समाचारं

वेइलाई ली बिन् लेडो एल६० इत्यस्य मूल्यस्य विषये वदति: २१९,९०० युआन् इत्यस्य विक्रयपूर्वमूल्यात् न्यूनं रणनीतिः अत्यधिकं कट्टरपंथी न भविष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् एनआईओ इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनसम्मेलने गतरात्रौ एनआईओ संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् इत्यनेन लेडो एल६० इत्यस्य आधिकारिकमूल्यनिर्धारणेन विक्रयमात्रायां च सम्बद्धानां प्रश्नानाम् उत्तरं दत्तम्।

ली बिन् इत्यनेन उक्तं यत् लेडो एल६० इत्यस्य प्रक्षेपणं १९ सितम्बर् दिनाङ्के भविष्यति।प्रक्षेपणमूल्यं २१९,९०० युआन् इत्यस्य विक्रयपूर्वमूल्यात् न्यूनं भविष्यति, परन्तु मूल्यनिर्धारणं सकललाभमार्जिनमपि गृह्णीयात्, विशेषतया आक्रामकं न भविष्यति। तस्मिन् एव काले ली बिन् अपि आशास्ति यत् लेडो आगामिवर्षे "कस्मिन्चित् मासे" एकस्मिन् मासे २०,००० वाहनानां विक्रयं प्राप्तुं शक्नोति ।

एनआईओ इत्यस्य मुख्यब्राण्डस्य विषये वदन् ली बिन् इत्यनेन उक्तं यत् एनआईओ ब्राण्ड् अद्यापि दीर्घकालं यावत् ३००,००० युआन् मार्केट् खण्डे केन्द्रीभवति सः मन्यते यत् नूतनानां उत्पादानाम् उत्पादानाम् अद्यतनीकरणेन च एनआईओ लक्ष्यं प्राप्तुं शक्नोति चीनीयविपण्यं प्रतिमासं ३०,०००-४०,००० शुद्धविद्युत्वाहनानि “युक्तियुक्तलक्ष्यम्” अस्ति । "व्यापारनियोजनदृष्ट्या एनआईओ ब्राण्ड् इत्यस्य मासिकविक्रयः ४०,००० वाहनानां, २५% सकललाभमार्जिनः च अस्माकं दीर्घकालीनव्यापारलक्ष्याः सन्ति।"

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं वित्तीयप्रतिवेदनसम्मेलनकॉलस्य समये ली बिन् इत्यनेन उक्तं यत् मुख्यधारापरिवारबाजारं लक्ष्यं कृत्वा लेडो ब्राण्ड् इत्यस्य प्रथमं मॉडलं एल६० इत्यस्य आधिकारिकरूपेण १९ सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति, तस्य वितरणं च... सितम्बरमासस्य अन्ते अस्य वर्षस्य उत्तरार्धे कुलम् २०,००० एल६० यूनिट्-वितरणं भविष्यति ।

लेडो एल६० इत्यस्य पूर्वविक्रयणम् आरब्धम् अस्ति, यस्य विक्रयपूर्वमूल्यं २१९,९०० युआन् इत्यस्मात् आरभ्यते, एतत् शुद्धविद्युत्मध्यम-आकारस्य एसयूवी इत्यस्य रूपेण स्थितम् अस्ति, यत्र अद्वितीयाः दिवसस्य चलनप्रकाशाः, पुच्छप्रकाशाः च सन्ति, तथा च १२०कि.मी. ज.