समाचारं

२०२५ तमे वर्षे ४ कोटि यूनिट् निर्यातः भविष्यति! एप्पल् इत्यस्य स्वविकसितः 5g आधारः आनयति: मिलीमीटर् तरङ्गः qualcomm इत्यस्य कठिनतानां मुक्तिं प्राप्नोति तथा च संकेतानां उन्नयनार्थं प्रयतते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् घरेलुमाध्यमानां समाचारानुसारं मिंग-ची कुओ इत्यस्य नवीनतमवक्तव्यस्य अनुसारं एप्पल् इत्यस्य प्रथमं स्वविकसितं ५जी बेसबैण्ड् २०२५ तमे वर्षे आईफोन् इत्यादिषु उत्पादेषु उपयुज्यते इति

सः भविष्यवाणीं करोति यत् एप्पल्-कम्पनीयाः स्वयमेव विकसिताः ५जी-बेस्बैण्ड्-शिपमेण्ट् २०२५ तमे वर्षे ३५-४० मिलियन-यूनिट्, २०२६ तमे वर्षे ९०-११० मिलियन-यूनिट्, २०२७ तमे वर्षे १६०-१८ कोटि-यूनिट्-पर्यन्तं च प्राप्नुयुः

मिंग-ची कुओ इत्यस्य भविष्यवाणी अस्ति यत् एप्पल् इत्यस्य केवलं निम्नलिखितद्वयं उत्पादं २०२५ तमे वर्षे स्वविकसितानां ५जी चिप्स् इत्यस्य उपयोगं करिष्यति : iphone se 4 (वसन्तऋतौ प्रक्षेपणं भविष्यति) तथा iphone 17 air (शरदऋतौ प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति)

यदि सम्यक् गच्छति तर्हि एप्पल् इत्यस्य कदमस्य क्वालकॉम् इत्यस्य 5g चिप् शिपमेण्ट् तथा पेटन्ट् लाइसेण्ट् विक्रये निश्चितः प्रभावः भविष्यति।

परन्तु केचन आपूर्तिशृङ्खलाविशेषज्ञाः अवदन् यत्,मिंग-ची कुओ इत्यस्य उपरि उल्लिखितानि आँकडानि किञ्चित् आशावादीनि सन्ति द्वितीयं, एप्पल् मिलीमीटर् तरङ्गानाम् उपरि क्वाल्कॉम् इत्यस्य बाधाभ्यः पलायितुं न शक्नोति।

प्रासंगिकस्रोताः अपि अवदन् यत् iphone air (अथवा slim) स्वयमेव विकसितस्य 5g मोडेमस्य उपयोगाय पूर्णतया निश्चितः नास्ति ।

यथा iphone स्वस्य आधारपट्टिकायाः ​​उपरि अवलम्ब्य दुर्बलसंकेतस्थितिं विपर्ययितुं प्रयतते, तस्य विषये अत्यधिकं आशावादी भवितुं आवश्यकता नास्ति।

अन्ततः ते अद्यापि बेसबैण्ड्-शक्ति-संशोधन-विकासयोः दृष्ट्या क्वालकॉम-आदिभ्यः बहु पृष्ठतः सन्ति, अपितु विश्वस्य विभिन्नेषु बेस-स्थानकेषु मेलनं, अनुकूलनं च भवति | तदा न त्यक्तवान् स्यात् .