समाचारं

उष्णसन्धानं, wps पुनः दुर्घटनाम् अभवत्, ३ मासेषु ४ वारं

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

6 सितम्बर 2019 दिनाङ्के समाचारः।अद्य अपराह्णे weibo इत्यस्य उष्णसन्धाने "wps crashed" इति प्रविष्टिः प्रादुर्भूतवती, अनेके नेटिजनाः च दुर्घटना अभवत् इति निवेदितवन्तः, उपयोक्तारः च ऑनलाइन-दस्तावेजान् प्राप्तुं असमर्थाः अभवन्

अस्मिन् विषये wps बुद्धिमान् ग्राहकसेवा अवदत् यत् "भवद्भ्यः दुष्टानुभवम् आनयितुं अहं बहु दुःखितः अस्मि। स्थितिः तत्कालं पुष्टीकृता अस्ति। कृपया अस्मिन् आधिकारिकलेखे ध्यानं ददातु। पुनर्प्राप्तेः अनन्तरं आधिकारिकखातेः माध्यमेन वयं समकालिकरूपेण भवन्तं सूचयिष्यामः। धन्यवादः भवतः अवगमनाय ” इति ।

ज्ञातव्यं यत् अद्यैव wps इत्यस्य दुर्घटना प्रथमवारं न अभवत् यत् wps इत्यस्य अपि एतादृशी स्थितिः अगस्तमासस्य २१ दिनाङ्के अभवत् ।

अग्रे गत्वा wps अपि जूनमासस्य २८, जुलै ८ दिनाङ्केषु दुर्घटनाम् अभवत् ।मात्रत्रिमासेषु wps चतुर्वारं दुर्घटनाम् अभवत् ।

२१ अगस्तदिनाङ्के दुर्घटनायाः अनन्तरं डब्ल्यूपीएस इत्यनेन आधिकारिकतया एकं वक्तव्यं जारीकृतं यत् अभियंतैः आपत्कालीनमरम्मतस्य अनन्तरं डब्ल्यूपीएससेवाः पुनः स्थापिताः सन्ति तस्मिन् एव काले क्षतिपूर्तिरूपेण सर्वे उपयोक्तारः १५ दिवसीयं एआइ सदस्यतां निःशुल्कं प्राप्तुं शक्नुवन्ति।

न बहुकालपूर्वं netease cloud music इत्यस्य पतनस्य विषयः अपि उष्णसन्धानस्य मध्ये आसीत् यत् netease cloud music इत्यस्य उद्घाटनकाले "server error occurred" इति प्रदर्शितम्, गीतानि च श्रोतुं न शक्यन्ते स्म नेटईजस्य आधिकारिकजालस्थलं सामान्यतया उद्घाटयितुं न शक्यते स्म ।

क्षतिपूर्तिरूपेण netease cloud music 7 दिवसीयसदस्यताधिकारस्य क्षतिपूर्तिं करिष्यति।