समाचारं

अपराह्णे त्रयः प्रमुखाः सूचकाङ्काः पश्चात्तापं कृतवन्तः, यत्र वाहनक्षेत्रं लाभस्य अग्रणी अभवत्, ओएफआईएलएम च सीधा उपरि वर्धितः ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रमुखवित्तीयसमूहाः संक्षेपेण बलं प्राप्तवन्तः, अपराह्णे च त्रयः प्रमुखाः सूचकाङ्काः पुनः पतिताः ।सजीवः बाजारः अद्यापि उष्णसमूहस्य स्टॉकः अस्ति: शेन्झेन् हुआकियाङ्ग, केसेन् टेक्नोलॉजी, डाझोङ्ग ट्रांसपोर्टेशन, बाओबिन् च चतुर्णां स्टॉक्स् दैनिकसीमां प्राप्तवन्तः। तेषु शेन्झेन् हुआकियाङ्ग् अपराह्णे स्वस्य दैनिकसीमाम् अयच्छत्, १७ दिवसेषु १६ बोर्ड् मारितवान्, यत्र सञ्चितरूपेण ३७७% वृद्धिः अभवत्;

समापनसमये शङ्घाई-समष्टिसूचकाङ्कस्य ०.८१%, शेन्झेन्-समष्टिसूचकाङ्कस्य १.४४%, जीईएम-सूचकाङ्कस्य १.७% न्यूनता, ४,७०० तः अधिकाः स्टॉक्स् च न्यूनाः अभवन् बीमा, वाहन, जहाजनिर्माण, बहुमूल्यधातुक्षेत्रं च सर्वाधिकं लाभं प्राप्तवान्, यदा तु प्रकाशविद्युत्, चिकित्सा, उपभोक्तृविद्युत्, ऊर्जाधातुक्षेत्रं च सर्वाधिकं हानिम् अवाप्तवान्

अपराह्णे त्रयः प्रमुखाः सूचकाङ्काः पतिताः

अपराह्णे त्रयः प्रमुखाः सूचकाङ्काः एकपक्षीयरूपेण पतिताः।

एकं निधयः अद्य वित्तीयभारयुक्तानां स्टॉकानां उपरि धक्कायन्ति, परन्तु तस्य मात्रा महत्त्वपूर्णतया प्रवर्धिता नासीत् वित्तीयबृहत्-टोक्स्-समूहाः वर्धिताः पतिताः च, अन्येषु उष्णक्षेत्रेषु अपि सुधारः अभवत् यद्यपि गतरात्रौ दलालीभिः विलयस्य अधिग्रहणस्य च वार्ताभिः वार्ता उत्तेजितः तथापि दलाली-उद्योगः सम्प्रति अनेकानि आव्हानानि सम्मुखीभवति। अर्धवार्षिकप्रतिवेदने ज्ञायते यत् ४३ सूचीकृतप्रतिभूतिसंस्थाभिः वर्षस्य प्रथमार्धे कुलसञ्चालनआयः २३५.०२३ अरब युआन् प्राप्तः, यत् मूलकम्पन्योः कारणं कुलशुद्धलाभः ६३.९६१ आसीत् अरब युआन्, वर्षे वर्षे २१.९२% न्यूनता ।

द्वितीयः इति अद्य प्रारम्भिकपदे सक्रियरूपेण व्यापक-आधारित-ईटीएफ-संस्थाः अपराह्णे महतीं वृद्धिं न प्राप्नुवन् अधुना व्यापक-आधारित-ईटीएफ-इत्यत्र अधिकं ध्यानं दत्तवान् ।

तृतीया इति बाह्यविपण्यं सामान्यतया पतितम् । एशिया-प्रशांत-शेयर-बाजारे प्रमुखाः शेयर-सूचकाङ्काः न्यूनाः अभवन् दक्षिणकोरिया-कम्पोजिट्-सूचकाङ्कः १.२१% न्यूनीकृत्य २५४४.२६-अङ्केषु बन्दः अभवत्, यत्र निक्केई २२५ सूचकाङ्कः ०.७२% न्यूनीकृत्य ३६३९१.४७ अंकैः बन्दः अभवत्; % २५९७.४२ अंकैः क्रमशः ४ हानिः प्राप्ता न्यूजीलैण्डस्य एस एण्ड पी ५० सूचकाङ्कः ०.५०% न्यूनीकृत्य १२६१५.५१ अंकाः अभवत् । प्रमुखाः यूरोपीय-स्टॉक-सूचकाङ्काः उद्घाटनसमये सामूहिकरूपेण पतिताः, यूरोपीय-स्टॉक्स्-५० सूचकाङ्के ०.१७%, जर्मन-डाक्स-सूचकाङ्के ०.२८%, ब्रिटिश-एफटीएसई-१०० सूचकाङ्के ०.१७%, फ्रांस-देशस्य cac40 सूचकाङ्के ०.०८% न्यूनता च अभवत् । .

चतुर्थः कंटेनर-शिपिङ्ग-सूचकाङ्कस्य (यूरोपीय-रेखा) मुख्य-अनुबन्धः अद्य ७% अधिकं न्यूनः अभवत्, एकदा च सत्रस्य कालखण्डे १०% अधिकं न्यूनः अभवत् । अस्मिन् वर्षे अपि सूचकाङ्कस्य पतनं निरन्तरं भवति, यतः अद्यतनकाले विदेशेषु माङ्गल्याः निरन्तरं दुर्बलता अभवत्, येन वैश्विक-अर्थव्यवस्थायाः विषये विपण्यचिन्ता उत्पन्ना अस्ति

लाभसूचौ वाहनक्षेत्रं शीर्षस्थाने अस्ति

अद्यत्वे सम्पूर्णं वाहनक्षेत्रं शीर्षलाभकर्तृषु अन्यतमम् आसीत्, एकदा किङ्ग् लाङ्ग मोटर्स्, जेएसी मोटर्स् च स्वस्य दैनिकसीमाम् अवाप्तवन्तः ।

वार्तायां सितम्बर्-मासस्य ५ दिनाङ्के टेस्ला-संस्थायाः आधिकारिक-खातेन सामाजिक-माध्यमेषु घोषितं यत् २०२५ तमस्य वर्षस्य प्रथमत्रिमासे चीन-युरोप-देशयोः एफएसडी-प्रणालीं प्रारभ्यते इति अपेक्षा अस्ति, परन्तु एतत् नियामक-अनुमोदनस्य अधीनम् अस्ति पिंग एन् सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं चीनदेशे एफएसडी इत्यस्य प्रवेशः घरेलुस्वायत्तवाहनचालनक्षेत्रे कैटफिशः भवितुम् अर्हति, येन देशे उच्चस्तरीयबुद्धिमत्वाहनचालनस्य कार्यान्वयनस्य त्वरितता, उच्चस्तरीयबुद्धिमान् क्षेत्रे अग्रणीकारकम्पनयः वा आपूर्तिकर्ताः वा भवन्ति driving field इत्यस्य लाभः अपि अधिकः भविष्यति।

तदतिरिक्तं, अनेकेषु स्थानेषु अद्यतनकाले नूतनाः कारप्रतिस्थापनसहायतानीतयः आरब्धाः, येषां उद्देश्यं नूतनानि सफलतानि प्राप्तुं कार-उपभोगं विशेषतः नूतन-ऊर्जा-वाहन-उपभोगं प्रवर्तयितुं वर्तते बीजिंगनगरपालिकाविकाससुधारआयोगेन उक्तं यत् कारस्य स्क्रैपेजस्य नवीकरणस्य च अनुदानं २०,००० युआन् यावत् वर्धितं भविष्यति, यत्र उक्तं यत् नूतनानां ऊर्जावाहनानां स्थाने २५०,००० युआन् अधिकेन १६,००० युआन् अनुदानं प्राप्स्यति शान्क्सी प्रान्ते कारव्यापारस्य कृते विमोचितः अस्ति, तथा च ईंधनवाहनानां कृते स्क्रैपेज-नवीकरण-अनुदानं मूलतः वर्धितम् अस्ति नूतन-ऊर्जा-वाहनानां स्क्रैप्-करणस्य नवीकरणस्य च अनुदानं १०,००० युआन्-तः २०,००० युआन्-पर्यन्तं वर्धितम् नीतिः अधिकतमं 12,000 युआन् अनुदानं दत्तवान् तथा च "दीर्घकालीनविफलता" सूचकानाम् आवेदनशर्तौ शिथिलतां कृतवती .

यात्रीकारसङ्घस्य प्रारम्भिकानां आँकडानां अनुसारं अगस्तमासस्य प्रथमदिनात् ३१ दिनाङ्कपर्यन्तं नूतन ऊर्जावाहनविपण्ये १०१५ लक्षं वाहनानां खुदराविक्रयः अभवत्, यत् अन्यत् अभिलेखात्मकं उच्चतमं, वर्षे वर्षे ४२% वृद्धिः, मासे मासे वृद्धिः च अभवत् १६% , वर्षे वर्षे ३२% वृद्धिः, मासे मासे ११% वृद्धिः च अस्य वर्षस्य आरम्भात् कुलम् ६.६१३ मिलियनं नवीन ऊर्जावाहनानां थोकविक्रयणं कृतम्, यत् वर्षे वर्षे वृद्धिः अभवत् ३०% इत्यस्य ।

विदेशेषु व्यापारः नूतनानां ऊर्जावाहनानां कृते महत्त्वपूर्णः विकासकारकः अस्ति । सप्त सूचीकृताः नवीनाः ऊर्जावाहनकम्पनयः वर्षस्य प्रथमार्धे स्वस्य विदेशव्यापारराजस्वस्य घोषणां कृतवन्तः, येषु षट् गुआंगझौ ऑटोमोबाइलसमूहः, चांगन आटोमोबाइलः, अङ्काई बसः च byd इत्यस्य विदेशव्यापारे १००% अधिकं वृद्धिं प्राप्तवन्तः राजस्वं ८९.९४६ अरब युआन् यावत् अभवत्, यत् गतवर्षे उद्योगसूचीकृतकम्पनीभ्यः दूरम् अधिकम् अस्ति ।

ofilm सीधा उपरि

उपभोक्तृ इलेक्ट्रॉनिक्स अवधारणा स्टॉक्स् अपराह्णे आंशिकरूपेण पुनः उच्छ्रिताः, ofilm सीधा उपरि वर्धमानः, पुनः पतने पूर्वं दैनिकसीमां मारितवान् च।

कथितं यत् ofilm इत्यनेन huawei mate70 श्रृङ्खलायाः आर्धाधिकं मोबाईलफोन लेन्स मॉड्यूल् प्राप्तम्, पूर्वं ४०% इति अपेक्षा आसीत् ।

ofilm इत्येतत् huawei इत्यस्य स्मार्टफोनस्य स्मार्टकारस्य च प्रमुखेषु आपूर्तिकर्तासु अन्यतमम् अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे ओफिल्म् इत्यस्य राजस्वं शुद्धलाभं च वर्षे वर्षे क्रमशः ५१%, १११% च वर्धितम् । ओफिल्म इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे गतवर्षस्य समानकालस्य तुलने कम्पनीयाः व्यापारादेशाः वर्धिताः, परिचालन-आयस्य वृद्ध्या च शुद्धलाभस्य वर्षे वर्षे वृद्धिः अभवत् प्रमुखप्रौद्योगिकी-सफलतां उत्पाद-अनुप्रयोगं च प्राप्तुं, उच्च-मूल्य-वर्धित-उत्पादानाम् राजस्वं च वर्षे वर्षे तीव्र-वृद्धिं प्राप्तवान्, येन लाभप्रदतायां सुधारः अभवत्

(लेखे उद्धरणचित्रं फ्लशस्य अस्ति)