समाचारं

अन्तर्राष्ट्रीयनिरीक्षणम् : चीनदेशः आफ्रिका च कालपरीक्षाकृताः सच्चिदानन्दमित्राः प्राकृतिकाः सहयात्रिकाः च सन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ६ दिनाङ्कः : चीनदेशः आफ्रिका च समयपरीक्षाकृताः सच्चिदानन्दमित्राः प्राकृतिकसहयात्रिकाः च सन्ति।
“सत्यमित्राः ते एव सन्ति ये एकत्र गच्छन्ति।”
सितम्बर् ४ तः ६ पर्यन्तं ५० तः अधिकाः आफ्रिका-नेतारः, आफ्रिका-क्षेत्रीय-सङ्गठनानां, अन्तर्राष्ट्रीय-सङ्गठनानां च प्रतिनिधिभिः बीजिंग-नगरे एकत्रिताः भूत्वा विचाराणां व्याख्यानं, विचार-आदान-प्रदानं, भविष्यस्य विषये स्वप्नं च कृतवन्तः
५ सितम्बर् दिनाङ्के प्रातःकाले २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य उद्घाटनसमारोहः बीजिंग-नगरे अभवत् । चित्रे चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापितानां ५३ आफ्रिकादेशानां राष्ट्रियध्वजाः, चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य मञ्चस्य प्रेस-केन्द्रे लम्बमानः आफ्रिका-सङ्घस्य आयोगस्य ध्वजः च दृश्यते फोटो झाओ ली द्वारा
चीन-विदेशीयपत्रकारैः ३००० तः अधिकैः साक्षीकृतः चीन-आफ्रिका-सम्बन्धैः अन्यः महत्त्वपूर्णः क्षणः आरब्धः यः नूतनस्तरं प्रति उच्छ्रितः अस्ति ।
विगतशताब्द्यां विश्वस्य परिवर्तनस्य सम्मुखे चीन-आफ्रिका-देशयोः पार्श्वे पार्श्वे स्थित्वा आर्थिकवैश्वीकरणस्य ज्वारं "सर्फिंग्" कुर्वतः, चीन-आफ्रिका-देशयोः आधुनिकीकरण-प्रक्रियायाः सक्रियरूपेण प्रचारः भवति, चीन-आफ्रिका-देशयोः सर्वदा परस्परं अवगत्य समर्थितवन्तः, तथा च प्रत्येकस्मिन् मार्मिकक्षणे अत्र वयं दक्षिण-दक्षिण-सहकार्यस्य आख्यायिकां लिखित्वा नूतनप्रकारस्य अन्तर्राष्ट्रीयसम्बन्धानां प्रतिरूपं निर्मामः |.
चीनदेशः आफ्रिकादेशः च तृतीयविश्वस्य देशानाम् प्रतिनिधिः स्तः । द्वितीयविश्वयुद्धस्य अनन्तरं चीनदेशः आफ्रिकादेशः च स्वातन्त्र्यस्य विकासस्य च स्वमार्गस्य अन्वेषणं कुर्वन्तौ आस्ताम् । मार्गे असंख्यप्रथाः पूर्णतया सिद्धवन्तः यत् चीनदेशः आफ्रिका च स्वाभाविकसहयात्रिकाः, पालनीयाः सच्चिदानन्दमित्राः, सर्वमौसमस्य उत्तमभागिनः च सन्ति
"सत्यः मित्रः भवता सह सर्वदा भविष्यति, सच्चः मित्रः च कष्टसमये, संकटकाले च भवन्तं कदापि न त्यक्ष्यति।" चीनसमाचारसेवायाः अनन्यसाक्षात्कारे चीनदेशे इथियोपियादेशस्य पूर्वमन्त्री सोलोमन तेस्फाया त्रिला इत्यनेन दर्शितं यत् चीनदेशस्य जनाः सर्वदा आफ्रिकादेशस्य जनानां समीपे एव तिष्ठन्ति, कठिनतमसमये अपि।
मञ्चशिखरसम्मेलने राष्ट्रपतिः शी इत्यस्य सुभाषितस्य उल्लेखं कृत्वा "सत्यमित्राः ते एव सन्ति ये एकस्मिन् एव यात्रायां सन्ति" इति त्रिला प्रशंसितवान् यत् "एतत् अतीव उत्तमं सुभाषितम्" इति।
चीनदेशीयान् सत्यमित्रान् इति वयं मन्यामहे इति त्रिला अवदत्, चीन-आफ्रिका-देशयोः मैत्रीं सिद्धयन्तः बहवः उदाहरणानि सन्ति इति च अवदत् । सः मन्यते यत् राष्ट्रपतिः शी इत्यनेन अस्य आफ्रिका-सुभाषितस्य उल्लेखस्य कारणं अन्येषु शब्देषु चीन-सर्वकारस्य स्वक्षमतायाः अन्तः समर्थनं दातुं इच्छां प्रकटयितुं वैश्विक-दक्षिणं आधुनिकीकरणस्य दिशि नेतुम् यथाशक्ति प्रयत्नः करणीयः |.
सिङ्गापुरे नाइजीरियादेशस्य पूर्वराजदूतः बोलाजी अलादे अकिन्रेमी चीन न्यूज सर्विस इत्यस्मै अवदत् यत् चीनदेशः विश्वशक्तिः वैश्विकः आर्थिकशक्तिः च अस्ति। चीनस्य आर्थिकविकासः व्यापकरूपेण स्वीकृतः अस्ति, आर्थिकसहकार्यं, वित्तपोषणं, प्रौद्योगिक्याः इत्यादिषु पक्षेषु अपि आफ्रिकादेशाय बहु साहाय्यं दत्तवान्
सः मन्यते यत् वैश्विक-औद्योगिक-आधारेषु अन्यतमः, "वैश्विक-कारखानः" च इति नाम्ना चीनदेशः अपि विश्वे अधिकं योगदानं दास्यति । पाश्चात्यदेशेषु अपि चीनदेशे बहवः वस्तूनि निर्मीयन्ते । आफ्रिका-नाइजीरिया-देशयोः विषये चीनदेशः अपि प्रौद्योगिकी-हस्तांतरणे सहायतां दातुं शक्नोति ।
01:50
विडियो: मोरक्कोदेशस्य व्यापारनेतारः चीनस्य “ऋणजालम्” सिद्धान्तस्य खण्डनं कुर्वन्ति: यदि भवान् चीनस्य जीनानि अवगच्छति तर्हि भवान् चीनस्य आलोचनां न करिष्यति丨विश्वदृष्टिः स्रोतः: चीनसमाचारजालम्
मोरक्को-चीनव्यापारसङ्घस्य अध्यक्षा मेहदी लाराकी चीनदेशेन सह गहनमैत्रीं धारयति, सः ६५ वारात् अधिकं चीनदेशं गतः। अस्मिन् समये मञ्चे उपस्थिता राहाजी अतीव स्पृष्टा अभवत् । सः चीन-समाचार-सेवा-सञ्चारमाध्यमेन अवदत् यत् चीन-देशस्य विषये तस्य भावनाः "हृदयात् एव आगच्छन्ति । प्रत्येकं अहम् अत्र आगत्य अहं बालकः इव अनुभवामि, नूतनानि वस्तूनि च शिक्षे। एषः एकप्रकारस्य जादू अस्ति।"
मोरक्को-चीन-देशयोः आदान-प्रदानं बहुशताब्दं यावत् अस्ति । लहाजी इत्यस्य मतं यत् अद्य चीन-आफ्रिका-देशयोः "संयुक्ततया आश्चर्यजनकं मूल्यं निर्मातुं शक्यते" यतोहि चीन-आफ्रिका-चीन-मोरक्को-देशयोः बहवः समानताः सन्ति । एतत् चीन-आफ्रिका-सहकार-मञ्चं कृत्वा परस्परं सम्बन्धं सुदृढं कर्तुं साहाय्यं करिष्यति |
लहाजी इत्यनेन विशेषतया दर्शितं यत् अस्य द्विपक्षीयसम्बन्धस्य वर्धनं न केवलं व्यापारद्वारा वा निवेशद्वारा वा प्राप्यते, अपितु परस्परसम्बन्धानां गभीरीकरणार्थं प्रतिच्छेदबिन्दुरूपेण मूल्यस्य, सम्मानस्य इत्यादीनां आध्यात्मिकस्तरात् अपि आरभ्यते। भविष्यं दृष्ट्वा चीन-आफ्रिका-चीन-मोरक्को-सम्बन्धानां विकासे सः आशावादी अस्ति ।
चाड्-वाणिज्य-उद्योग-सङ्घस्य अध्यक्षः सैड् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य परिणामानां विषये अपेक्षाभिः परिपूर्णः अस्ति सः मन्यते यत् एतत् मञ्चं चाड्-चीन-देशयोः मिलित्वा भविष्यस्य विषये चर्चां कर्तुं योजनां च कर्तुं अवसरं प्रदास्यति | विशेषतः बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य ढाञ्चे चाड् चीनेन सह साधारणविकासं प्राप्तुं आधारभूतसंरचनानिर्माणं, कृषिआधुनिकीकरणं, ऊर्जाविकासः इत्यादिषु क्षेत्रेषु सहकार्यं गभीरं कर्तुं उत्सुकः अस्ति
नूतनप्रौद्योगिकीनां, कृत्रिमबुद्धेः च क्षेत्रेषु चीनदेशेन सह सहकार्यं कर्तुं चाड्-देशः अपि प्रबलं इच्छां दर्शितवान् अस्ति । सैदः उल्लेखितवान् यत् हुवावे इत्यादयः चीनीयकम्पनयः चाडदेशस्य विपण्यां प्रविष्टाः, येन नूतनप्रौद्योगिकीक्षेत्रे द्वयोः देशयोः सहकार्यस्य आधारः स्थापितः। आर्थिकविविधीकरणं आधुनिकीकरणं च प्राप्तुं चीनदेशेन सह सहकार्यं कृत्वा नूतनप्रौद्योगिकीनां कृत्रिमबुद्धेः च क्षेत्रेषु देशस्य विकासं प्रवर्धयितुं चाड् उत्सुकः अस्ति।
02:00
विडियो: आफ्रिकादेशस्य पत्रकाराः एक्यूपंक्चरस्य आह्वानस्य कृते आफ्रिकादेशे चीनीयचिकित्सादलस्य प्रशंसाम् कुर्वन्ति |
तंजानियादेशस्य जन्जिबार-रेडियो-दूरदर्शन-स्थानकस्य जेडबीसी-संस्थायाः टीवी-निर्माण-प्रतिनिधिः अबूबकर-हरिथ् इत्यस्य मतं यत् चीन-आफ्रिका-देशयोः सहकार्यस्य महत्त्वपूर्णक्षेत्रेषु चिकित्साक्षेत्रम् अन्यतमम् अस्ति यदि जनानां स्वास्थ्यस्य गारण्टीं दातुं न शक्यते तर्हि कोऽपि सहकार्यः असम्भवः भविष्यति |.
हैरिस् चीनसमाचारसेवायाः समक्षं दर्शितवान् यत् चीनदेशः सम्प्रति सः देशः अस्ति यस्य चिकित्साक्षेत्रे आफ्रिकादेशैः सह समृद्धः प्रभावी च सहकार्यः अस्ति।
सः अवदत् यत् चीनदेशस्य चिकित्सासहायतादलस्य तंजानियादेशस्य जन्जिबारनगरे चिकित्साकेन्द्रं वर्तते, तत्र न्यूनातिन्यूनं षड्मासात् एकवर्षपर्यन्तं स्थानीयचिकित्साकर्मचारिभिः सह कार्यं कर्तुं, गभीररूपेण संवादं कर्तुं, अनुभवं च साझां कर्तुं च तिष्ठति। अयं चिकित्साकर्मचारिणां समूहः चीनदेशं प्रत्यागत्य नूतनः समूहः आगत्य क्रमेण कार्यभारं स्वीकुर्यात् । आफ्रिकादेशे पारम्परिकचीनीचिकित्सा, एक्यूपंक्चर इत्यादीनां पारम्परिकचिकित्सानां लोकप्रियतायाः विषये सः प्रसन्नः अस्ति ।
नाइजीरियादेशस्य "डिप्लोमेट स्पेशल्" इत्यस्य विदेशकार्याणां संवाददातृप्रमुखः राफेल् ओनी इत्यनेन उक्तं यत् सः चीन-नाइजीरिया-देशयोः विविधसहकार्यपरियोजनासु निकटतया ध्यानं ददाति स्म। आधारभूतसंरचनानिर्माणस्य दृष्ट्या नाइजीरियादेशस्य जनाः चीनेन आनितां सुविधां यथार्थतया अनुभवितवन्तः भूमौ उदयमानाः भवनाः, सुस्पष्टमार्गाः च सर्वे चीन-नाइजीरिया-सहकार्यस्य साक्षिणः सन्ति।
शिक्षाक्षेत्रे ओनी इत्यनेन दर्शितं यत् चीनदेशेन आफ्रिकादेशे ज्ञानस्य बीजानि अपि रोपितानि, येन नाइजीरियादेशस्य बालकाः व्यापकविश्वेन सह सम्पर्कं कर्तुं अवसरं प्राप्नुवन्ति। (उपरि)
(लेखक: मेंग क्षियांग राजा गाओ फी झांग नान वू xinru झाओ ली वू जियाजु)
प्रतिवेदन/प्रतिक्रिया