समाचारं

iphone 16 इत्यस्य मूल्यनिर्धारणं पूर्वपीढीयाः समानं भवितुम् अर्हति सम्पूर्णा श्रृङ्खला 3nm प्रोसेसरेण सुसज्जिता भविष्यति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" सितम्बर ६ यथासर्वदा एप्पल्-सङ्घस्य शरद-सम्मेलनं अद्यापि न आयोजितम्, अपि च iphone 16 इत्यस्य विषये अनन्ताः प्रकाशनानि सन्ति ।

अद्य ट्रेण्ड्फोर्स् इत्यस्य नवीनतमप्रतिवेदनानुसारं यद्यपि विगतवर्षे स्मृतिमूल्यानां वृद्ध्या नूतनानां एप्पल्-यन्त्राणां मूल्ये वृद्धिः भविष्यति तथापि स्मार्टफोन-विपण्यस्य समग्र-अधम-प्रवृत्तिं विचार्य एप्पल्-संस्थायाः निरन्तरं स्वीकरणं भविष्यति इति अपेक्षा अस्ति सावधानतया मूल्यनिर्धारणरणनीतिः।चतुर्णां नूतनानां मॉडलानां मूल्यनिर्धारणं iphone 15 श्रृङ्खलायाः समानं भविष्यति इति अपेक्षा अस्ति

परन्तु लाभप्रदतां निर्वाहयन् नूतनफोनविक्रयस्य प्रचारार्थं iphone 16 pro श्रृङ्खलायाः द्वयोः मॉडलयोः गतवर्षस्य pro max मूल्यनिर्धारणरणनीतिः अनुसरणं कर्तुं शक्यते, यत्...आधारक्षमता प्रारम्भबिन्दुं 256gb यावत् वर्धयन्तु, तस्मात् मूल्यवृद्धेः आभासं क्षीणः भवति ।

trendforce दर्शयति यत् मूल्यं अपरिवर्तितं भवति चेदपि उपभोक्तृणां उपयोगस्य आदतयः, यथा उच्चगुणवत्तायुक्तानां फोटोनां, भिडियोनां च बहूनां संख्यां गृहीत्वा संग्रहणं, संगीतं बृहत्-स्तरीयं च क्रीडां डाउनलोड् करणं, एप्लिकेशनं बहुधा संस्थापनं च, अग्रे धक्कायति एव demand for average capacity.

अपरपक्षे एप्पल् इन्टेलिजेन्स्, iphone 16 श्रृङ्खलायाः मुख्यविषयत्वेन, एप्पल् कृते लाभस्य महत्त्वपूर्णः स्रोतः भवितुम् अर्हति । काउण्टरपॉइण्ट् रिसर्च इत्यस्य भागीदारः नीलशाहः अवदत् यत् कृत्रिमबुद्धौ निवेशस्य उच्चव्ययस्य कारणात् एप्पल् अधिक उन्नत एआइ क्षमतां प्रदातुं एप्पल् इन्टेलिजेन्स इत्यस्य कृते १० डॉलरतः २० डॉलरपर्यन्तं शुल्कं ग्रहीतुं शक्नोति।

एप्पल् इत्यनेन अपि अस्मिन् विषये बहु प्रयत्नः कृतः अस्ति प्रौद्योगिकी संवाददाता मार्क गुर्मन् इत्यस्य मते एप्पल् इत्यनेन अस्मिन् शरदऋतौ भण्डारेषु iphone विक्रयणस्य महत्त्वपूर्णभागरूपेण एप्पल् इन्टेलिजेन्स् मञ्चस्य उपयोगः कर्तुं योजना अस्ति, तथा च खुदराकर्मचारिभ्यः मञ्चस्य विषये सूचनां दातुं आरब्धम् अस्ति .

हार्डवेयरविशिष्टतायाः दृष्ट्या trendforce इत्यस्य भविष्यवाणी अस्ति यत् apple इत्यस्य आगामिनि चत्वारि नूतनानि iphone 16 श्रृङ्खला मॉडल्...पूर्ण दत्तकग्रहणtsmc इत्यस्य 3nm प्रक्रियायाः नवीनाः a18 तथा a18 pro प्रोसेसरः पूर्ववर्षद्वये मानकमाडलस्य कृते पूर्वपीढीप्रोसेसरस्य उपयोगस्य रूढिं भङ्गयितुं शक्नुवन्ति trendforce इत्यस्य अनुमानं यत् एषः परिवर्तनः प्रोसेसर-व्यय-विचारैः सह सम्बद्धः भवितुम् अर्हति ।

पैनलस्य दृष्ट्या iphone 16 श्रृङ्खला सर्वेषु amoled पैनलस्य उपयोगं करिष्यति, तथा च pro मॉडल् प्रथमवारं brs (border reduction structure) प्रौद्योगिक्याः उपयोगं करिष्यति, यत् अति-पतले बेजल-प्रदर्शनं प्राप्तुं शक्नोति इति अपेक्षा अस्ति trendforce इत्यनेन अपि तत् सूचितम् , ९.iphone 16 pro श्रृङ्खलायाः द्वयोः अपि फ़ोनयोः पटल आकारः पूर्वपीढीयाः अपेक्षया किञ्चित् बृहत् अस्ति ।. तदतिरिक्तं यद्यपि पूर्वं iphone 16 तथा 16 plus इत्येतयोः फ्रेम रेट् ९०hz यावत् वर्धयिष्यते इति अफवाः आसन् तथापि अन्ततः ६०hz इत्यत्र एव अभवत् ।

स्मृतिविषये एप्पल् इन्टेलिजेन्स् कार्यस्य पूर्णसमर्थनार्थं अस्मिन् वर्षे iphone 16 तथा 16 plus इत्येतयोः dram क्षमता अपि उन्नयनं भविष्यति, यस्य अर्थः अस्ति यत् चतुर्णां नूतनानां मॉडलानां क्षमता lpddr5x 8gb यावत् भविष्यति

नूतनयन्त्राणां उत्पादनस्य विषये trendforce इत्यनेन उक्तं यत् wwdc24 इत्यस्य अनन्तरं apple intelligence इत्यस्य विपण्यस्य अपेक्षाः तापिताः सन्ति, तथा च 2023 तमे वर्षे न्यून आधारकालस्य सह मिलित्वा एप्पल् इत्यस्य चतुर्णां नवीनयन्त्राणां कुलं उत्पादनं 2024 तमस्य वर्षस्य उत्तरार्धे इति अनुमानितम् अस्ति ८६.७ मिलियन यूनिट् यावत् प्राप्स्यति प्रायः ८% वार्षिकवृद्धिः ।

(झांग झेन्, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)