समाचारं

किं इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारस्य भविष्यम् अनिश्चितम् अस्ति ? वालस्ट्रीट्-विश्लेषकाः इन्टेल्-संस्थायाः व्यापारं खातयितुं आग्रहं कुर्वन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिटी इति प्रसिद्धः वालस्ट्रीट् निवेशबैङ्कः अमेरिकीचिपनिर्माणविशालकायसंस्थायाः इन्टेल् इत्यनेन गुरुवासरे (सितम्बर् ५) स्वस्य फाउण्ड्रीव्यापारात् बहिः गन्तुं आह्वानं कृतवान्, तस्मिन् एव काले केचन विश्लेषकाः सुझावम् अददुः यत् निवेशकाः अस्य स्टॉकस्य विक्रयणं कुर्वन्तु

फाउण्ड्री-व्यापारः मुख्यतया कम्पनीयाः आन्तरिक-डिजाइन-आधारित-अर्धचालकानाम् उत्पादनं करोति, अथवा tsmc इव अन्यकम्पनीनां डिजाइन-आधारित-चिप्स-उत्पादनं करोति tsmc सम्प्रति विश्वस्य बृहत्तमः चिप् फाउण्ड्री अस्ति, तस्य ग्राहकाः च एनविडिया, एएमडी इत्यादयः सन्ति ।

यदा पैट् गेल्सिङ्गर् इत्यनेन इन्टेल्-इत्यस्य कार्यभारः स्वीकृतः तदा आरभ्य कम्पनी स्वस्य फाउण्ड्री-व्यापारे स्वस्य भविष्यस्य दावं कृतवती, स्वस्य अमेरिकी-फाउण्ड्री-संस्थानां स्वस्य अन्येषां च कम्पनीनां कृते अत्यन्तं उन्नत-चिप्स्-निर्माणस्य क्षमतां वर्धयितुं प्रयतते अमेरिकी-वाणिज्यविभागेन कतिपयेभ्यः मासेभ्यः पूर्वं विमोचितेषु दस्तावेजेषु इन्टेल्-सङ्घस्य कृते ८.५ अरब-डॉलर्-अनुदानस्य, ११ अरब-डॉलर्-सङ्घीय-ऋणस्य च उल्लेखः अस्ति

परन्तु समस्या अस्ति यत् इन्टेल्-संस्थायाः कार्यक्षमतायाः गम्भीरक्षयस्य कारणात् कम्पनी अमेरिकी-सर्वकाराद् अनुदानं सफलतया प्राप्तुं न शक्नोति इति स्रोतांसि उद्धृत्य मीडिया-समाचार-पत्रेषु उक्तम्

वाणिज्यविभागः, इन्टेल् च प्रकटीकरणस्य आवश्यकतासु असहमतिम् अनुभवतः । अमेरिकी-सर्वकारस्य विलम्बेन इन्टेल् कुण्ठितः अस्ति तथा च धनस्य विमोचनं शीघ्रं कर्तुं अधिकारिभ्यः आग्रहं कुर्वन् अस्ति इति विषये परिचिताः जनाः अवदन् यत् अमेरिकी-अधिकारिणः इन्टेल्-संस्थायाः चिप्-निर्माण-मार्गचित्रस्य व्यवहार्यतायाः समीक्षां कर्तुं प्रयतन्ते, परन्तु कम्पनी कतिपयानि सूचनानि दातुं अनागतवती अस्ति सर्वकारेण अनुरोधितम्।

फाउण्ड्री व्यवसायात् निष्कासनार्थं आह्वानं कुर्वन्तु

बुधवासरे (सितम्बर् ४) सिटी टीएमटी-समागमे इन्टेल्-कार्यकारिणः उपस्थिताः आसन् । ततः गुरुवासरे सिटी विश्लेषकः क्रिस्टोफर डेनेली पुनः एकवारं इन्टेल् इत्यनेन फाउण्ड्री-व्यापारात् निर्गन्तुं आह्वानं कृतवान् ।

पूर्वं इन्टेल्-इत्यत्र अल्पः आसीत् डेनेली पुनः दावान् अकरोत् यत् इन्टेल्-संस्थायाः स्टॉक-मूल्यं अतीव महत् अस्ति, तस्य योजनानां फाउण्ड्री-व्यापारस्य कृते "सफलतायाः सम्भावना न्यूना" इति

ज्ञातव्यं यत् अधुना एव इन्टेल् इत्यस्य गौरवपूर्णा १८ए प्रक्रियायां विघ्नाः अभवन् इव । १.८-नैनोमीटर् चिप्स् उत्पादयति इति १८ ए प्रक्रिया इन्टेल् इत्यस्य चिप् फाउण्ड्री-व्यापारस्य कृते सर्वदा "जादू-शस्त्रम्" इति गण्यते, २०२४ तमस्य वर्षस्य उत्तरार्धे उत्पादनं कर्तुं शक्यते इति अपेक्षा अस्ति परन्तु वर्तमानकाले १८ ए प्रक्रियाप्रौद्योगिकी अपर्याप्तस्य सम्भावना अस्ति ।

विषये परिचितजनानाम् अनुसारं चिप्निर्माता ब्रॉडकॉम् इत्यनेन १८ए प्रक्रियायाः परीक्षणनिर्माणं कृत्वा गतमासे परीक्षणसिलिकॉन् वेफर्स् पुनःप्रयोगः कृतः। परन्तु अभियंतानां कार्यकारीणां च शोधस्य अनन्तरं ब्रॉडकॉम् इत्यस्य मतं यत् इन्टेल् इत्यस्य १८ ए इत्येतत् सामूहिकं उत्पादनार्थं पर्याप्तं नास्ति ।

अत्र अपि वार्ता अस्ति यत् ब्रॉडकॉम्-इञ्जिनीयर्-जनाः इन्टेल् १८ए-इत्यस्य उपज-दरस्य विषये चिन्तिताः दृश्यन्ते, यस्य अर्थः अस्ति यत् प्रत्येकस्मिन् वेफर-मध्ये स्क्रैप्-सङ्ख्या अपेक्षितापेक्षया अधिका अस्ति इदं इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारस्य कृते प्रमुखं विघ्नं भवितुम् अर्हति ।

अस्मिन् वर्षे इन्टेल् इत्यस्य शेयर्स् ६१.४% न्यूनीकृताः, केवलं सेप्टेम्बरमासस्य प्रथमत्रिदिनेषु प्रायः १२% न्यूनाः अभवन् । अगस्तमासे २८.३% इति विस्मयकारी न्यूनतायाः अनन्तरं एतत् अभवत् यतः द्वितीयत्रिमासे १.६१ अब्ज अमेरिकीडॉलर् हानिः अभवत्, १५,००० जनान् परित्यक्ष्यति इति च उक्तम् सम्प्रति ८ अगस्तदिनाङ्के निर्धारितस्य ५२ सप्ताहस्य न्यूनतमस्य १८.८४ डॉलरस्य किञ्चित् उपरि अस्ति ।

गुरुवासरे नास्डैक्-व्यापारे इन्टेल्-समूहस्य शेयर् ०.१५% न्यूनीकृत्य १९.४० डॉलर-रूप्यकेषु समाप्तम् । घण्टानां अनन्तरं शेयर्स् १९.४७ डॉलरपर्यन्तं वर्धिताः।

अस्मिन् सप्ताहे इन्टेल् विषये मन्ददृष्टिः गृह्णाति एकमात्रं कम्पनी सिटी न अस्ति। आस्ट्रियादेशस्य एर्स्टे ग्रुप् रिसर्च विश्लेषकः हंस एङ्गल् गुरुवासरे इन्टेल् इत्यस्य स्टॉक् "होल्ड्" इत्यस्मात् "सेल" इति न्यूनीकृत्य मूल्यस्य लक्ष्यं न दत्तवान्।

एङ्गल् इत्यनेन अत्यन्तं अनिश्चितदृष्टिकोणस्य, दुर्बलविक्रयस्य (सर्वर-सीपीयू-विपण्यभागस्य न्यूनता), उच्चऋणस्य च कारणम् इति उक्तम् । तस्मिन् एव काले सः इन्टेल् परिवर्तनपदे अस्ति इति अपि स्वीकृतवान् ।