति ।
पुष्पविक्रेतारः ग्रीष्मकालीनभवने पारम्परिकं चीनीयपुष्पव्यवस्थां कुर्वन्ति । फोटो हे जियान्योङ्ग द्वारा
बीजिंगनगरपालिकस्य भूदृश्यस्य हरितीकरणस्य च ब्यूरो इत्यस्य प्रथमस्तरीयः निरीक्षकः बेन् क्वान्मिन् इत्यनेन परिचयः कृतः यत् "यिहे मध्यशरदमहोत्सवः·बीजिंगनगरे पुष्पाणि पुष्पितानि" सांस्कृतिककार्यक्रमः "बीजिंगनगरे पुष्पाणि पुष्पितानि·राष्ट्रीयपुष्पम्" इत्यस्य महत्त्वपूर्णक्रियाकलापानाम् एकः अस्ति प्रशंसाऋतुः" तथा च द्वितीयः बीजिंगगृहबागवानीकार्निवलस्य क्रियाकलापानाम् श्रृङ्खला। पुष्पपुष्पप्रदर्शनस्य कलारूपं नागरिकान् पुष्पव्यवस्थायाः सांस्कृतिकआकर्षणे विसर्जयितुं शक्नोति।
अस्मिन् पुष्पपुष्पप्रतियोगितायां ३ चीनीयपुष्पविक्रेतारः ३ अन्तर्राष्ट्रीयपुष्पविक्रेतारः च एकस्मिन् मञ्चे स्पर्धां कर्तुं आमन्त्रिताः आसन् । गतिशीलेन द्रुतगतिना च सङ्गीतेन सह प्रायः ४ निमेषेषु पुष्पविक्रेता स्थले प्रदत्तानां पुष्पपात्राणां सामग्रीनां च आधारेण आशुनिर्माणं कृतवान्, क्रमेण च उत्तमाः, सुन्दराः पुष्पव्यवस्थाः च प्रस्तुतवान् अन्ते प्रायः १०० दर्शकाः सर्वाधिकं लोकप्रियं पुष्पविक्रेतारं मतदानं कृतवन्तः ।
तीव्रपुष्पपुष्पस्पर्धा अतीव मनोरञ्जकं भवति, पुष्पविक्रेतुः उत्तमपुष्पव्यवस्थापनकौशलं च प्रदर्शयति । फोटो हे जियान्योङ्ग द्वारा
तस्मिन् एव दिने ग्रीष्मकालीनभवनस्य ज़िचुन्टिङ्ग् मण्डपे पारम्परिकं चीनीयपुष्पव्यवस्थापनकलाप्रदर्शनं कृतम् । पुष्पव्यवस्थापकः कुमुद, खजूर, कुमुद, आकाशपुष्पादिपुष्पसामग्रीणां उपयोगेन मातृभूमिं प्रति आशीर्वादं प्रकटयितुं "शान्तिसमृद्धिः" इत्यादीनां पारम्परिकानां कलशपुष्पकार्याणां निर्माणं कृतवान् पारम्परिकं टोकरीपुष्पकार्यं "गुलदाउदीसुगन्धटोकरी" मुख्यपुष्परूपेण गुलदाउदी, कुमुद, स्ट्रेलिट्जिया रेजिना, केकड़ासेबशाखानां अन्येषां पुष्पसामग्रीणां च उपयोगं करोति, यत्र बीजिंगस्य सुवर्णशरदपुष्पाणां फलानां च भव्यशरदवर्णाः दर्शिताः सन्ति
पार्टी नेतृत्वसमूहस्य सचिवः, बीजिंगनगरपालिकस्य भूदृश्यस्य हरितीकरणस्य च ब्यूरो इत्यस्य निदेशकः गाओ दावेई इत्यनेन उक्तं यत्, पारम्परिकस्य चीनीयपुष्पव्यवस्थापनकलायाः दीर्घः इतिहासः अस्ति, या किन्-पूर्वकाले अङ्कुरितः, तस्याः इतिहासः ३,००० वर्षाणां च अस्ति २००८ तमे वर्षे राज्यपरिषदः अनुमोदनेन पारम्परिकाः चीनीयपुष्पव्यवस्थाः राष्ट्रिय-अमूर्तसांस्कृतिकविरासतां सूचीनां द्वितीयसमूहे समाविष्टाः इयं पुष्पपुष्पप्रतियोगिता पारम्परिकपुष्पव्यवस्थां, फैशनं, आधुनिकसौन्दर्यशास्त्रं च एकीकृत्य नवीनतां करोति, उद्यानज्ञानं नागरिकेभ्यः लोकप्रियं करोति, पारिस्थितिकीसंस्कृतेः प्रसारयति, उद्याननगरस्य निर्माणार्थं प्रयत्नाः च सङ्गृह्णाति
सम्पादक लियू कियानक्सियन
झांग यांजुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया