समाचारं

विभेदित-उत्पादानाम् निर्माणार्थं ताजानां खाद्यानां अनुपातं वर्धयितुं च बीजिंग-नगरस्य बहवः सुपरमार्केट्-संस्थाः परिवर्तनस्य कालखण्डं प्रविष्टवन्तः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य शिजिङ्गशान्-मण्डले स्थितस्य वुमार्ट-सुपरमार्केट्-केडा-भण्डारस्य नवीनीकरणं कृत्वा आधिकारिकतया अनावरणं अद्यैव कृतम् अस्ति । एषः पुरातनः सामुदायिकः भण्डारः अस्ति यस्य इतिहासः २५ वर्षाणि यावत् अस्ति अस्मिन् नवीनीकरणे भण्डारस्य प्रसारणं, उत्पादचयनं, प्रदर्शनं च महत्त्वपूर्णं समायोजनं कृतम् अस्ति ।
सम्प्रति बीजिंग-नगरस्य बहवः सुपरमार्केट्-स्थानानि नवीनीकरणचक्रे सन्ति । तेषु हुआलियन लाइफस्टाइल सुपरमार्केट् इत्यनेन घोषितं यत् सः सम्पूर्णे बीजिंगनगरे स्वस्य भण्डारव्यापारे समायोजनं करिष्यति, यत्र उत्पादवर्गेषु समायोजनं, भण्डारस्य मृदुसाजसज्जानां नवीनीकरणं च अस्ति टोङ्गझौ-नगरस्य नहर-वीथिस्थः सीपी-लोटस्-भण्डारः गतवर्षस्य जुलै-मासस्य अन्ते बन्दः अभवत्, उन्नयन-नवीनीकरण-योजना सम्पन्ना अस्ति, २०२५ तमस्य वर्षस्य आरम्भे पुनः व्यापारः आरभ्यते इति अपेक्षा अस्ति
पुरातनभण्डारस्य नवीनीकरणस्य उद्देश्यं भेदः भवति तथा च ताजानां आहारस्य अनुपातः वर्धते
अवगम्यते यत् नवीनीकरणं कृतं wumart supermarket keda भण्डारं बहुबिन्दुबेकिंग श्रृङ्खलायाः अन्तर्गतं "xinjiang fruit bread" इत्यादीनां अनन्यपदार्थानाम् लोकप्रियवस्तूनाञ्च श्रृङ्खलायाः योजनां कृतवान् अस्ति गुणवत्तापूर्णजीवनं साधयन्तः युवानः उपभोक्तृसमूहाः तेषां सौन्दर्यं आवश्यकतां च पूरयन्तः अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि विशेषतया योजिताः सन्ति । wumart शाखा "online + offline" मॉडलं स्वीकुर्वति तथा च dmall os द्वारा प्रतिनिधित्वं कृत्वा डिजिटलप्रणालीं प्रारब्धवती अस्ति । उत्पादप्रबन्धनात् इन्वेण्ट्रीप्रबन्धनात् आरभ्य ग्राहकसेवासदस्यताप्रबन्धनपर्यन्तं multipoint dmall इत्यस्य डिजिटलप्रणाली भण्डारसञ्चालनस्य प्रत्येकं पक्षं कवरं करोति ।
अधुना बीजिंग-नगरस्य बहवः सुपरमार्केट्-स्थानानि नवीनीकरणानन्तरं अनावरणं कृतवन्तः । बीजिंग-नगरस्य केचन भण्डाराः शुन्य-मण्डले, चाङ्गपिङ्ग-मण्डले च हुआलियन-जीवनशैली-सुपरमार्केटस्य नवीनीकरणं कृतम् अस्ति, तेषु बीजिंग-नगरस्य हुआलियान-जीवनशैली-सुपरमार्केटः तियानटोंगयुआन्-नगरस्य हुआलियान-बीएचजी-मॉलस्य एकमासस्य बन्दीकरणस्य, नवीनीकरणस्य च अनन्तरं 10 अगस्त-दिनाङ्के आधिकारिकतया उद्घाटितः अस्ति प्रमुख हाइलाइट।
बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता अवलोकितवान् यत् ताजानां खाद्य-वर्गाणां वर्धनं, विभेदित-उत्पादानाम् निर्माणं च प्रमुख-सुपरमार्केट्-उन्नयनस्य परिवर्तनस्य च केन्द्रं जातम् यथा, वुमार्ट केडा-भण्डारे ताजा-उत्पादानाम् अनुपातः ५५% भवति, येन बीजिंग-नगरस्य सर्वेषु वुमार्ट-सुपरमार्केट्-मध्ये ताजा-उत्पादानाम् अनुपातस्य दृष्ट्या शीर्ष-त्रय-भण्डारः अस्ति yonghui supermarket beijing tongzhou wanda store २०२३ तमस्य वर्षस्य उत्तरार्धे ट्यूनिङ्गं आरभेत, तस्य वर्षस्य अन्ते यावत् सम्पन्नं भविष्यति । अनुकूलनस्य अनन्तरं भण्डारस्य sku (न्यूनतम-स्टॉक-कीपिंग यूनिट्) मूल-१६,००० तः १८,००० तः १३,००० यावत् न्यूनीकृतम् अस्ति, तथा च ताजा-उत्पाद-sku-सङ्ख्या १,००० तः अधिकात् प्रायः २००० यावत् वर्धिता अस्ति अनुकूलितभण्डारेण ताजाभोजनक्षेत्रस्य अनुपातः वर्धितः, यः सम्पूर्णस्य भण्डारस्य प्रायः २०%-३०% भागं भवति, मत्स्यप्रक्रियाक्षेत्रं अपि वर्धितवान् युवानां ग्राहकानाम् आकर्षणार्थं अस्मिन् भण्डारे अन्तर्जाल-प्रसिद्धानां उत्पादानाम् अपि बहुसंख्या प्रदर्शिता ।
अनेकाः सुपरमार्केट्-संस्थाः उन्नयनस्य परिवर्तनस्य च कालखण्डे प्रविष्टाः सन्ति
अस्मिन् वर्षे जुलैमासे एकः उपभोक्ता सर्वकारीयसन्देशफलके अवदत् यत् "टोङ्गझौ-नहरमार्गे यिचु-कमलः बन्दः अस्ति, येन परितः निवासिनः शॉपिङ्ग्-कार्यं बहु प्रभावितम् अस्ति तदनन्तरं उत्तरे उक्तं यत् टोङ्गझौ-भण्डारस्य पट्टे-अनुबन्धः आसीत् वैधताकालस्य अन्तः एव । पूर्वं परियोजनायां केषाञ्चन प्रक्रियाविषयाणां कारणात् सुपरमार्केटस्य नवीनीकरणपरियोजनायां विलम्बः अभवत् । जुलाईमासस्य आरम्भे सुपरमार्केटस्य उन्नयनस्य नवीनीकरणस्य च योजना सम्पन्नवती मुख्यसामग्रीषु भण्डारसज्जा, उपकरणस्य उन्नयनं च (वातानुकूलन, भण्डारसुविधाः इत्यादयः) प्रक्रियानुसारं निर्माणकार्यस्य प्रचारः क्रमेण भविष्यति, अपेक्षितम् च २०२५ तमस्य वर्षस्य आरम्भे पुनः कार्याणि आरभ्यत इति।
अगस्तमासस्य अन्ते योङ्गहुई सुपरमार्केट् इत्यनेन घोषितं यत् बीजिंगसहितेषु १० नगरेषु स्वनवीनीकृतभण्डारस्य प्रथमसमूहः प्रारब्धः भविष्यति, योङ्गहुई इत्यस्य आपूर्तिशृङ्खला अपि एकत्रैव परिवर्तनं आरब्धवान्, फैट् डोङ्ग्लै इत्यस्य उन्नतानुभवात् शिक्षमाणः, योङ्गहुई इत्यस्य विकासः च premium corn oil yonghui इत्यस्य स्वस्य ब्राण्डस्य उत्पादेषु 5l, yonghui best cleansing towels 60 pumps, yonghui best enzyme laundry detergent 3kg, yonghui best strawberry fruit oat crisp 320g, yonghui best desktop sausage 480g, इत्यादयः सन्ति।
बीजिंग हुआलियान जीवनशैली सुपरमार्केटः भण्डारसञ्चालनेषु नगरव्यापी समायोजनं कुर्वन् अस्ति, यत्र उत्पादवर्गेषु समायोजनं तथा च भण्डारस्य मृदुसज्जायाः नवीनीकरणं (मृदुसज्जा भित्तिपाठं, सजावटीचित्रम् इत्यादीन् आच्छादयति) तेषु xiaojiahe भण्डारः १५ सितम्बर् दिनाङ्के समायोजनं सम्पन्नं कर्तुं योजनां करोति, shangdi भण्डारः १८ अक्टोबर् दिनाङ्के समायोजनं सम्पन्नं कर्तुं योजनां करोति, wanliu भण्डारः च व्यावसायिक उन्नयनस्य चर्चां कुर्वन् अस्ति, अद्यापि कोऽपि विशिष्टः समायोजनयोजना निर्धारिता नास्ति
उद्योगस्य अन्तःस्थानां मते पारम्परिकसुपरमार्केट्-परिवर्तनं उन्नयनं च एकतः प्रतिस्पर्धात्मकदबावस्य सम्मुखे आत्म-उद्धारस्य उपायः अस्ति trends.उन्नताः सुपरमार्केट् नूतनाः उपभोगस्य गतिः भवितुम् अर्हन्ति।
बीजिंग न्यूज संवाददाता झेङ्ग मिंगझू
सम्पादक वांग लिन
प्रूफरीडिंग लुसी
प्रतिवेदन/प्रतिक्रिया