समाचारं

यदि भवान् धनं न व्यययित्वा राष्ट्रियपदकक्रीडाक्रीडां द्रष्टुं न शक्नोति तर्हि iqiyi इत्यनेन “प्रशंसकानां उत्साहस्य” पूर्वानुमानं कर्तव्यम् आसीत् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एशिया-विश्वकप-क्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये प्रथमे मेलने चीन-दलः जापानी-दलेन सह ०:७ दूरे हारितवान् । एतेन अभिलेखाङ्केन चीनदेशस्य प्रशंसकाः अतीव विषादं अनुभवन्ति स्म । अधिकं दुर्बलं कर्तुं, अनेके भुक्तिप्रशंसकाः iqiyi इत्यत्र लाइव प्रसारणं दृष्ट्वा पृष्ठस्य फ्रीजस्य अनुभवं कृतवन्तः । क्रीडायाः आरम्भस्य बहुकालानन्तरं "धनव्ययस्य अनन्तरं iqiyi द्रष्टुं न शक्नोमि" इति विषयः शीघ्रमेव उष्णसन्धानसूचौ प्रहारं कृतवान् । तस्मिन् एव काले iqiyi इत्यस्य आधिकारिकग्राहकसेवाफोनः संयोजितुं न शक्यते, तथा च केचन उपकरणानि iqiyi app सहायताप्रतिक्रियापरामर्शपृष्ठं लोड् कर्तुं न शक्नुवन्ति ।
धनं व्यय्यते किन्तु याः सेवाः प्रदातव्याः तेषां आनन्दः न भवति एतादृशः लाइव प्रसारणः कष्टप्रदः भवति। अपि च, एकदा क्रीडा समाप्तं जातं चेत्, पुनःप्रसारणद्वारा लाइव प्रसारणं द्रष्टुं उपयोक्तृभ्यः पुनः अनुभवं प्राप्तुं असम्भवम् । अस्मिन् विषये उपयोक्तृणां न केवलं शिकायतुं अधिकारः अस्ति, अपितु लाइव प्रसारणमञ्चात् क्षतिपूर्तिं याचयितुम् अधिकारः अपि अस्ति ।
तस्मिन् रात्रौ iqiyi sports इत्यनेन प्रतिक्रिया जारीकृता यत् "प्रशंसकानां उत्साहस्य कारणात् तत्क्षणिकं यातायातम् अतीव विशालम् आसीत्" तथा च "तकनीकीसेवासंसाधनानाम् आवंटनं सीमां अतिक्रान्तवान्, येन केषाञ्चन उपयोक्तृणां कृते दुष्टदर्शनस्य अनुभवः जातः" इति भविष्ये अधिकानि स्थिराः विश्वसनीयाः च लाइव प्रसारणसेवाः प्रदातुं योजनां परिचालनक्षमतां च सुदृढां कुर्वन्ति।
एतादृशी प्रतिक्रिया उपयोक्तृभ्यः प्रत्यययितुं कठिनम् अस्ति। "प्रशंसकानां उत्साहः" अत्यधिकं क्षणिकं यातायातस्य कारणं जातः, येन मञ्चः सुसज्जः नास्ति इति न तु प्रशंसकाः अति उत्साहिताः इति आभासं जनयति स्म चीनीयप्रशंसकवर्गः विशालः अस्ति, कोटिकोटिजनाः यावत् भवति, iqiyi कृते, लाइव प्रसारणमञ्चरूपेण, एतत् वास्तविकतां न अवगन्तुं असम्भवम्।
२८ अगस्तदिनाङ्के एव iqiyi sports इत्यनेन एकः लेखः प्रकाशितः यत् सः सर्वेषां माध्यमानां माध्यमेन शीर्ष १८ क्रीडाणां "अनन्यतया प्रसारणं" करिष्यति, यस्य अर्थः अस्ति यत् तेषां प्रसारणाधिकारः विशेषतया क्रीतवन् अस्ति अ-सदस्य-उपयोक्तृणां ये शीर्ष-१८ क्रीडाः द्रष्टुम् इच्छन्ति, तेषां सदस्यतां प्राप्तुं ९ युआन्-रूप्यकाणि दातव्यानि, अथवा एकं क्रीडां क्रेतुं १८ युआन्-रूप्यकाणि दातव्यानि । अयं क्रीडा महत्त्वपूर्णः "विक्रयबिन्दुः" अभवत् इति कारणं अस्ति यत् मञ्चः चीनीयप्रशंसकानां उपभोक्तृमनोविज्ञानं अवगच्छति, लक्षितरूपेण च सशुल्कसामग्रीप्रक्षेपणं करोति तेषां "प्रशंसकानां उत्साहः" बहुकालपूर्वं पूर्वानुमानं कर्तव्यम् आसीत् ।
भुक्तिप्रक्रियायां समस्याः नासीत्, परन्तु लाइव प्रसारणप्रक्रिया असन्तोषजनकः आसीत् समस्यायाः मूलं स्पष्टतया प्रशंसकाः अति उत्साहिताः इति न आसीत्, अपितु मञ्चे सम्यक् योजनानां अभावः आसीत्
इदानीं यदा विषयः एतावत्पर्यन्तं आगतः तदा मञ्चेन आहतानाम् उपयोक्तृभ्यः निश्चितं क्षतिपूर्तिं दातव्यम् । उपभोक्तृअधिकारसंरक्षणकानूनानुसारं यदि उपभोक्तारः ऑनलाइनव्यापारमञ्चानां माध्यमेन मालक्रयणं कुर्वन्ति वा सेवां प्राप्नुवन्ति तथा च तेषां वैधाधिकाराः हिताः च क्षतिग्रस्ताः भवन्ति तर्हि ते विक्रेतुः सेवाप्रदातृणां वा क्षतिपूर्तिं याचयितुम् अर्हन्ति यदा उपयोक्तारः मञ्चे लाइव प्रसारणकार्यक्रमाः क्रियन्ते तदा ते सांस्कृतिकमनोरञ्जनस्य उपभोगं कुर्वन्ति तदा व्यवहारे द्वयोः पक्षयोः उपभोक्तृविवादानाम् समाधानं अनुबन्धस्य भावनायाः कृते करणीयम्। iqiyi कृते यद्यपि क्षमायाचनं आवश्यकं तथापि तत् एकमात्रं न भवितुम् अर्हति।
"भवन्तः यथा धारयन्ति तथा खादितुम् अर्हन्ति।" एषा घटना अन्येषां मञ्चानां कृते अपि स्मरणं कृतवती यत् ते केषुचित् उष्णस्थानेषु ध्यानं ददति चेदपि सेवागुणवत्तायाः बृहत्तमस्य "विक्रयबिन्दौ" ध्यानं दत्तुं श्रेयस्करम्।
(लोकप्रिय समाचार qilu one point टिप्पणीकार शा युआन्सेन्)
प्रतिवेदन/प्रतिक्रिया