समाचारं

जलरोधक इति दावान् कृतवान् परन्तु वारण्टीद्वारा न आच्छादितः! एप्पल्-विरुद्धं वर्गीय-कार्यवाही-मुकदमेन वकिलाः आह्वयन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 7, मीडिया समाचारानुसारं,कनाडादेशस्य क्युबेक्-नगरस्य एकः वकीलः एप्पल्-विरुद्धं वर्गीय-क्रिया-मुकदमाम् आरभते, यत्र एप्पल्-इत्यस्य उपरि आरोपः अस्ति यत् सः आईफोन्-जलरोधकविषये विज्ञापनं भ्रामकं करोति, जलेन क्षतिग्रस्त-आइफोन्-इत्यस्य मरम्मतसेवाः न दातुं च अस्वीकृतवान्

वकीलः जोई ज़ुक्रान् इत्यनेन दर्शितं यत् एप्पल्-संस्थायाः विज्ञापनस्य तात्पर्यं यत् आईफोन्-इत्येतत् क्षतिं विना जले डुबकी मारितुं शक्यते, परन्तु यदा उपभोक्तारः जलेन क्षतिग्रस्तानां उपकरणानां मरम्मतं कर्तुं प्रयतन्ते स्म तदा एप्पल्-कम्पनी "तरल-सम्पर्कस्य" कारणेन वारण्टी-सेवां दातुं न अस्वीकृतवती

जुक्रान् इत्यस्य मतं यत् एषः उपायः एप्पल्-संस्थायाः विपणन-रणनीत्याः विरोधं करोति तथा च वारण्टी-शर्तेषु "तरल-संपर्क-मुक्तिः" "पूर्णतया हास्यास्पदः" इति

मुकदमे एप्पल् इत्यस्मै "तरलसंपर्क"-मुक्तिं समाप्तं कर्तुं, जलक्षतिस्य सर्वाणि मरम्मतव्ययस्य प्रतिपूर्तिं कर्तुं, प्रत्येकं प्रभावितं उपभोक्तुं $५०० क्षतिपूर्तिं दातुं च कथ्यते

जुक्रान् इत्यनेन उक्तं यत् एप्पल्-सङ्घस्य अनुबन्धे द्वौ परस्परविरोधौ खण्डौ स्तः - एकतः एतत् प्रचारयति यत् एषः दूरभाषः "ड्रॉप्-प्रूफ्" अस्ति, चिन्ता विना जले उपयोक्तुं शक्यते इति

अपरपक्षे द्रवसंपर्कः वारण्टीं निरस्तं करिष्यति इति दावाः सन्ति । विधिना एषा व्याख्या उपभोक्तुः पक्षे भवितुमर्हति ।

ज़ुक्रान् इत्यनेन पूर्वं एप्पल्-विरुद्धं आईफोन्-बैटरी-जीवनस्य विषयेषु मुकदमा दाखिलः आसीत्, अयं प्रकरणः २०१९ तमे वर्षे दाखिलः, अन्ततः क्युबेक्-न्यायालयेन एप्पल्-विरुद्धं निर्णयः दत्तः ।