समाचारं

बीजिंग ओपेरा बालनाटकस्य "द बैलेड् आफ् द कैनाल्" इत्यस्य सहकार्यहस्ताक्षरसमारोहः आयोजितः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, ७ सितम्बर् (रिपोर्टरः गाओ काई) चीनबालकलारङ्गमण्डपेन बीजिंगओपेरादलेन च संयुक्तरूपेण निर्मितस्य बीजिंग ओपेरा बालनाटकस्य "द बैलेड् आफ् द कैनाल्" इत्यस्य हस्ताक्षरसमारोहः कतिपयदिनानि पूर्वं बीजिंगनगरे आयोजितः आसीत्।

समाचारानुसारं बीजिंग-ओपेरा "द बैलेड् आफ् द कैनाल्" इति बालनाट्यस्य "ड्रिफ्टिंग् ऑन द ग्राण्ड् कैनाल्" इत्यस्मात् रूपान्तरितम् अस्ति अन्ते १४६ कृतीनां मध्ये अयं विशिष्टः अभवत्, कार्य-उष्मायन-कुण्डे सफलतया प्रवेशं कृतवान्, चीन-बाल-कला-रङ्गमण्डपे च सफलतापूर्वकं प्रदर्शनं सम्पन्नवान्, सजीवः रोचकः च कथावस्तुः आकर्षकः आसीत्, ऐतिहासिक-पौराणिक-कथाः च तस्मिन् एकीकृताः, येन बालकाः तत् कर्तुं शक्नुवन्ति स्म नाटकस्य आनन्दं लभते, एकस्मिन् समये संस्कृतिं च अनुभवन्तु।

चीनबालकलारङ्गमण्डपस्य निदेशकः फेङ्ग ली इत्यनेन उक्तं यत् एषः सहकार्यः द्वयोः पक्षयोः मध्ये पूरकलाभानां, संसाधनसाझेदारी, विजय-विजय-सहकार्यस्य च आरम्भः अस्ति सः आशास्ति यत् एतस्य सहकार्यस्य माध्यमेन बालानाम् नवीनतां विकासं च प्रवर्तयितुं शक्नोति नाटकं कार्यं करोति तथा च अधिकान् बालकान् ओपेराकलायाः आकर्षणस्य अनुभवं कुर्वन्तु। एतत् हस्ताक्षरं एतदपि चिह्नयति यत् द्वयोः यूनिटयोः मिलित्वा नूतनाः कलात्मकसीमाः पारं कर्तुं, चीनीयलक्षणैः, चीनीय-आकर्षणं, बालकानां कृते चीनी-शैल्या च सह कलात्मक-स्वप्नं संयुक्तरूपेण बुनन्ति, बालनाटकस्य ओपेरा-क्रीडायाः च गहन-एकीकरणे नूतनं अध्यायं उद्घाटयिष्यति | .

पार्टीसचिवः बीजिंग-ओपेरा-दलस्य अध्यक्षः च दाई बिङ्गः अवदत् यत् बीजिंग-ओपेरा-बालनाटकं "द बैलेड् आफ् द कैनाल्" इति सृजनात्मकमार्गदर्शकरूपेण "ग्राण्ड् कैनाल् सांस्कृतिकमेखला" इत्यस्य आधारेण निर्मितं कार्यम् अस्ति वयम् आशास्महे यत् "नहरस्य बैलेड्" इत्यस्य निर्माणे अस्य गहनसहकार्यस्य माध्यमेन, वयं संयुक्तरूपेण उच्चगुणवत्तायुक्तं, शैक्षिकं, कलात्मकरूपेण च मूल्यवान् बीजिंग ओपेरा बालनाटकं निर्मातुं शक्नुमः, बहुमतस्य कृते अद्भुतं सांस्कृतिकं कलात्मकं च अनुभवं प्रदातुं शक्नुमः बालदर्शकानां कृते, बालानाम् ओपेरा-क्रीडायाः, बीजिंग-ओपेरा-विकासस्य च प्रचारं कुर्वन्ति ।

बीजिंग ओपेरा बालनाटकस्य "द बैलेड् आफ् द कैनाल्" इत्यस्य सहकार्यहस्ताक्षरसमारोहः आयोजितः । आयोजकेन प्रदत्तं छायाचित्रम्

चीनबालकलारङ्गमण्डपस्य, बीजिंग-ओपेरा-दलस्य च प्रतिनिधिभिः तस्मिन् एव दिने सहकार्यसम्झौते हस्ताक्षरं कृतम्, येन अस्य सहकार्यस्य आधिकारिकप्रारम्भः अभवत् एतत् न केवलं राष्ट्रियनाट्यसमूहानां स्थानीयनाट्यदलानां च सम्बन्धः, अपितु समकालीननाटकस्य पारम्परिकस्य ओपेरास्य च मिश्रणम् अस्ति (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया