समाचारं

वर्षस्य मध्यभागस्य समीक्षा |.वर्षस्य प्रथमार्धे ८ cxo कम्पनीनां हानिः अभवत् यत् उद्योगः कदा गर्तात् बहिः आगमिष्यति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cxo (औषध r&d तथा उत्पादन आउटसोर्सिंग्) उद्योगः जैवचिकित्साबाजारस्य प्रवृत्तिनिर्मातृषु अन्यतमः इति गण्यते । विगतवर्षे वा कोविड्-१९ परियोजनाभ्यः राजस्वस्य न्यूनतायाः कारणेन जैवऔषधनिवेशवित्तपोषणस्य च मन्दतायाः कारणेन उद्योगवृद्धिः मन्दतां प्राप्तवती अस्ति। विभिन्नकम्पनीनां अर्धवार्षिकप्रतिवेदनानि प्रकटितानि सन्ति चेत् उद्योगस्य मौलिकं प्रदर्शनं कथं भवति?
अस्मिन् वर्षे जूनमासात् पूर्वं ए-शेयर-बाजारे सूचीकृतानां २९ cxo-कम्पनीनां सांख्यिकीय-वस्तुरूपेण गृहीत्वा २० कम्पनयः मूल-कम्पनीयाः भागधारकाणां कृते शुद्धलाभस्य न्यूनतां दृष्टवन्तः, येषु प्रायः ७०% भागः अस्ति, यत्र झाओयन् न्यू ड्रग् (६०३१२७) अपि अस्ति एसएच), नानमो बायोलॉजिक्स (688265.sh), स्मार्ट फार्मास्यूटिकल्स (300149.sz), हेयुआन बायोटेक् (688238.sh), मेडिसिलोन् (688202.sh), तथा पोर्टन बायोटेक् (300363.sz) इत्येतयोः मध्ये 100% अधिकं न्यूनता अभवत् ।
अस्मिन् वर्षे प्रथमार्धे अष्टकम्पनीनां शुद्धलाभस्य हानिः अभवत् यत् तेषां मूलकम्पनीनां भागधारकाणां कारणं भवति, येन ए-शेयर-सीएक्सओ-उद्योगे एषा सर्वाधिकं संख्यायां कम्पनीनां मध्यावधिपरिणामेषु हानिः अभवत्
तेषु पोर्टन्, झाओयान् न्यू ड्रग्स्, हेयुआन् बायोटेक् च सर्वाधिकं हानिम् अकुर्वन्, यत्र क्रमशः १७ कोटि युआन्, १७ कोटि युआन्, ११३ मिलियन युआन् च हानिः अभवत् तदतिरिक्तं मेडिसिलोन्-संस्थायाः अपि ७०.२३०३ मिलियन-युआन्-रूप्यकाणां हानिः अभवत् ।
२०२० तः २०२२ पर्यन्तं नूतनस्य कोरोना-महामारीयाः उद्भवस्य कारणात् नूतनानां कोरोना-वायरस-टीकानां, निष्प्रभावीकरण-प्रतिपिण्डानां, चिकित्सा-औषधानां च बृहत्संख्यायां अनुसन्धान-विकासयोः निवेशः कृतः, येन एकदा उद्योगस्य तीव्र-विकासः जातः । अधुना यथा यथा कोविड्-१९ महामारी अन्तर्धानं भवति तथा तथा cxo कम्पनीनां कृते कोविड्-१९ परियोजना-आदेशात् आयः नास्ति । अधिकांशकम्पनीनां कार्यप्रदर्शने न्यूनतायाः पृष्ठतः कोविड-१९ परियोजनाभ्यः राजस्वस्य न्यूनतायाः सह निश्चितः सम्बन्धः अस्ति तथा च प्रारम्भिककोविड्-१९ परियोजनानां उच्चराजस्वस्य आधारः अस्ति तत्सहकालं कम्पनीभ्यः सम्पत्तिक्षयस्य दबावस्य अपि पचनस्य आवश्यकता वर्तते कोविड-19 परियोजना।
पोर्टन् इत्यनेन अद्यतननिवेशकविनिमयसभायां उक्तं यत् यथा यथा कम्पनी २०२३ तमस्य वर्षस्य तृतीयत्रिमासे पूर्वं प्राप्तानां प्रमुखानां आदेशानां वितरणं सम्पन्नं करोति तथा तथा २०२४ तमस्य वर्षस्य उत्तरार्धे प्रमुखादेशाधारस्य प्रभावात् कम्पनीयाः राजस्वं दुर्बलं भविष्यति, तथा च नियमितरूपेण व्यापारस्य विकासः निरन्तरं भविष्यति . कम्पनीयाः परिचालनपरिमाणस्य विस्तारस्य कारणेन तथा च विगतकेषु वर्षेषु नूतनव्यापारनिवेशस्य तीव्रगत्या कम्पनीयाः सम्बद्धः परिचालनव्ययः स्थिरसम्पत्त्याः अवमूल्यनं च वर्धितः, यस्य शुद्धलाभे नकारात्मकः प्रभावः अभवत् कम्पनी वार्षिकव्यापारयोजनायाः अनुरूपं व्ययस्य न्यूनीकरणाय कार्यक्षमतां वर्धयितुं च उपायान् कार्यान्वयति, तथा च विभिन्नव्यापारविकासचक्रानाम् आधारेण व्यावसायिकविकासस्य गतिं तर्कसंगतरूपेण समायोजयति विगतत्रयत्रिमासे हानिः त्रैमासिकरूपेण संकुचिता अस्ति।
बाह्यनिवेशस्य वित्तपोषणस्य च मन्दतायाः प्रभावेण प्रभाविताः केचन औषधकम्पनयः जैवऔषधसंशोधनविकासयोः निवेशं न्यूनीकृतवन्तः, येन सीएक्सओकम्पनीनां आदेशायः न्यूनीकृतः
हेयुआन बायोटेक् इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् बाह्यनिवेशस्य वित्तपोषणस्य च वातावरणस्य निरन्तरप्रभावस्य कारणात् घरेलुकोशिका-जीन-चिकित्सा-उद्योगे अधःप्रवाहग्राहकानाम् वित्तपोषणं अद्यापि कठिनम् अस्ति, तथा च मार्केट-आदेशस्य मूल्यानि न्यून-स्तरस्य सन्ति तस्मिन् एव काले, लिङ्गाङ्ग औद्योगिक आधारस्य प्रथमचरणस्य आरम्भस्य कारणात्, , कम्पनीयाः अवमूल्यनं, परिशोधनं, दैनिकसञ्चालनव्ययः च अल्पकालीनरूपेण महतीं वृद्धिं प्राप्तवन्तः, येन व्यापकरूपेण परिचालनसकललाभेषु शुद्धलाभेषु च न्यूनता अभवत्
cxo उद्योगः कदा स्वस्य प्रदर्शनस्य गर्तात् बहिः गमिष्यति?
एकस्मिन् त्रैमासिके मूलकम्पन्योः भागधारकाणां कृते त्रैमासिक-त्रैमासिक-शुद्धलाभः उद्योगस्य वर्तमानस्थितिं अधिकं प्रतिबिम्बयितुं शक्नोति। चीन बिजनेस न्यूज इत्यस्य आँकडानुसारं ९ कम्पनयः सन्ति ये प्रथमे द्वितीये च त्रैमासिकयोः क्रमशः द्वयोः त्रैमासिकयोः कृते त्रैमासिक-प्रति-त्रिमासिक-वृद्धिं निर्वाहयितुं शक्नुवन्ति
एतेषु नवकम्पनीषु wuxi apptec (603259.sh), tigermed (300347.sz), jiuzhou pharmaceutical (603456.sh) च परिचालन-आयस्य दृष्ट्या शीर्ष-पञ्चसु a-share cxo-कम्पनीषु अन्यतमाः सन्ति
अस्मिन् वर्षे प्रथमार्धे मूलकम्पनीयाः भागधारकाणां कृते wuxi apptec इत्यस्य शुद्धलाभः ४.२४ अरब युआन् आसीत्, यत् वर्षे वर्षे २०.२% न्यूनता अभवत् अस्मिन् वर्षे प्रथमत्रिमासे द्वितीयत्रिमासे च मूलकम्पन्योः भागधारकाणां कृते शुद्धलाभः पूर्वत्रिमासे क्रमशः २६.२५%, १८.५४% च वर्धितः
टाइगरमेड् इत्यस्य विषये अस्य वर्षस्य प्रथमार्धे मूलकम्पन्योः भागधारकाणां कृते शुद्धलाभः ४९३ मिलियन युआन् आसीत्, अस्मिन् वर्षे प्रथमत्रिमासे द्वितीयत्रिमासे च ६४.५०% न्यूनता अभवत् मूलकम्पन्योः भागधारकाणां कृते शुद्धलाभः गतवर्षस्य समानकालात् क्रमशः 61.85% तथा 9.66% वर्धितः अस्ति .
जिउझौ औषधस्य दृष्ट्या अस्मिन् वर्षे प्रथमार्धे मूलकम्पनीयाः भागधारकाणां कृते शुद्धलाभः ४७५ मिलियन युआन् आसीत्, अस्मिन् वर्षे प्रथमे द्वितीयत्रिमासे २३.६२% न्यूनता अभवत् मूलकम्पनीयाः भागधारकाणां कृते शुद्धलाभः क्रमशः २५६.११% तथा वर्षे वर्षे ०.६२ % वर्धितः ।
जिउझौ फार्मास्युटिकल् इत्यनेन निवेशकविनिमयसभायां उक्तं यत् हालवर्षेषु भूराजनीतिः, निवेशवित्तपोषणपर्यावरणादिभिः कारकैः प्रभावितः सीडीएमओ (औषधउत्पादन आउटसोर्सिंग्) उद्योगे समग्रदबावः अधिकः अभवत् तथापि अमेरिकीरुचिः समाप्तः अभवत् rate hike cycle, the investment and financing environment इदं सुधरितुं आरब्धम् अस्ति, मम विश्वासः अस्ति यत् cdmo क्रमेण काननात् बहिः गमिष्यति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया