समाचारं

पुलिसबलं सम्मिलितस्य चतुर्थे दिने "नवपुलिसकर्मचारिणः" प्रथमं ध्वजं प्राप्तवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झोउ पिंगिंग

संवाददाता यिन पेंगफेई लुओ बिंगजी

५ सितम्बर् दिनाङ्कः चतुर्थः दिवसः आसीत् यदा हुबेई-प्रान्तस्य क्षियाङ्गयां-नगरस्य डोङ्गजिन्-जनसुरक्षा-ब्यूरो-इत्यस्य लिउलियाङ्गे-पुलिस-कर्मचारिणः कार्ये सम्मिलितः तस्य प्रथमा पाली अपि अतीव सार्थकदिनम् आसीत् तथा च अद्यापि यूनिट् प्रति प्रत्यागतवान् आसीत्।

पुलिस अधिकारी वाङ्ग जिंगझे (वामभागे) जनसमूहात् बैनरं प्राप्नोति (चित्रं संवाददातृणा प्रदत्तम्)

सितम्बर्-मासस्य ३ दिनाङ्के प्रायः २२:०० वादने लिउलियाङ्गे-पुलिस-स्थानके न्यायालयस्य निवासी वाङ्ग-महोदयायाः कृते विद्युत्वाहनस्य चार्जरः चोरितः इति फ़ोनः प्राप्तः आह्वानं प्राप्य वाङ्ग जिंग्झे शीघ्रमेव अन्वेषणार्थं घटनास्थलं प्रति त्वरितम् अगच्छत् । वाङ्गमहोदयायाः वक्तव्यस्य अनुसारं तस्याः रात्रौ ८ वादनस्य समीपे सा भूमिगतगराजमध्ये स्वस्य विद्युत्कारं निक्षिप्य चार्जं कर्तुं आरब्धा । परन्तु एकघण्टायाः अन्तः एव दूरभाषेण सूचना प्राप्ता यत् चार्जिंग् अप्रत्याशितरूपेण बाधितः अभवत्, तस्य सह धनवापसी अपि अभवत् । अहं त्वरितम् अधः गत्वा परीक्षितवान्, केवलं मम विद्युत्कारस्य चार्जरः अप्राप्तः इति ज्ञातवान् ।

वाङ्ग जिंग् इत्यनेन सम्पत्तिनिगरानीयाः भिडियो पुनः प्राप्तः, ततः सः एकः पुरुषः शङ्कितरूपेण कार्यं कुर्वन्तं ज्ञातवान् । सामुदायिकसुरक्षारक्षकः तस्य पुरुषस्य परिचयं झाओमहोदयं कृतवान् यः ११ तमे तलस्य उपरि निवसति स्म, तत्क्षणमेव झाओमहोदयस्य गृहं गत्वा पृच्छति स्म। पुलिसस्य आगमनस्य सम्मुखे झाओ महोदयः अत्यन्तं भ्रमितः इव आसीत् यत् सः खलु अधुना एव चार्जरं प्राप्तवान्, परन्तु तत् तस्य विद्युत्कारात् गृहीतम्, तस्य वाङ्गमहोदयायाः चार्जरस्य चोरीविषये किमपि ज्ञानं नासीत्

सत्यं ज्ञातुं झाओमहोदयः पुलिसैः सह सत्यापनार्थं भूमिगतगराजं प्रति प्रत्यागतवान् । अप्रत्याशितरूपेण अहं ज्ञातवान् यत् मम विद्युत्कारस्य चार्जरः अद्यापि अक्षुण्णः प्लग्ड् अस्ति, ततः अहं अवगच्छामि यत् मया "स्वकीया त्रुटिः" कृता इति। तत्क्षणमेव झाओमहोदयः भ्रान्तं चार्जरं वाङ्गमहोदयाय प्रत्यागच्छत् ।

५ सितम्बर् दिनाङ्के पुलिसस्य कुशलस्य उत्तरदायित्वपूर्णस्य च कार्यस्य विषये स्वस्य दृष्टिकोणं प्रकटयितुं वाङ्गमहोदया विशेषतया "किमपि बृहत् वा लघु वा भवतु, जनानां दयालुतया साहाय्यं कुर्वन्तु" इति लिखितं बैनरं अनुकूलितं कृत्वा लिउलियाङ्गे पुलिसं प्रति प्रेषितवती स्थानः। सा वाङ्ग जिङ्ग्झे इत्यस्य सहकारिणां च “किमपि न भवतु” इति कठोरकार्यवृत्तेः विषये बहु उक्तवती ।

जीवने प्रथमस्य बैनरस्य सम्मुखीभूय वाङ्ग जिंग्झे उत्साहेन अवदत् यत् सः भविष्ये अधिकसावधानीपूर्वकं जनानां सेवां करिष्यति, निश्छलतया दास्यति, उत्तमः जनपुलिसः भवितुम् प्रयतते च।

(स्रोतः जिमु न्यूज)