समाचारं

डेकामेरोन् |.चेन् माओशेङ्गः नूतने सत्रे "अच्छा खादतु"

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राथमिकविद्यालयस्य छात्राणां विद्यालयस्य शिक्षणस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं आवश्यकता वर्तते यदा तेषां उदरं सहजं भवति तदा एव ते शैक्षणिकप्रगतिम् कर्तुं शक्नुवन्ति।
गतवर्षस्य विद्यालयस्य आरम्भे दृश्यं मम मनसि अद्यापि सजीवं दृश्यते, जियाचेन् वर्षस्य नूतनं सेमेस्टरं च "भव्यतया" आरब्धम् अस्ति। यथा यथा कालः गच्छति, पुष्पाणि च पुष्पन्ति तथा तथा मम पौत्री द्वितीयश्रेणीयाः प्राथमिकविद्यालयस्य छात्रा अभवत्, सा लम्बा, अधिकं ज्ञानी च अभवत्, तस्याः अल्पः आक्रोशः च क्रमेण वर्धमानः अस्ति ।
विद्यालयः आरब्धः, बालकाः पुनः कक्षायां सन्ति, विद्यालयद्वारे "शिशुं उद्धृत्य" इति अन्यः तरङ्गः भविष्यति ततः परं मासद्वयं गतम्, सर्वे च तस्य विषये चिन्तयन्ति। प्रत्येकं कार्यदिने अपराह्णत्रिवादनानन्तरं विद्यालयस्य समीपे चौराहे, वीथिकोणेषु च वृद्धानां महिलानां समूहाः एकत्रिताः भवन्ति, यावत् विद्यालयस्य द्वारं उद्घाटितं नास्ति, तावत् "समूहसञ्चारः" इति मञ्चः अस्ति यत्र सर्वे स्वतन्त्रतया वक्तुं शक्नोति; तत्र एकः सामान्यः प्रत्याहारः अस्ति यत् "प्रथमश्रेणीयाः अनुकूलनं, द्वितीयश्रेणीवृद्धिः, तृतीयश्रेणीयाः पदोन्नतिः, चतुर्थश्रेणीयाः अन्तिमरूपीकरणं, पञ्चमश्रेणीस्प्रिन्ट्..." एतत् श्रुत्वा राहगीराः तनावग्रस्ताः न भवन्ति। परन्तु यदा समयः आगतः तदा स्ट्रैग्लर इव वृद्धाः जनाः स्ववर्गानुसारं स्तम्भे सचेतनतया पङ्क्तिं कृतवन्तः । चालकानां रक्षणार्थं वीथिषु गस्तं कुर्वन्तः पुलिस-अधिकारिणः सन्ति, निजीकाराः अपि अस्थायीरूपेण पार्कं कर्तुं शक्नुवन्ति, सर्वे बालकानां क्रीडायाः, मज्जनस्य च तरङ्गस्य स्वागतं कर्तुं प्रतीक्षन्ते, वृद्धाः च परिचर्याम् कुर्वन्ति, परिचर्याम् कुर्वन्ति च यद्यपि अस्मिन् समये मार्गाः किञ्चित् जामः भविष्यन्ति तथापि अधिकांशः जनाः पादचारिणः, वाहनचालकाः च परस्परं विचारशीलाः सन्ति, तत्र च अल्पाः एव टकरावाः भवन्ति । तथा च विद्यालयस्य शिक्षकाः अपि सरलाः न सन्ति the names of the students they want to pick up. congestion, नगरस्य एकः परिदृश्यः ।
मया अधुना एव केनचित् वृद्धैः सह अभिवादनस्य आदानप्रदानं कृतम् आसीत् ये "शिशुं उद्धृत्य" एव मिलितवन्तः, तेषु जनसमूहं क्रमेण गच्छन्तं च दृष्टवान् अहं स्पष्टतया अनुभूतवान् यत् बालकानां कृते पुनः पुनः प्रदत्ताः निर्देशाः न गतवन्तः: सम्यक् पठन्तु, सम्यक् शृणुत , तथा च सम्यक् वर्तन्ते किं भवता गृहकार्यं कृतम्, कक्षायां वक्तुं हस्तः उत्थापितः, परीक्षायाः प्रश्नानाम् उत्तरं सम्यक् दत्तम् वा? अवश्यं बहवः सन्ति "have a good time..." परन्तु अहं चिन्तयामि यत् "have a good meal" इति दुर्लभतया किमर्थं श्रूयते?
एकस्मिन् दिने गतसत्रे मम पौत्रीं उद्धृत्य अहं लापरवाहीपूर्वकं पृष्टवान् यत् मध्याह्नभोजनाय मया किं खादितव्यम्? बालकः प्रमादपूर्वकम् अवदत्, "इदं स्वादिष्टं नास्ति, अतः अहं तत् क्षिप्तवान् यद्यपि बालस्य वचनं बाल्यवत् आसीत् तथापि वृद्धः अद्यापि स्तब्धः आसीत्। यदि अहं बाल्ये “को जानाति यत् थालीयां भोजनं कियत् कठिनम्” इति न पठितवान् स्यात् तर्हि अहं तत् कथं क्षिप्तुं शक्नोमि, किं पुनः तेषां भोजनस्य सीडी एतादृशाः अभवन् इति कल्पयितुं शक्नोमि किमपि अधिकं, परन्तु बालकाः अवमाननाः इति दृष्टवान् अहं केवलं तत् पश्यन् एव निवर्तयितुं शक्नोमि। यद्यपि विद्यालयस्य भोजनं "कठिनं अवगन्तुं" अस्ति वा दुर्गुणं वा तेषां निगलनं दुष्करं करोति इति निर्णयः कर्तुं न शक्यते परन्तु स्पष्टं यत् "'रसः' इति पारम्परिकसंकल्पनायाः पालनम् सर्वदा आज्ञापालनं करोति वा मितव्ययता'" इति पूर्वजपौत्रयोः मध्ये "पीढी-अन्तरालः" अभवत् । . अस्माकं ये मन्यन्ते यत् यावत् वयं तत् निगलितुं शक्नुमः, तथापि एतत् भोजनं मानकं गारण्टीकृतं च भवति, तेषां कृते मूलभूतस्वास्थ्यस्य पोषणस्य च आवश्यकताः पूर्यन्ते वा ते “अरुचिकराः” सन्ति? अतः संभावना अस्ति यत् समस्या तेषां कारणात् भवति ये सर्वदा भोजनस्य, वस्त्रस्य, क्रीडायाः च सावधानीपूर्वकं परिचर्याम् अकरोत्, अद्यत्वे गृहजीवनं बालकेन्द्रितं भवति, भोजने च अवश्यमेव ध्यानं दत्तम् , विद्यालये भोजनं तावत् व्यापकं न भविष्यति। अहं मन्ये यत् रसः पर्याप्तः नास्ति, लवणता तस्य अभ्यस्तः नास्ति, तथा च स्थिरता यथासाधारणं न स्पष्टा अस्ति "चन्द्रस्य उपरि तारकाः" इत्यस्मात् "सर्वजीवाः" इति यावत् अन्तरं स्वीकुर्वितुं कठिनतरम्। .अहं केवलं सर्वं "अरुचिकरम्" इति शब्दे पिण्डीकृत्य स्थापयामि।
वस्तुतः आमूलकचिकित्सायाः कृते विहितः अतीव सरलः अस्ति यत् भोजनं विना त्रयः दिवसाः यावत् बुभुक्षिताः भवन्तु । प्रभावः निश्चितरूपेण अतीव उत्तमः अस्ति। परन्तु कः एतावत् "क्रूरः निर्दयः" भवितुम् अर्हति यत् नीचस्य बालस्य हस्ते पतति? अहं केवलं हृदये एव गुञ्जितुं शक्नोमि, परन्तु अधरे यत् गुञ्जितवान् तत् आसीत् यत् तदा अस्माभिः भोजनं न करणीयम् आसीत्, अतः कथं वयं एतावन्तः विशेषाः भवेम? अहं जानामि यत् वक्तुं व्यर्थं, परन्तु यदि अहं न वदामि तर्हि तत् अपि दुष्टतरं भविष्यति। अभाव-अर्थव्यवस्थायाः युगस्य अनुभवानन्तरं निर्मितः अवधारणा गभीररूपेण मूलभूतः अस्ति : यावत् भोजनं सुरक्षितं भवति, उदरं च पूर्णं भवति तावत् भवन्तः कठिनतया अध्ययनं कर्तुं शक्नुवन्ति न केवलं "भोजनं क्षेपणं" प्राकृतिकस्य अपव्ययस्य समकक्षं मन्यन्ते संसाधनं, परन्तु बाल्यकालात् एव हस्ततलयोः धारिताः बालकाः अतिमूल्याः इति अपि अनुभवन्ति । आर्थिकविचारः नास्ति चेदपि भविष्ये समाजप्रवेशात् पूर्वं समावेशीप्रशिक्षणं गणनीयं, प्रत्येकं भोजनं खादित्वा आरभ्यत इति च।
बालकानां कृते पोषणं कदापि समस्या न भवति यदि ते दिवा पर्याप्तं न खादन्ति, रात्रौ पूरकं न कुर्वन्ति । "सुष्ठु भोजनस्य" आशा न केवलं विद्यालयस्य भोजनालये बृहत् व्यञ्जनानां अभ्यस्तं कर्तुं, अपितु भोजनमेजतः मतं दातुं, स्वचरित्रस्य आकारं च ज्ञातुं च भवति; तथा सहपाठिनः, तथा च लघुविषयेषु सामूहिकस्य विकल्पानां अनुकूलतां ज्ञातुं, अवश्यं, अपेक्षायाः अनन्तरं अपेक्षा अस्ति, वयं न केवलं भोजनस्य रक्षणस्य परम्परायाः पालनम् कुर्मः, अपितु वस्तूनि पोषयामः, आशीर्वादान् अपि पोषयामः .सत्यं किञ्चित् गहनं भवति, भविष्ये बालकाः स्वाभाविकतया अवगमिष्यन्ति।
"द्वितीयश्रेण्यां वर्धमानः" इति सः जिंगल् सम्यक् वदति। नवीनाः प्राथमिकविद्यालयस्य छात्राः ये अधुना एव विद्यालये प्रविष्टाः सन्ति तेषां विद्यालयस्य शिक्षणस्य आवश्यकतायाः अनुकूलतां प्राप्तुं आवश्यकं भवति यदा तेषां उदरं सहजं भवति तदा एव ते भवतः अध्ययने प्रगतिम् कर्तुं शक्नुवन्ति। (चेन् माओशेङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया