समाचारं

समृद्धाः इव दृश्यन्ते ये नूतनाः बलाः ते वस्तुतः कठिनं समयं प्राप्नुवन्ति, अद्यापि वेइलाई हानिषु प्रथमस्थाने अस्ति ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनिर्वचनीयं यत् घरेलुग्राहिभिः नूतनानां ऊर्जावाहनानां वर्धमानस्वीकारेन अनुकूलनीतीनां श्रृङ्खलायाः प्रभावेण च विगतवर्षद्वये आन्तरिकनवीनकारनिर्मातृभिः विक्रये महतीः सफलताः प्राप्ताः।

विशेषतः २०२४ तमे वर्षे प्रवेशानन्तरं नूतनानां कारनिर्माणबलानाम् विक्रयः अधिकतया वर्धते । प्रतिमासं कारकम्पनीभिः प्रकाशितानां विक्रयदत्तांशैः न्याय्यं चेत्, वृद्धिदरः अपि अतीव स्पष्टः अस्ति ।

नेत्रनिमिषे एव २०२४ तमः वर्षः तृतीयत्रिमासे प्रविष्टः अस्ति यत् विगतवर्षस्य प्रथमार्धे समृद्धा इव भासमानानां नूतनानां कारनिर्मातृशक्तीनां वास्तविकं वर्तमानस्थितिः का अस्ति? एतत् एव भवति यत् अधुना एव नूतनाः विद्युत्कारकम्पनयः वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनदत्तांशं क्रमेण घोषितवन्तः। तदनन्तरं वयं आधिकारिकवित्तीयप्रतिवेदनदत्तांशस्य आधारेण नूतनसैनिकानाम् वर्तमानस्थितेः विश्लेषणं करिष्यामः।

प्रथमं यत् अहं वक्तुम् इच्छामि तत् ली ऑटो अस्ति, यतः ली ऑटो न केवलं नूतनकारनिर्माणबलानाम् मध्ये सर्वाधिकविक्रयितकारकम्पनी अस्ति, अपितु नूतनकारनिर्माणबलम् अपि अस्ति यत् २०२३ तमे वर्षे लाभप्रदतां प्राप्तवान्।

अस्मिन् वर्षे प्रथमार्धे ली ऑटो इत्यस्य कुलराजस्वं ५७.३ अरब युआन् आसीत्, यत् वर्षे वर्षे २०.८% वृद्धिः अभवत् । शुद्धलाभः वर्षे वर्षे ७.५% न्यूनीकृतः अपि अद्यापि १.७ अर्ब युआन् लाभं प्राप्तवान् ।

विक्रयणस्य विषये ली ऑटो इत्यनेन वर्षस्य प्रथमार्धे १८९,००० वाहनानि वितरितानि, यत् वर्षे वर्षे ३५.८% वृद्धिः अभवत् ।

अधुना यावत् सार्वजनिकरूपेण गतानां कतिपयानां नूतनानां कारनिर्माणशक्तीनां मध्ये ली ऑटो अद्यापि एकमात्रं लाभप्रदं कारकम्पनी अस्ति ।

तदनन्तरं जिक्रिप्टन् ऑटोमोबाइल इत्यनेन वर्षस्य प्रथमार्धे कुलराजस्वं ३४.८ अरब युआन् आसीत्, यत् वर्षे वर्षे ६३% वृद्धिः अभवत् । यद्यपि जिक्रिप्टन ऑटोमोबाइलस्य राजस्वं महतीं वर्धितम् अस्ति तथापि वर्षस्य प्रथमार्धे शुद्धलाभः -३.८ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया किञ्चित् संकीर्णम् आसीत्

विक्रयस्य दृष्ट्या जिक्रिप्टन् मोटर्स् इत्यस्य प्रदर्शनम् अपि अतीव दृष्टिगोचरम् अस्ति । वर्षस्य प्रथमार्धे ८७,९०० वाहनानां वितरणं जातम्, यत् वर्षे वर्षे १०६.१% वृद्धिः अभवत् ।

ज्ञातव्यं यत् अस्मिन् वर्षे मेमासे जिक्रिप्टन् मोटर्स् इति संस्थायाः न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृतम् । द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् जिक्रिप्टन् मोटर्स् इत्यनेन हानिः लाभे परिणता।

जी क्रिप्टन ऑटो इत्यस्य वर्तमानविकासात् न्याय्यं चेत्, अतीव सम्भावना अस्ति यत् वेइलाई, जिओपेङ्ग् इत्येतयोः पूर्वं "तटे आगमिष्यति" इति ।

तदनन्तरं एनआईओ, वर्षस्य प्रथमार्धे कुलराजस्वं २७.४ अरब युआन् इति, वर्षे वर्षे ४०.६% वृद्धिः । वक्तुं नावश्यकता वर्तते यत् भवान् अनुमानं कर्तुं शक्नोति यत् "हानिराजा" इति नाम्ना प्रसिद्धः एनआईओ अद्यापि वर्षस्य प्रथमार्धे हानिम् अनुभवति स्म, यस्य शुद्धलाभः -१०.२ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ५% न्यूनम् आसीत् .

विक्रयस्य दृष्ट्या एनआईओ इत्यनेन वर्षस्य प्रथमार्धे कुलम् ८७,४०० वाहनानि वितरितानि, यत् वर्षे वर्षे २५.५% वृद्धिः अभवत् ।

स्पष्टं यत् जेके ऑटो इत्यस्य तुलने एनआईओ अस्मिन् वर्षे प्रथमार्धे कुलराजस्वस्य वितरणमात्रायाः च दृष्ट्या हानिम् अनुभवति।

१० अरबतः अधिकं हानिः कृत्वा एनआईओ अद्यापि नूतनकारनिर्माणबलानाम् मध्ये "प्रथमहानिः" इति दृढतया स्थानं प्राप्नोति ।

तदनन्तरं xpeng motors इति कम्पनी अस्ति, यस्य वर्षस्य प्रथमार्धे कुलराजस्वं १४.७ अरब युआन् आसीत्, यत् वर्षे वर्षे ६१.२% वृद्धिः अभवत् । तेषु शुद्धलाभः -२.६५ अरब युआन् आसीत्, वर्षे वर्षे ४७.१% न्यूनता ।

यद्यपि हानिः न्यूनीकृता अस्ति तथापि वर्षस्य प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यस्य विक्रयः आदर्शः नासीत् । वितरणस्य मात्रा ५२,००० वाहनानि आसीत्, यत् वर्षे वर्षे २५.६% वृद्धिः अभवत् ।

तद्विपरीतम्, लीपमोटर, यत् xpeng इव प्रसिद्धं नास्ति, तस्य वर्षस्य प्रथमार्धे दृष्टिगोचरं विक्रयप्रदर्शनं जातम्, यत्र सञ्चितवितरणमात्रा ८६,७०० यूनिट् आसीत्, वर्षे वर्षे ९४.८% वृद्धिः अभवत् । .

परन्तु लीपमोटरस्य समग्रविक्रयमूल्येन न्यूनतायाः कारणात् कुलराजस्वं केवलं ८.९ अरब युआन् एव आसीत्, यत् वर्षे वर्षे ५२.२% वृद्धिः अभवत् । शुद्धलाभः -२.२ अरब युआन् आसीत्, वर्षे वर्षे २.८% न्यूनता अभवत् ।

ज्ञातव्यं यत् विगत अगस्तमासे लीपमोटरस्य मासिकविक्रयः एकस्मिन् एव क्षणे ३०,००० यूनिट् अतिक्रान्तवान्, विक्रयस्य दृष्ट्या शीर्षत्रयेषु नूतनकारनिर्माणबलेषु सफलतया स्थानं प्राप्तवान्, प्रबलगत्या च।

अधुना यावत् नेझा ऑटोमोबाइल इत्यनेन वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनदत्तांशः न प्रकाशितः । नवीनतमवार्ता अस्ति यत् नेझा ऑटोमोबाइलस्य सीएफओ चेन् रुइ इत्यनेन राजीनामा दत्तः, तस्य पदस्य स्थाने गोल्डमैन् सैच्स् (एशिया) इत्यस्य पूर्वप्रबन्धनिदेशकः पान डेङ्गः स्थापितः। बहिः अनुमानानाम् अनुसारं नेझा ऑटोमोबाइलस्य कार्मिकसमायोजनं मुख्यतया आईपीओ-सज्जतायै भवति ।

यथा xiaomi motors, यत् बहु ध्यानं आकर्षितवान्, प्रथमस्य मॉडलस्य xiaomi su7 मार्चमासस्य अन्ते प्रक्षेपणस्य अनन्तरं, द्वितीयत्रिमासे शुद्धलाभः -1.8 अरब युआन् आसीत्, यत् 60,000 युआनतः अधिकस्य हानिः समतुल्यम् अस्ति कारं विक्रीय ।

यथा थैलिस् ऑटोमोबाइल् इत्यस्य विषये, यस्य समर्थनं हुवावे इत्यनेन कृतम् अस्ति, तस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनस्य आँकडा परिपूर्णा आसीत् । कुलराजस्वं ६५.०४४ अरब युआन् आसीत्, यत् वर्षे वर्षे ४८९.५८% वृद्धिः अभवत् । शुद्धलाभः १.६२५ अरब युआन् आसीत् ।

राजस्वस्य दृष्ट्या साइरसः ली ऑटो इत्यस्य अपेक्षया दूरम् अतिक्रमति, तस्य शुद्धलाभः च ली ऑटो इत्यस्य अपेक्षया किञ्चित् न्यूनः अस्ति ।

विक्रयस्य दृष्ट्या सायरसः वर्षस्य प्रथमार्धे द्विलक्षाधिकानि वाहनानि वितरितवान्, यत् वर्षे वर्षे ३४९% वृद्धिः अभवत् ।

सारांशतः वर्षस्य प्रथमार्धे नूतनकारनिर्माणबलानाम् नाराः अन्येभ्यः अपेक्षया उच्चैः उच्चैः च आसन् इति तथ्यस्य अभावेऽपि वस्तुतः अधिकं समृद्धं जीवनं यापयन्तौ कम्पनीद्वयं आदर्शः थैलिस् च आसीत् . अन्येषां कारकम्पनीनां कृते अद्यापि "जीवनमरणयोः" धारं यावत् संघर्षः कर्तव्यः अस्ति ।

प्रतिलिपि अधिकार कथनम् : एषः लेखः चे कुआइ पिंग इत्यस्य मूलकृतिः अस्ति । अस्मिन् लेखे केचन चित्राणि अन्तर्जालस्य सन्ति, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति यदि भवतः कार्यं प्रयुक्तं भवति तर्हि कृपया अस्मान् सम्पर्कं कृत्वा रॉयल्टी याचयितुम् अथवा तत् विलोपयन्तु ।