समाचारं

यदा अमेरिकीऋणस्य "विपर्ययः" समाप्तः भविष्यति तदा अमेरिकीमन्दी वास्तवमेव आगमिष्यति वा?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासे दीर्घतमः "विपर्ययः" समाप्तः, व्याजदरे कटौतीयाः अपेक्षाः वर्धिताः, विपण्यं च "अमेरिकी आर्थिकमन्दीसिद्धान्तस्य" चर्चां कुर्वन् आसीत्

बुधवासरे २ वर्षीयं अमेरिकीकोषबन्धन-उपजं १० वर्षीयं कोषागार-बन्धन-उत्पादनं न्यूनीकृत्य उपजवक्रस्य २६ मासस्य "विपर्ययम्" समाप्तं जातम्, तदनन्तरं "विपर्ययः"-चिह्नात् किञ्चित् उपरि संकीर्णपरिधिषु उतार-चढावः अभवत् वित्तीयविपण्ये "व्याजदरसंवेदनशीलः" अमेरिकीकोषस्य उपजवक्रः सर्वदा आर्थिकमन्दतायाः अग्रे-दृष्टि-सूचकः इति गण्यते

“मन्दी” इति वादविवादः

यथा यथा उपजवक्रं पुनः तीव्रं भवति तथा तथा विश्लेषकदृष्टयः विभक्ताः भवन्ति। केचन विश्लेषकाः मन्यन्ते यत् एषा घटना आसन्नमन्दतायाः लक्षणं भवितुम् अर्हति ।

डॉयचेबैङ्कस्य रणनीतिकारः जिम रीड् अवदत् यत् -

"मन्दी तदा आरभ्यते यदा उपजवक्रं व्यावृत्तितः पुनः स्वस्थतां प्राप्नोति, वस्तुतः च गतचतुर्णां मन्दगतिषु एतत् एव अभवत् ।"

परन्तु अमेरिकी-बन्धक-उत्पादन-वक्रस्य वर्तमान-विपर्ययः वर्षद्वयाधिकं यावत् अस्ति, परन्तु आर्थिक-मन्दी अद्यापि न अभवत् । अनेके विश्लेषकाः प्रश्नं कुर्वन्ति यत्, "उपजवक्रः अधुना मन्दतासूचकरूपेण अमान्यः अस्ति, तथा च विपण्यसंकेतरूपेण सर्वथा निरर्थकः अस्ति" इति ।

राजधानी अर्थशास्त्रस्य अर्थशास्त्री जेम्स् रेली इत्यस्य मतं यत् -

"यद्यपि 'विवृत्तयः' प्रायः पूर्वं मन्दतायाः पूर्वं अभवन्... उपजस्य एषः परिवर्तनः नूतनमन्दीसंकेतस्य अपेक्षया निवेशकानां चिन्तानां अधिकं प्रतिबिम्बयति। अस्मिन् समये मन्दता भविष्यति इति अस्माकं संदेहः अस्ति ”

आर्थिकदत्तांशः "लालप्रकाशः" ।

तदतिरिक्तं केचन विश्लेषकाः मन्यन्ते यत् वक्रस्य आकारस्य अपेक्षया आर्थिकदत्तांशस्य विषये अधिकं ध्यानं दातव्यम् । अमेरिकी-ऋणव्ययस्य भविष्यस्य मार्गस्य विषये दत्तांशैः सूचनाः प्राप्यन्ते ।

बुधवासरे अमेरिकी श्रमसांख्यिकीयसंस्थायाः प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् जुलैमासे अमेरिकादेशे ७६.७३ मिलियनं jolts कार्यस्थानानि सन्ति, यत् वर्षत्रयेषु न्यूनतमं भवति, अपेक्षितापेक्षया ८१ लक्षं च दूरं न्यूनम्। परिच्छेदानां संख्या १७.६ लक्षं यावत् वर्धिता, यत् २०२३ तमस्य वर्षस्य मार्चमासात् सर्वाधिकम् अस्ति । विश्लेषकाः सामान्यतया मन्यन्ते यत् अमेरिकीश्रमविपण्ये दुर्बलतायाः स्पष्टलक्षणाः सन्ति । अल्पकालीनसरकारीबन्धनेषु आँकडानां प्रकाशनानन्तरं तीव्रवृद्धिः अभवत् ।

बार्क्लेस् इत्यस्य वैश्विकसंशोधनस्य अध्यक्षः अजयराजध्याक्षः अवदत् यत् -

“मार्जिने, jolts दत्तांशः महत्त्वपूर्णः अस्ति, तथा च फेडः अतीव गम्भीरतापूर्वकं गृह्णाति तथा च मार्केट् जानाति यत् ते तस्य अवहेलनां न करिष्यन्ति, परन्तु द्रुततरस्य दरकटनचक्रस्य प्रत्याशायां ” अग्रभागस्य उच्छ्वासः।”

वस्तुतः गतमासस्य आरम्भे एव "ब्लैक् सोमवासरे" एव उपजवक्रस्य "विपर्ययः" संक्षेपेण समाप्तः आसीत्, तथा च जुलैमासे पूर्वस्य उदासीन-अकृषि-दत्तांशैः अपि आगामि-आर्थिक-मन्दी-विषये जनानां चिन्ता उत्पन्ना, तथा च तत् निवेशकान् दावान् कर्तुं प्रेरितवान् यत् व्याजदरेषु तीव्ररूपेण शीघ्रं च कटौती भविष्यति, परन्तु पश्चात् ताः चिन्ताः सशक्ततर-आर्थिक-रिपोर्ट्-श्रृङ्खलाभिः शान्ताः अभवन्

दरकटनस्य संकेतः स्पष्टतरः भवति

ऐतिहासिकरूपेण, परिपक्वतायाः वर्धनेन बन्धक-उपजवक्रस्य ऊर्ध्वं प्रवणता अभवत्, यत्र अल्पकालिकं उपजं सामान्यतया दीर्घकालीन-उपजस्य अपेक्षया न्यूनं भवति, यत् दीर्घकालीन-ऋणानां अधिकं जोखिमं प्रतिबिम्बयति यदा अल्पकालीनऋणानां मूल्यं दीर्घकालीनऋणानां अपेक्षया अधिकं भवति तदा तस्य अर्थः अस्ति यत् निवेशकाः आगामिषु वर्षेषु अर्थव्यवस्थायां सुधारस्य अपेक्षां कुर्वन्ति, अतः व्याजदराणि न्यूनीभवन्ति।

अस्मिन् मासे अन्ते फेडरल् रिजर्व् इत्यस्य सत्रे व्याजदरेषु कटौतीं कर्तुं निवेशकाः अधिकाधिकं दावं कुर्वन्ति। सम्प्रति स्वैप्स् मार्केट् पूर्णतया अपेक्षां करोति यत् फेड् अस्मिन् मासे अन्ते व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति। ५० आधारबिन्दुव्याजदरे कटौतीयाः ४०% सम्भावना मार्केट् अपेक्षते । ते डिसेम्बरमासस्य अन्ते १ प्रतिशताङ्कात् अधिकं दरकटनम् अपेक्षन्ते।

फेडरल् रिजर्वस्य अध्यक्षः जेरोम् पावेल् अगस्तमासे जैक्सन् होल् आर्थिकसम्मेलने अवदत् यत् अमेरिकादेशे व्याजदरेषु कटौतीं कर्तुं "समयः आगतः" इति।