समाचारं

ट्रम्पस्य “हश मनी” प्रकरणे दण्डनिर्णयः पुनः नवम्बरमासे अमेरिकीनिर्वाचनानन्तरं यावत् स्थगितः अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् qi qian] स्थानीयसमये ६ सितम्बर् दिनाङ्के अमेरिकादेशस्य न्यूयॉर्कनगरस्य न्यायाधीशः पूर्व अमेरिकीराष्ट्रपतिस्य रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च ट्रम्पस्य "हश मनी" प्रकरणं "अमेरिकनराष्ट्रपतिपदस्य प्रभावं परिहरितुं" इति आधारेण खारिजं कृतवान् election." मूलतः निर्धारितस्य १८ सितम्बर् दिनाङ्कात् नवम्बरमासे अमेरिकीनिर्वाचनस्य अनन्तरं दण्डस्य तिथिः स्थगितवती । अस्मिन् वर्षे मेमासे ट्रम्पः "हश मनी" प्रकरणस्य सर्वेषु ३४ आरोपेषु दोषी अभवत्, सः प्रथमः पूर्वः अमेरिकीराष्ट्रपतिः अभवत् यः दोषी अभवत् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् अद्यापि अस्पष्टं यत् अस्य निर्णयस्य आगामि-अमेरिका-निर्वाचनस्य परिणामेषु किं प्रभावः भविष्यति, परन्तु पूर्वराष्ट्रपतिस्य कृते एषः "प्रमुखः विजयः" यः प्रत्यय-विच्छेदं कृत्वा व्हाइट हाउस्-पुनः प्राप्तुं प्रयतते .

सीएनएन-रायटर्-पत्रिकायाः ​​अनुसारं अगस्तमासे ट्रम्पस्य वकिलाः न्यूयॉर्क-नगरस्य म्यानहट्टन्-नगरस्य न्यायाधीशं जुआन् मर्चन्ट्-इत्येतत् “नग्ननिर्वाचनहस्तक्षेपलक्ष्याणां” आधारेण ट्रम्पस्य दण्डं दातुं पृष्टवन्तः

मर्चन्ट् चतुर्पृष्ठीयपत्रे लिखितवान् यत् सः अधुना नवम्बर् २६ दिनाङ्के ट्रम्पस्य दण्डं दातुं योजनां करोति यावत् ततः पूर्वं प्रकरणं न निरस्तं भवति। सः व्याख्यातवान् यत् - "दण्डनिर्धारणे विलम्बः निराधारः अपि किमपि सुझावं परिहरितुं भवति यत् कार्यवाही राष्ट्रपतिनिर्वाचनेन प्रभाविता इति प्रतीयमानं भवति अथवा यस्मिन् कार्यवाहीयां राष्ट्रपतिपदस्य उम्मीदवारः प्रतिवादी भवति तस्य कार्यवाहीद्वारा निर्वाचनं प्रभावितं कर्तुं प्रयत्नः भवति।

तदतिरिक्तं मेलचनः पत्रे अपि उल्लेखितवान् यत् सः सर्वोच्चन्यायालयेन कृतस्य "ऐतिहासिकहस्तक्षेपनिर्णयस्य" आधारेण ट्रम्पेन सह सहमतः भवेत् वा न वा इति निर्णयं करिष्यति-नवम्बर् १२ तः पूर्वं ट्रम्पविरुद्धं प्रतिरक्षानिर्णयः।प्रशियापक्षेण रिक्तं कर्तुं प्रस्तावः दाखिलः न्यायः ।

मर्चन्ट् ट्रम्पस्य “हश मनी” इति विवादस्य ऐतिहासिकं महत्त्वं स्वीकृतवान् । सः लिखितवान् यत् "एषः एकः अद्वितीयः प्रकरणः अस्ति यः अमेरिकन-इतिहासस्य अद्वितीयं स्थानं गृह्णाति...जूरी-सदस्यानां निर्णयस्य आदरः करणीयः, आगामि-राष्ट्रपति-निर्वाचनेन च सम्झौता न कर्तव्या। तथैव आवश्यके सति प्रतिवादीनां अधिकारः च क तेषां संवैधानिकाधिकारस्य आदरं रक्षणं च कृत्वा दण्डनिर्णयश्रवणम्” इति ।

अन्ते मर्चन्ट् उभयपक्षस्य संशयस्य निवारणाय उत्सुकः इव आसीत् । सः न्यायालयः "निष्पक्षः, निष्पक्षः, अराजनैतिकः संस्था" इति आग्रहं कृतवान्, "अस्माकं न्यायव्यवस्थायाः अखण्डतायाः आवश्यकता अस्ति" यत् निर्णयः "हस्तक्षेपात् विकृतिरहितः वा" भवेत् इति च अवदत्

अस्मिन् प्रकरणे मर्चन्ट् इत्यनेन द्वितीयवारं दण्डः स्थगितः इति सीएनएन-संस्थायाः कथनम् अस्ति । ट्रम्पस्य वकिलाः सर्वोच्चन्यायालयस्य उन्मुक्तिनिर्णयस्य आधारेण दोषीनिर्णयं रिक्तं कर्तुं पृष्टवन्तः ततः परं मेलचान् इत्यनेन पूर्वं जुलैमासस्य प्रारम्भिकदण्डनिर्धारणं मासद्वयेन १८ सितम्बरदिनाङ्कपर्यन्तं स्थगितम् आसीत्।

पश्चात् ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चे "ट्रूथ सोशल" इत्यत्र एकस्मिन् पोस्ट् मध्ये प्रतिक्रियाम् अददात् यत् सः मर्चन्ट् इत्यस्य निर्णयस्य कृते "अति कृतज्ञः" अस्ति यत् निर्णयं रिक्तं कर्तुं स्वस्य प्रस्तावः अनुमोदितव्यः वा इति विचारयितुं। सः पुनः अवदत् यत् - "मया किमपि दुष्कृतं न कृतम्... अस्माकं देशस्य इतिहासे महत्त्वपूर्णस्य निर्वाचनस्य सज्जतां कुर्वन्तः अयं प्रकरणः निरुद्धः भवितुम् अर्हति।"

ट्रम्पः "निर्वाचने हस्तक्षेपं कर्तुं" डेमोक्रेट्-दलस्य "राजनैतिक-उत्पीडनस्य" अधीनः इति आग्रहं कृतवान् ।

ट्रम्प-अभियानस्य प्रवक्ता अवदत् यत् एषः प्रकरणः म्यानहट्टन्-जिल्ला-अधिवक्तुः "निर्वाचने हस्तक्षेपं" कर्तुं प्रयत्नस्य परिणामः अस्ति, अतः सर्वोच्चन्यायालयस्य निर्णयस्य आधारेण तत् निरस्तं कर्तव्यम्। प्रवक्ता म्यानहट्टन्-जिल्लाधिवक्ता डेमोक्रेटिक-न्यायाधीशस्य एल्विन् ब्रैग् इत्यस्य उल्लेखं कुर्वन् आसीत् ।

ब्रैग् इत्यस्य प्रवक्ता एकस्मिन् वक्तव्ये अवदत् यत् "जूरी इत्यनेन पूर्वं शीघ्रमेव सर्वसम्मत्या च ट्रम्पः ३४ अपराधेषु दोषी कृतः आसीत्। म्यानहट्टन्-जिल्ला-अटर्नी-कार्यालयः न्यायालयेन निर्धारित-नवीन-तिथि-समये दण्ड-परिणामानां घोषणां कर्तुं सज्जः अस्ति यत् अस्मिन् प्रकरणे "आधिकारिकव्यवहारस्य" अपेक्षया ट्रम्पस्य व्यक्तिगतव्यवहारः सम्मिलितः अस्ति, अतः निर्णयस्य उल्टावस्थायाः कारणं नास्ति।

गतवर्षस्य मार्चमासे ट्रम्पः प्रथमः पूर्वः अमेरिकीराष्ट्रपतिः अभवत् यः २०१६ तमस्य वर्षस्य अभियानस्य समये अश्लील-तारकं डेनियल्स् इत्यस्मै "हश-धनं" दत्तवान् इति आपराधिक-आरोपाणां सामनां कृतवान् ट्रम्पः तत्क्षणमेव एकं वक्तव्यं प्रकाशितवान्, तस्य विरुद्धं "अपूर्वराजनैतिक-उत्पीडनं निर्वाचनहस्तक्षेपं च" कृत्वा डेमोक्रेट्-दलस्य निन्दां कृतवान् ।

न्यूयॉर्कराज्यस्य अभियोजकाः आरोपयन्ति यत् २०१६ तमे वर्षे ट्रम्पस्य राष्ट्रपतिपदस्य अभियानस्य समये सः स्वस्य तत्कालीनस्य व्यक्तिगतवकीलस्य कोहेन् इत्यस्य कृते अश्लीलतारकं डेनियल्स् इत्यस्मै १३०,००० डॉलरं "हश मनी" दातुं न्यस्तवान् यत् उत्तरार्धस्य २००६ तमे वर्षे ट्रम्पेन सह सम्बन्धः आसीत् इति दावान् न कर्तुं शक्नोति।यौनकाण्डः निर्वाचनं प्रभावितं कृतवान् तदनन्तरं ट्रम्पः व्यापारस्य अभिलेखान् मिथ्याकृतवान् तथा च न्यूयॉर्कराज्यस्य संघीयनिर्वाचनविनियमानाम् उल्लङ्घनानि च्छादयितुं "वकीलशुल्कस्य" नामधेयेन कोहेनस्य अग्रिमभुगतानं प्रत्यागच्छत्

मे ३० दिनाङ्के स्थानीयसमये न्यूयॉर्क-न्यायालये निर्णायकमण्डलेन ट्रम्पः "हश-मनी"-प्रकरणस्य दोषी इति निर्णयः कृतः, तस्य विरुद्धं सर्वेषु ३४ आरोपेषु दोषी इति च आपराधिक-आरोपाणां सामनां कृत्वा प्रथमः पूर्व-अमेरिका-राष्ट्रपतिः भूत्वा ट्रम्पः प्रथमः पूर्व-अमेरिका-राष्ट्रपतिः अभवत् यः दोषी अभवत् । तदानीन्तनस्य समाचारानुसारं ट्रम्पस्य चतुर्वर्षपर्यन्तं कारावासस्य दण्डः भवितुम् अर्हति, परन्तु तस्य परिवीक्षायाः दण्डः अपि भवितुम् अर्हति, कदापि कारावासं न प्रेषितः भवितुम् अर्हति

तदनन्तरं तत्क्षणमेव जुलै-मासस्य प्रथमे दिने अमेरिकी-उच्चन्यायालयेन ६:३ इति निर्णयः कृतः यत् राष्ट्रपतिस्य आधिकारिककर्तव्यस्य तत्सम्बद्धसाक्ष्याणां च "आधिकारिक-आचरणं" अभियोजनात् सन्दर्भात् च मुक्तं भवेत्, परन्तु अनधिकृतनिजी-आचरणम् अस्य रक्षणस्य अधीनं नास्ति अन्तिममतदानस्य त्रयः उदारवादीन्यायाधीशाः विरुद्धं मतदानं कृतवन्तः, षट् रूढिवादीन्यायाधीशाः पक्षे मतदानं कृतवन्तः, येषु त्रयः ट्रम्पः स्वस्य कार्यकाले नियुक्ताः आसन् ।

तत्कालीनस्य एसोसिएटेड् प्रेसस्य अन्येषां च अमेरिकीमाध्यमानां समाचारानुसारं अयं निर्णयः ट्रम्पस्य वकिलैः तर्कितस्य तर्कस्य प्रतिध्वनिं कृतवान् यत् “हश मनी” प्रकरणे केचन प्रमाणानि राष्ट्रपतिस्य “आधिकारिकव्यवहारः” इति गणयितुं शक्यन्ते, तेषां बहिष्कारः करणीयः इति निर्णयस्य प्रकाशनस्य घण्टाभिः अनन्तरं न्यूयॉर्कनगरस्य म्यानहट्टन्-नगरस्य न्यायाधीशः मेलचान्ट् इत्यनेन ट्रम्पस्य “हश मनी” इति प्रकरणे दण्डनिर्णयस्य स्थगनस्य घोषणा कृता ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।