समाचारं

लिथोग्राफी विशालकाय, आपत्कालीन घोषणा

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - दलाली चीन

शिलालेखयन्त्रात् महती वार्ता!

६ सितम्बर् दिनाङ्के लिथोग्राफीयन्त्रविशालकाय एएसएमएल इत्यनेन स्वस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितं यत् डच्-सर्वकारेण विसर्जन-डीयूवी-लिथोग्राफी-यन्त्राणां कृते नूतनानि निर्यात-विनियमाः घोषिताः, ये ७ सितम्बर्-मासात् प्रभावी भविष्यन्ति अस्य अर्थः अस्ति यत् asml इत्यनेन twinscanxt:1970i तथा 1980i duv लिथोग्राफी यन्त्राणां प्रेषणार्थं डच्-सर्वकारात् निर्यात-अनुज्ञापत्रार्थं आवेदनं कर्तव्यम् अस्ति ।

ज्ञातव्यं यत् अद्यैव यूबीएस-संस्थायाः एएसएमएल-स्टॉक-रेटिंग् "क्रयणम्" तः "तटस्थ" यावत् न्यूनीकृत्य लक्ष्यमूल्यं १,०५० यूरोतः ९०० यूरोपर्यन्तं न्यूनीकृतम् कम्पनीयाः प्रतिशेयर-उपार्जनस्य वृद्धि-दरः मन्दः भविष्यति इति मार्केट्-अपेक्षायाः मध्ये एतत् समायोजनं कृतम् अस्ति ।

asml आकस्मिक घोषणा

एएसएमएल-जालस्थले घोषणानुसारं डच्-सर्वकारेण विसर्जन-डीयूवी-अर्धचालक-उपकरणानाम् निर्यातस्य नवीनतम-अनुज्ञापत्र-आवश्यकताः ६ सितम्बर्-दिनाङ्के प्रकाशिताः एएसएमएल इत्यस्य मतं यत् एषा आवश्यकता निर्यातस्य अनुज्ञापत्रस्य निर्गमनस्य मार्गस्य सामञ्जस्यं करिष्यति ।

अद्यतन-अनुज्ञापत्र-आवश्यकतानां अन्तर्गतं, तथा च u.s.export administration regulation 734.4.(a).(3) इत्यस्य अनुसारं, asml इत्यनेन स्वस्य twinscannxt:1970i तथा 1980i duv विसर्जन लिथोग्राफी प्रणाली। डच् निर्यात-अनुज्ञापत्रस्य आवश्यकताः twinscanxt:2000i तथा तदनन्तरं duv विसर्जन-प्रणालीषु प्रयुक्ताः सन्ति । asml इत्यस्य अत्यन्तं पराबैंगनी (euv) प्रणालीनां विक्रयणं अपि अनुज्ञापत्रस्य आवश्यकतायाः अधीनम् अस्ति । डच्-सर्वकारेण जारीकृताः नवीनतमाः अनुज्ञापत्र-आवश्यकताः ७ सितम्बर्-दिनाङ्कात् प्रवर्तन्ते ।

शुक्रवासरे डच्-सर्वकारस्य नवघोषित-निर्यात-नियन्त्रण-विनियमानाम् अन्तर्गतं asml-संस्थायाः केषाञ्चन यन्त्राणां कृते अमेरिकी-सर्वकारस्य अपेक्षया हेग्-नगरात् अनुज्ञापत्राणां कृते आवेदनं कर्तव्यम् इति कथ्यते एएसएमएल-प्रवक्त्री मोनिका मूल्स् इत्यनेन उक्तं यत्, “नवीन-आवश्यकतानां कारणात् एएसएमएल-संस्थायाः लिथोग्राफी-यन्त्राणां कृते अमेरिकी-सर्वकारस्य स्थाने डच्-सर्वकारात् निर्यात-अनुज्ञापत्रस्य आवेदनं कर्तव्यं भविष्यति, यत् नूतन-विनियमाः भविष्यन्ति इति अपेक्षा नास्ति अस्माकं उपरि किमपि प्रभावं कुर्वन्ति।

नवीनतमवार्ता घोषयन् डच्-देशस्य व्यापारमन्त्री रेनेट् क्लेवरः अवदत् यत् - "अस्माकं सुरक्षायै मया एषः निर्णयः कृतः । अस्माभिः ज्ञातं यत् प्रौद्योगिकीविकासानां कारणात् एतेषां विशिष्टानां उत्पादनयन्त्राणां निर्यातेन सह अतिरिक्तसुरक्षाजोखिमाः सन्ति । "यदा अमेरिकादेशेन तथा च नेदरलैण्ड्देशः अद्यापि निर्यातनीतिषु वार्तालापं कुर्वन् अस्ति, शुक्रवासरस्य निर्णयः एकं मूर्तं सोपानम् अस्ति यत् द्वयोः सर्वकारयोः मध्ये तनावं न्यूनीकर्तव्यम्।

प्रश्ने यन्त्राणि asml इत्यस्य १९७०i तथा १९८०i duv विसर्जन लिथोग्राफी उपकरणानि सन्ति, ये मोटेन तस्य उत्पादपरिधिस्य मध्ये सन्ति । अमेरिकादेशस्य दबावेन डच्-सर्वकारेण एएसएमएल-संस्थायाः सर्वोत्तम-ईयूवी-उपकरणं चीनीयग्राहिभ्यः प्रेषयितुं कदापि न अनुमन्यते स्म, यदा तु २०२३ तमस्य वर्षस्य सितम्बरमासात् आरभ्य एनएक्सटी:२००० श्रृङ्खलानां उच्चतर-डीयूवी-उपकरणानाम् अनुज्ञापत्रस्य आवश्यकता आसीत्

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे अमेरिकादेशः एकपक्षीयरूपेण asml 1970i, 1980i इति उपकरणानां प्रेषणं प्रतिबन्धयितुं आरब्धवान् यत् तेषु केचन अमेरिकनभागाः सन्ति इति आधारेण डच्-संसदस्य सदस्याः डच्-सार्वभौमत्वे प्रभावं प्रति प्रश्नं कृतवन्तः ।

रेटिंग् अवनतम् अभवत्

बुधवासरे स्थानीयसमये यूबीएस-संस्थायाः एएसएमएल-समूहस्य रेटिंग् "क्रयणम्" तः "तटस्थ" यावत् न्यूनीकृत्य लक्ष्यमूल्यं १,०५० यूरोतः ९०० यूरो यावत् न्यूनीकृतम् । कम्पनीयाः प्रतिशेयर-उपार्जनस्य वृद्धि-दरः मन्दः भविष्यति इति मार्केट्-अपेक्षायाः मध्ये एतत् समायोजनं कृतम् अस्ति ।

यूरोपीयप्रौद्योगिकीक्षेत्रे एएसएमएलस्य प्रदर्शनस्य अभावेऽपि यूबीएस इत्यस्य अपेक्षा अस्ति यत् २०२५ तः २०३० पर्यन्तं १३% चक्रवृद्धिवार्षिकवृद्धिदरेण प्रतिशेयरस्य आयस्य वृद्धिः भविष्यति, यदा तु २०१८ तः २०२५ पर्यन्तं २४% चक्रवृद्धिवार्षिकवृद्धिदरेण वृद्धिः भविष्यति

कम्पनीयाः कथनमस्ति यत् अपेक्षितवृद्धिः एएसएमएलस्य शेयरमूल्यं-उपार्जन-अनुपातस्य समवयस्कानाम् ऐतिहासिकसरासरीणां च सापेक्षतया "सामान्यीकरणं" न्याय्यं करोति। २०२५ तमस्य वर्षस्य सकारात्मकदृष्टिकोणानां अभावेऽपि २०२६, २०२७ च यावत् ध्यानं स्थास्यति इति अपेक्षा अस्ति । यूबीएस-संस्थायाः पूर्वानुमानं यत् आगामिषु कतिपयेषु वर्षेषु व्याज-कर-पूर्वं अर्जनं सर्वसम्मति-अपेक्षायाः ५% तः १०% यावत् न्यूनं भविष्यति ।

यूबीएस इत्यस्य मतं यत् अस्य परिवर्तनस्य चालकाः अनेके कारकाः सन्ति । तर्कशास्त्रे स्मृतौ च शिलालेखस्य तीव्रता समतलं भविष्यति, यत्र कुलफैब् उपकरणव्ययस्य लिथोग्राफीयाः भागः २०२५ तमे वर्षे ३०% शिखरात् २०२७ तमे वर्षे २५% यावत् न्यूनीभवति इति अपेक्षा अस्ति एतस्य क्षयः आंशिकरूपेण पूर्णद्वारप्रौद्योगिक्यां वास्तुशिल्पस्य परिवर्तनस्य तथा च डीआरएएम-निर्माणे ईयूवी-स्तरस्य योजनस्य सम्भाव्यमन्दतायाः कारणम् अस्ति

तदतिरिक्तं कृत्रिमबुद्धि-टर्मिनल्-अनुप्रयोगेभ्यः प्राप्तं राजस्वं प्रवृत्तिपरिवर्तनस्य प्रतिपूर्तिं कर्तुं पर्याप्तं न भवेत्, आगामिषु त्रयः पञ्चवर्षेषु एएसएमएल-राजस्वस्य केवलं १०%-१५% भागं भवति

२०२४ तमे वर्षे कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं एएसएमएल इत्यस्य राजस्वस्य ३५% भागः चीनीयविपण्ये भवति । परन्तु यथा यथा अतिरिक्तनिर्यातनियन्त्रणानि आगच्छन्ति तथा तथा विक्रयस्य क्षतिः अवश्यमेव भवति । यूबीएस इत्यस्य भविष्यवाणी अस्ति यत् चीनस्य विपण्यराजस्वं २०२५ तमे वर्षे वर्षे वर्षे २४%, २०२६ तमे वर्षे ११% यावत् न्यूनीभवति । तदतिरिक्तं एएसएमएल इत्यनेन अद्यैव प्रौद्योगिकीक्षेत्रे १.३% वृद्धिः प्राप्ता । परन्तु कम्पनीयाः तृतीयत्रिमासे राजस्वमार्गदर्शनं सर्वसम्मति-अनुमानात् न्यूनं जातम् इति वुल्फ्-रिसर्च-संस्थायाः सूचना अस्ति ।

परन्तु बार्क्लेज् इत्यनेन एएसएमएल इत्यस्य स्टॉक् रेटिंग् "होल्ड्" इत्यस्मात् "ओवरवेट्" इत्यस्मै उन्नयनं कृत्वा पूर्वस्य ९३० यूरो इत्यस्मात् लक्ष्यमूल्यं १,१५० यूरो यावत् वर्धितम् । बार्क्लेज् इत्यस्य अपेक्षा अस्ति यत् एएसएमएल इत्यस्य वृद्धिः २०२६ तमे वर्षे वर्षे वर्षे १५% भविष्यति, यदा २०२५ तमे वर्षे २७% वृद्धिः अभवत् । कम्पनी अपि अपेक्षां करोति यत् एएसएमएल आगामिषु कतिपयेषु वर्षेषु (२०२७, २०२८ च) द्वि-अङ्कीय-वृद्धिं निरन्तरं करिष्यति ।

ज्ञातव्यं यत् अद्यैव डच्-देशस्य प्रधानमन्त्री डिक् शौफ् अमेरिका-देशेन सह चीनदेशं प्रति अर्धचालक-उपकरण-निर्यातस्य नूतन-प्रतिबन्धानां विषये चर्चां कुर्वन् आशावादं प्रकटितवान् |. एतेषां वार्तानां परिणामस्य अर्धचालक-उद्योगस्य कृते महत्त्वपूर्णाः प्रभावाः भवितुम् अर्हन्ति, विशेषतः एएसएमएल-सदृशानां कम्पनीनां कृते ये वैश्विक-आपूर्ति-शृङ्खलायां केन्द्रस्थानं धारयन्ति

सम्पादकः वान जियान्यी

प्रूफरीडिंग : १.झू तिअन्तिङ




प्रतिलिपि अधिकार कथन




securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।


पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया securities times इत्यस्य सहायकं wechat id: securitiestimes इत्यनेन सह सम्पर्कं कुर्वन्तु


अंत

प्रतिवेदन/प्रतिक्रिया