समाचारं

किं जनदलस्य ८ लोकतान्त्रिकप्रतिनिधिस्य आसनानि हरितशिबिरेण अवशोषितानि भविष्यन्ति? ताइवानस्य मेलकर्ता वु डोङ्गशेङ्गः : "नीलः श्वेतश्च" तस्य समीपे एव भवितुम् अर्हति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे द्वितीयवारं जिङ्हुआ-नगरस्य प्रकरणे निरुद्धः अभवत्, तस्य निरोधः कृतः, सार्वजनिकदर्शनस्य निषेधः च कृतः, येन ताइवान-देशस्य राजनैतिकक्षेत्रे पुनः महत् आघातं जातम् ताइवानस्य मीडियाव्यक्तिः वु डोङ्गशेङ्गः अवदत् यत् अस्य प्रकरणस्य अप्रत्याशितविकासः न केवलं ताइवानस्य राजनैतिकपरिदृश्यस्य पुनः आकारं दातुं शक्नोति, अपितु नीलश्वेतशिबिरयोः निकटसहकार्यं प्रवर्धयितुं शक्नोति।

वू डोङ्गशेङ्गः उल्लेखितवान् यत् यदा के वेन्झे ५ दिनाङ्के निग्रहे गृहीतः तदा आश्चर्यं यत् बहुसंख्याकाः जनाः वीथिषु पङ्क्तिं कृत्वा जयजयकारं कृतवन्तः एतेषु समर्थकेषु पैन-ब्लू-शिबिरस्य बहवः जनाः आसन् in the last 16 years.the last time something similar happened स्थितिः २००८ तमे वर्षे आरब्धा, यदा चेन् शुई-बियनः निरुद्धः आसीत् । सः मन्यते यत् एषा प्रतिक्रिया ताइवानस्य समाजे वर्तमानराजनैतिकपारिस्थितिकीविषये असन्तुष्टेः पर्याप्तस्तरं प्रतिबिम्बयति।

जनदलस्य भविष्यदिशायाः विषये वु डोङ्गशेङ्गः मुख्यधारादृष्टिकोणात् भिन्नं मतं प्रस्तौति स्म । सः मन्यते यत् यद्यपि बहिः जगत् सामान्यतया अपेक्षते यत् जनपक्षस्य डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अष्टानि आसनानि डीपीपी-पक्षेण अवशोषितानि भवेयुः तथापि वास्तविकस्थितिः तस्य विपरीतमेव भवितुम् अर्हति सः विश्लेषितवान् यत् जनपक्षः कुओमिन्ताङ्ग-सङ्गठनेन सह अधिकं निकटतया सहकार्यं कृत्वा "ओष्ठ-दन्त"-सम्बन्धं निर्मातुम् अर्हति इति ।

अस्य सहकारीसम्बन्धस्य निर्माणं पक्षयोः परस्परहितस्य आधारेण भवति । केएमटी-सङ्घस्य कृते जनपक्षेण सह सहकार्यं ताइवानस्य जनमतसंस्थासु अधिकं सशक्तं जाँच-सन्तुलन-बलं निर्मातुम् अर्हति । लोकप्रियदलस्य कृते कुओमिन्ताङ्गेन सह सहकार्यं दलस्य अध्यक्षं हारयित्वा अपि राजनैतिकप्रभावं स्थापयितुं शक्नोति । सः भविष्यवाणीं कृतवान् यत् भविष्ये ताइवानदेशस्य जनमतसङ्गठनानि एतादृशी स्थितिं पश्यन्ति यत्र नीलवर्णीयः श्वेतवर्णीयः च डीपीपी-विरुद्धं युद्धं कर्तुं बलं मिलित्वा एतत् प्रवृत्तिः अधिकाधिकं स्पष्टा भवितुम् अर्हति इति।

वर्तमान समये जनपक्षस्य कार्यवाहकअध्यक्षस्य सर्वाधिकं मुखरः उम्मीदवारः हुआङ्ग गुओचाङ्गः अद्यापि कानूनीविशेषज्ञत्वेन अपि डीपीपी-आक्रमणस्य प्रमुखं लक्ष्यं भवितुम् अर्हति सः विश्लेषितवान् यत् हुआङ्ग गुओचाङ्गस्य समर्थकानां डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य समर्थकैः सह उच्चस्तरीयः ओवरलैप् अस्ति, येन डेमोक्रेटिक प्रोग्रेसिव् पार्टी तस्य विषये अतीव सावधानः भवति सः मन्यते यत् हुआङ्ग गुओचाङ्ग इत्यस्य न्यायालये आनेतुं कोऽपि उपायः नास्ति चेदपि डीपीपी तस्य बदनामीं कर्तुं यथाशक्ति प्रयतते।

लाई किङ्ग्डे इत्यस्य "शासकीय" रणनीत्याः विषये वू डोङ्गशेङ्ग इत्यस्य मतं यत् लाई किङ्ग्डे कठोरपङ्क्तिं स्वीकुर्वितुं शक्नोति । पूर्वं लाई किङ्ग्डे इत्यनेन दलस्य अन्तः राजनैतिकविरोधिनां, सहचरानाञ्च प्रति, स्वसहचरानाम् अपि प्रति दया न कृता । सः लाई किङ्ग्डे इत्यस्य समीपस्थानां कतिपयानां हाले एव राजनेतानां उदाहरणं दत्तवान्, यथा चेन् ज़ोङ्ग्यान्, लिन् यिजिन्, ली मेङ्ग्यान् च, येषां सर्वेषां अन्वेषणं कृतम् अस्ति अथवा भिन्नकारणानां कारणात् पदं त्यक्तम् अस्ति

परन्तु एषः कठोरपङ्क्तिः उपायः प्रतिक्रियां जनयितुं शक्नोति । वू डोङ्गशेङ्गः स्मारितवान् यत् के वेन्झे-प्रकरणस्य विकासः एकं उदाहरणम् अस्ति यत् दर्शयति यत् मित्राणां अतिकठिनं व्यवहारं कृत्वा तेषां पश्चात्तापः भवितुम् अर्हति। सः मन्यते यत् यदि लाई किङ्ग्डे एतत् पद्धतिं निरन्तरं करोति तर्हि सः दलस्य अन्तः आव्हानानां सामना कर्तुं शक्नोति। वू डोङ्गशेङ्गः स्पष्टतया अवदत् यत् "लाइ किङ्ग्डे अन्येभ्यः अपेक्षया अधिकं निर्दयी अस्ति। यदि तस्य व्यक्तिगतप्रतिष्ठायां सुधारः कर्तुं शक्यते, डीपीपी-प्रमुखस्य उल्लेखः न करणीयः, तर्हि त्साई इङ्ग्-वेन् अपि बलिदानं कर्तुं शक्यते।

अन्ते वु डोङ्गशेङ्गः शोचति स्म यत् "सद्प्रदर्शनम् अद्यापि आगमिष्यति" इति एतत् न केवलं व्यक्तिगतराजनेतानां भाग्येन सह सम्बद्धम्, अपितु ताइवानस्य समग्रराजनैतिकपारिस्थितिकीशास्त्रस्य दिशा अपि अन्तर्भवति ।

स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता चेङ्ग टिंग्टिङ्ग्