समाचारं

याङ्ग ज़ियुआन् पृथक्वादस्य दोषी इति निर्णीतः, ९ वर्षाणां दण्डः च दत्तः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ संवाददातृणां प्रश्नानाम् उत्तरं ददाति]।

प्रश्नः- ताइवान-माध्यमेन ताइवान-नगरस्य निवासी याङ्ग-झियुआन्-इत्यस्य मुख्यभूमिना नववर्षस्य कारावासस्य दण्डः "गुप्तरूपेण" दत्तः इति वृत्तान्तः मुख्यभूमि-कार्याणां परिषदः अवदत् यत् याङ्ग-झियुआन्-महोदयस्य प्रकरणेन सिद्धं जातं यत् "स्वतन्त्रतायाः दण्ड-विषये २२ मताः" सर्वेषां ताइवान-जनानाम् उद्देश्यं भवति "कमपि ताइवानदेशीयः 'ताइवानस्वतन्त्रता'-तत्त्वानां दोषी भवितुम् अर्हति", मुख्यभूमिं गमनस्य आवश्यकतायाः सावधानीपूर्वकं विचारस्य आह्वानं कृत्वा । अस्मिन् विषये किमपि टिप्पणी?

उत्तरम् : सम्बन्धितविभागेभ्यः ज्ञात्वा झेजियांगप्रान्तस्य वेनझौनगरस्य जनअभियोजकालयेन प्रतिवादी याङ्ग ज़ियुआन् इत्यस्य उपरि पृथक्तावादस्य अपराधस्य आरोपः कृतः वेन्झौनगरस्य मध्यवर्तीजनन्यायालयेन कानूनानुसारं सुनवायी कृता, प्रथमस्य निर्णयः सार्वजनिकरूपेण घोषितः उदाहरणं २०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के पृथक्त्वस्य अपराधस्य विषये याङ्ग ज़ियुआन् इत्यस्य नववर्षस्य कारावासस्य दण्डः दत्तः, वर्षत्रयं यावत् राजनैतिकाधिकारात् वंचितः च ।

न्यायालयेन ज्ञातं यत् २००८ तमे वर्षे २०२० तमे वर्षे च देशस्य विभाजनार्थं "ताइवानस्वतन्त्रतां" प्राप्तुं याङ्ग ज़ियुआन् ताइवानदेशे "ताइवानस्वतन्त्रता" इति "ताइवानराष्ट्रीयपक्षः" "एकः" इत्यादीनां संस्थानां माध्यमेन सार्वजनिकरूपेण "ताइवानस्वतन्त्रतायाः" प्रचारं कृतवान् साइड वन कण्ट्री एक्शन पार्टी" पृथक्तावादस्य वकालतम् करोति, "ताइवानस्वतन्त्रतायाः कृते पृथक्तावादी कार्ययोजनां निर्मातुं", "ताइवानस्य स्थापनां" प्रवर्धयितुं संयुक्तराष्ट्रसङ्घस्य सदस्यतां च प्रवर्धयितुं, देशस्य विभाजनार्थं राष्ट्रियैकतां च क्षीणं कर्तुं अन्यकार्यं च सक्रियरूपेण कार्यान्वयति .

न्यायालयेन ज्ञातं यत् याङ्ग ज़ियुआन् इत्यस्य व्यवहारः चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेदस्य १०३ अनुच्छेदस्य १ प्रावधानानाम् उल्लङ्घनं करोति, पृथक्त्वस्य अपराधः च इति याङ्ग ज़ियुआन् दीर्घकालं यावत् पृथक्तावादीक्रियाकलापेषु भागं गृहीतवान्, "ताइवानस्वतन्त्रता" पृथक्तावादीविचारानाम् सक्रियरूपेण प्रचारं कृतवान्, "ताइवानराष्ट्रियदलम्" इत्यादिषु "ताइवानस्वतन्त्रता"सङ्गठनेषु मेरुदण्डस्य भूमिकां निर्वहति च तस्य व्यवहारः नीचप्रकृतिः अस्ति उपर्युक्तः निर्णयः याङ्ग ज़ियुआनस्य अपराधस्य तथ्यं, प्रकृतिः, परिस्थितिः, समाजस्य हानिः च इति आधारेण कानूनानुसारं कृतः।

यतः वेन्झौ-नगरस्य राष्ट्रियसुरक्षाब्यूरो, झेजियांग-प्रान्तः अगस्त-२०२२ तमे वर्षे कानूनानुसारं याङ्ग-झियुआन्-विरुद्धं आपराधिक-अनिवार्य-उपायान् कृतवान्, तदा आरभ्य राष्ट्रिय-न्यायिक-अङ्गैः कानूनस्य अनुरूपं सख्तीपूर्वकं प्रकरणं नियन्त्रितम्, पूर्णतया गारण्टीकृतं यत् विविध-मुकदम-अधिकारः उपभोक्ताः सन्ति याङ्ग ज़ियुआन् तस्य रक्षकाः च कानूनानुसारं, तथा च कानूनानुसारं प्रकरणस्य निबन्धनस्य स्थितिं प्रकटितवन्तः।

डीपीपी-अधिकारिणः दुर्भावनापूर्वकं "ताइवान-स्वतन्त्रता" इति कानूनानुसारं दण्डं दातुं राष्ट्रिय-न्यायिक-अङ्गानाम् न्यायपूर्णं कार्यं लेपितवन्तः, एतस्य प्रकरणस्य उपयोगेन पुनः ताइवान-जनानाम् विशाल-बहुमतं "ताइवान-स्वतन्त्रतायाः" अत्यल्प-संख्यायाः सह भ्रमितुं प्रयतन्ते स्म । die-hards, and confuse people's daily life with illegal crimes, in a vain attempt गुप्तरूपेण अवधारणानां परिवर्तनं, सम्यक्-अनुचितं च भ्रमितं, ताइवान-देशवासिनां सामान्य-पार-जलडमरूमध्य-आदान-प्रदान-सहकार्ययोः भागं ग्रहीतुं भयभीतान्, अवरुद्ध्य च, तथा च पार-जलडमरूमध्य-विरोधं, टकरावं च प्रेरयति .

अहं पुनः बोधयितुम् इच्छामि यत् "स्वतन्त्रतां" दण्डयितुं न्यायिकदस्तावेजाः केवलं अत्यल्पसंख्याकानां "ताइवान-स्वतन्त्रता"-मृत्यु-हार्ड-जनानाम् लक्ष्यं कुर्वन्ति येषां "स्वतन्त्रता"-सम्बद्धाः दुष्टवचनानि कर्माणि च सन्ति तथा च "स्वतन्त्रतां" प्राप्तुं प्रचण्डानि क्रियाकलापाः सन्ति तथा च तेषां अपराधाः सन्ति पृथक्करणं पृथक्करणं च प्रेरयन्ति ते पृथक्तावादी अपराधान् लक्ष्यं न कुर्वन्ति वा प्रेरयन्ति वा। अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं 26 लक्षाधिकाः ताइवानदेशस्य देशवासिनः मुख्यभूमिं भ्रमणार्थं आदानप्रदानार्थं च आगतवन्तः ते डेमोक्रेटिकप्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणां असत्यं, अफवाः च उजागरयितुं व्यावहारिककार्याणि प्रयुक्तवन्तः।