समाचारं

अर्धमासस्य अनन्तरं पुनः wps दुर्घटना अभवत्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्कस्य अपराह्णे #wpscrumbled# इति विषयः पुनः उष्णसन्धानविषयः अभवत् ।

अनेके नेटिजनाः अवदन् यत्, "अनलाईन-दस्तावेजः उद्घाटयितुं न शक्यते", "पुनः किमर्थम् एतत् दुर्घटनाम् अभवत्?" कदापि शङ्किता नासीत् यत् व्यवस्था दुर्घटितवती इति।"

स्रोतः : वेइबो नेटिजन

@wps आधिकारिक weibo इत्यस्य नवीनतमस्य weibo टिप्पणीक्षेत्रे बहुसंख्याकाः नेटिजनाः अवदन् यत् wps इत्यस्य समस्या अस्ति यत् ऑनलाइन दस्तावेजाः उद्घाटयितुं न शक्यन्ते।

सम्प्रति केचन नेटिजनाः सामान्यप्रयोगः पुनः स्थापितः इति निवेदयन्ति, परन्तु बहवः नेटिजनाः अद्यापि तस्य उपयोगं कर्तुं असमर्थाः सन्ति ।

तस्य प्रतिक्रियारूपेण @wps ग्राहकसेवा प्रतिवदति स्म यत् "भवतः कृते दुष्टम् अनुभवं आनयितुं अहं बहु दुःखितः अस्मि। भवता निवेदितायाः मेघदस्तावेजसमस्यायाः पुष्टिः क्रियते।"

स्रोतः : @wps आधिकारिक weibo टिप्पणी क्षेत्र

उल्लेखनीयं यत् wps इत्यस्य अन्तिमविफलतायाः अर्धमासः एव अभवत् ।

अगस्तमासस्य २१ दिनाङ्के सेवाविसंगतिकारणात् डब्ल्यूपीएस-संस्था उष्णविषयः अभवत् । यदा केचन नेटिजनाः wps इत्यस्य उपयोगं कुर्वन्ति तदा ते पश्यन्ति यत् ऑनलाइन-दस्तावेजाः उद्घाटयितुं न शक्यन्ते, सञ्चिकालिङ्काः अमान्याः सन्ति, ते च सर्वरेण सह सम्बद्धुं न शक्नुवन्ति ।

टिप्पणीक्षेत्रे उपयोक्तारः शीघ्रमेव तत् समाधातुं आग्रहं कृतवन्तः यत्, "मया अपराह्णे कार्यस्य विषये प्रतिवेदनं दातव्यम्, अधुना सर्वे ऑनलाइन-दस्तावेजाः उद्घाटयितुं न शक्यन्ते

२१ दिनाङ्के अपराह्णे wps आधिकारिकखातेन प्रतिक्रिया दत्ता यत् क्षतिपूर्तिरूपेण २२ अगस्तदिनाङ्के ०:०० वादनतः २४:०० वादनपर्यन्तं सर्वे उपयोक्तारः १५ दिवसीयसदस्यतां निःशुल्कं प्राप्तुं शक्नुवन्ति।

स्रोतः : सम्बद्धपक्षेषु सामाजिकलेखाः

wps इत्यनेन अपि किञ्चित्कालपूर्वं सेवाविकृतयः अभवन् इति कथ्यते ।

जूनमासस्य २८ दिनाङ्के अपराह्णे बहवः नेटिजनाः "wps दुर्घटना" अभवत् इति निवेदितवन्तः, किङ्ग्सॉफ्ट-दस्तावेजाः उद्घाटयितुं न शक्यन्ते इति । तस्मिन् समये किङ्ग्सॉफ्ट् आफिस इत्यनेन मीडियाभ्यः प्रतिक्रिया दत्ता यत् दुर्घटनायाः कारणं क्लाउड् सेवायां असामान्यतायाः सह सम्बद्धं भवितुम् अर्हति इति ।

तदतिरिक्तं अस्मिन् वर्षे जुलै-मासस्य ८ दिनाङ्के प्रातःकाले "wps crashed" इति अपि weibo इत्यत्र उष्णः अन्वेषणविषयः अभवत्, येन नेटिजनानाम् मध्ये उष्णचर्चा आरब्धा । तदनन्तरं wps ग्राहकसेवा क्षमायाचनां कृत्वा अवदत् यत्, "असामान्यसेवायाः कारणात् सर्वेषां कृते कष्टं जातम्। वयं सर्वैः निवेदितानां समस्यानां शीघ्रं अन्वेषणं कृत्वा निराकरणं कुर्मः, सेवा च सामान्यतां प्राप्तवती।

स्रोतः : jiupai news comprehensive @wps official weibo, प्रासंगिकटिप्पणयः, पूर्वप्रतिवेदनानि इत्यादयः।