समाचारं

वहाहा बहुभिः पूर्वकर्मचारिभिः मुकदमान् अङ्गीकुर्वति : प्रासंगिकाः प्रतिवेदनाः गम्भीररूपेण असत्याः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् वाहाहा समूहः अन्तर्जालस्य प्रासंगिकप्रतिवेदनानां प्रतिक्रियां दत्तवान्।बहुभिः पूर्वकर्मचारिभिः मुकदमा कृतः इति वार्ता अङ्गीकृता, निम्नलिखितविशिष्टप्रतिक्रिया ।

अद्यतने, केचन मीडिया "वाहहा अधिकारसंरक्षणसमित्याः मुकदमाः अधिकारसंरक्षणं च" तथा "कर्मचारिभ्यः श्रमसन्धिषु पुनः हस्ताक्षरं कर्तुं आवश्यकम्" इत्यादीनां कीवर्डानाम् उपयोगेन लेखाः लिखितवन्तः येन हाङ्गझौ वाहाहा समूहकम्पनी लिमिटेड् इत्यस्य तृणमूलव्यापारसङ्घस्य संयुक्तसमित्याः विरुद्धं असन्तुष्टिः प्रसारिता भवति .(अतः परं "व्यापारसङ्घः" इति उच्यते)।

पूर्वोक्तमाध्यमेषु गम्भीराः अशुद्धयः आसन्, येन श्रमिकसङ्घस्य प्रतिष्ठायाः महती क्षतिः अभवत् ।

अयं श्रमिकसङ्घः अत्र गम्भीरतापूर्वकं घोषयति यत् -

1. श्रमिकसङ्घेन "वाहहा अधिकारसंरक्षणसमित्याः" विषये प्रासंगिकसूचनाः कदापि न श्रुताः एतादृशीनां सूचनानां परिचये सावधानाः भवन्तु।

२ स्टॉक स्वामित्व संघः कानूनी वैधः च अस्ति तथा च स्टॉक स्वामित्व संघस्य सदस्यानां हानिः न करोति .

3. xiaoshan shunfa इत्यस्य इक्विटी स्थानान्तरणस्य विषये, ट्रेड यूनियनस्य अनुसारं, इदं xiaoshan shunfa इत्यस्य सामान्यं भागधारकपरिवर्तनं अस्ति, इक्विटी हस्तांतरणं कानूनी वैधं च अस्ति, प्रासंगिककायदानानां नियमानाञ्च अनुपालनं करोति, औद्योगिकद्वारा च समीक्षा कृता, पुष्टिः च कृता अस्ति तथा वाणिज्यविभागः बाह्यजगत् अनुमानितानि विशेषकारणानि नास्ति।

4. कर्मचारिणां जनसङ्गठनत्वेन श्रमिकसङ्घः सर्वदा कर्मचारिणां वैधाधिकारस्य हितस्य च सम्मानस्य रक्षणस्य च सिद्धान्तस्य पालनम् करोति, कर्मचारिणां स्वरं श्रोतुं च इच्छति।

सम्प्रति संघस्य प्रबन्धनं कार्यव्यवस्था च सर्वे सामान्याः सन्ति यदि विवादाः सन्ति तर्हि संघः वार्ता, मुकदमादिद्वारा तेषां समाधानं कर्तुं इच्छति, सार्वजनिकसम्पदां कब्जां कृत्वा नकारात्मकभावनाः प्रसारयितुं न इच्छति, यत् अस्ति स्पष्टतया समस्यायाः समाधानार्थं अनुकूलं न भवति।

आयोजनसमीक्षा : १.

अद्यतनप्रतिवेदनेषु सूचितं यत् वहाहा समूहस्य बहवः पूर्वकर्मचारिणः आन्तरिककर्मचारिणः च अवदन् यत्,यतो हि वहाहा समूहेन अद्यैव कर्मचारिभ्यः श्रमसन्धिषु पुनः हस्ताक्षरं कर्तुं, कर्मचारिणां स्टॉकस्वामित्वस्य अधिकारं न्यूनमूल्येन पुनः प्रयोक्तुं च अपेक्षितम्।

उपर्युक्तमुकदमानां प्रत्यक्षः उत्प्रेरकः अस्ति यत् अगस्त २०२४ तः वहाहा समूहस्य कर्मचारिणः वहाहा समूहेन सह स्वस्य अनुबन्धं समाप्तुं तस्य स्थाने ज़ोङ्ग फुली इत्यनेन नियन्त्रित होङ्गशेङ्ग पेयसमूहेन सह श्रमसन्धिषु हस्ताक्षरं कर्तुं प्रवृत्ताः सन्ति श्रमसन्धिस्य अनन्तरं "शेयरलाभांशः" वहाहा समूहे ये लाभाः कर्मचारिणः आनन्दं प्राप्नुवन्ति स्म ते पूर्णतया रद्दाः अभवन्, अनेके कर्मचारिणः च अतीव चिन्तिताः आसन् यत् तेषां भविष्यस्य आयस्य गारण्टी न भविष्यति इति।

अधुना एव दर्जनशः कर्मचारिणः स्वअधिकारस्य रक्षणार्थं वर्गीयकार्याणां मुकदमा आरब्धवन्तः, न्यायालयस्य औपचारिकरूपेण स्वीकारस्य प्रतीक्षां कुर्वन्तः न्यायिकप्रक्रियायां प्रविष्टाः सन्ति।