समाचारं

चिन्ता झोङ्ग सुइसुई : नोङ्गफू वसन्तस्य कोऽपि युद्धः युद्धं कर्तुं सुलभः नास्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/गुओ जियायी

सम्पादक/झांग जिओ

अन्तिमेषु वर्षेषु नोङ्गफुस्प्रिंगस्य पैकेज्ड् पेयजलस्य राजस्वं वर्षे वर्षे केवलं द्विवारं न्यूनीकृतम् अस्ति ।

प्रथमवारं २०२० तमे वर्षे अभवत् ।महामारीना प्रभावितः अस्य पैक्ड् पेयजलस्य उत्पादानाम् राजस्वं १३.९६६ अरब युआन् आसीत्, यत् वर्षे वर्षे २.६% न्यूनता अभवत्

परन्तु तस्मिन् समये समूहस्य राजस्वसंरचनायाः आधारेण न्याय्यं चेत्, पैकेज्ड् पेयजलं अद्यापि कम्पनीयाः गृहाधारः आसीत्, यत् नोङ्गफुस्प्रिंगस्य राजस्वस्य ६१% योगदानं ददाति स्म

अन्यः समयः अस्मिन् वर्षे प्रथमार्धे आसीत् नोङ्गफू स्प्रिंगस्य २०२४ तमस्य वर्षस्य अन्तरिमप्रदर्शनप्रतिवेदनानुसारं नोङ्गफू स्प्रिंगस्य पैकेज्ड् पेयजलस्य उत्पादस्य राजस्वं ८.५३१ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया १८.३% न्यूनम् अस्ति

यद्यपि राजस्वमपि न्यूनीभवति तथापि २०२० तमे वर्षे तस्य तुलने अधुना नोङ्गफुस्प्रिंगस्य सम्मुखीभवति स्थितिः अधिका तीव्रा अस्ति ।

प्रथमं, अस्मिन् वर्षे प्रथमार्धे पॅकेज्ड पेयजलव्यापारस्य न केवलं राजस्वस्य न्यूनता अभवत्, अपितु कम्पनीयाः कुलराजस्वस्य तस्य अनुपातः अपि ३८.५% इत्येव न्यूनः अभवत् ४०% ।

द्वितीयं, पैकेज्ड् पेयजलव्यापारस्य राजस्वं प्रायः एकस्मात् चट्टानात् पतितम् अस्ति - अस्मिन् वर्षे प्रथममासद्वये गतवर्षस्य समानकालस्य तुलने पैकेज्ड् पेयजलस्य विक्रयराजस्वं १९% वर्धितम्

नोङ्गफू वसन्तस्य कृते एषः संकटसंकेतः अस्ति : तस्य "गृहाधारः", पैकेज्ड् पेयजलव्यापारः, नष्टस्य खतरान् सम्मुखीभवति ।

01

अन्तर्जालजनमतम् अर्धवर्षं यावत् स्थापितं, नोङ्गफू वसन्तस्य न्यूनातिन्यूनं ७ अर्बं हानिः अभवत्

नोङ्गफुस्प्रिंग् इत्यनेन स्वस्य अन्तरिमप्रदर्शनप्रतिवेदने वर्षस्य प्रथमार्धे जनमतप्रहारस्य कारणं पैकेज्ड् पेयजलराजस्वस्य न्यूनतायाः कारणं उक्तं यत् -

"२०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य अन्ते यावत् अन्तर्जालस्य उपरि कम्पनीयाः तस्याः संस्थापकस्य च विरुद्धं बहुसंख्याकाः सार्वजनिकाक्रमणानि दुर्भावनापूर्णानि निन्दानि च अभवन्, येन अस्माकं ब्राण्ड्-विक्रये च गम्भीरः नकारात्मकः प्रभावः अभवत्

अस्मिन् वर्षे प्रथमार्धे वाहाहा-संस्थायाः संस्थापकस्य ज़ोङ्ग-किन्घौ-इत्यस्य मृत्योः कारणात् नोङ्गफू-वसन्तस्य संस्थापकः झोङ्ग-सुइसुई जनमतस्य भंवरस्य मध्ये सम्मिलितः आसीत्

एकदा केचन नेटिजनाः मन्यन्ते स्म यत् ज़ोङ्ग किङ्ग्होउ, झोङ्ग सुइसुई च "द फार्मर् एण्ड् द स्नेक्" इत्यस्य वास्तविकजीवनस्य संस्करणम् अस्ति, सम्भवतः यतोहि झोङ्ग् सुइसुई इत्यस्य "प्रथम उद्यमशीलतायाः आयः वहाहातः आगतः", परन्तु पश्चात् सः "वस्तुविक्रयणात् वहाहातः निष्कासितः " इत्यादि।

पश्चात् झोङ्ग सुइसुई इत्यनेन "मम ज़ोङ्ग लाओ च मध्ये द्वौ त्रीणि वस्तूनि" इति लेखेन प्रतिक्रिया दत्ता, तस्मिन् वर्षे तस्य प्रथमा उद्यमशीलतायाः आयः वहाहा इत्यस्मात् आगतः इति अङ्गीकृतवान्, अपि च मालस्य सञ्चयस्य कारणात् वहाहातः निष्कासितः इति अपि अङ्गीकृतवान् ज़ोङ्ग किङ्ग् मम जीवने ऑनलाइन हिंसायाः द्वेषः आसीत् ।

एषा प्रतिक्रिया जनमतस्य तूफानं न शान्तवती तस्य स्थाने वहाहा-नोङ्गफू-वसन्तयोः विवादात्, झोङ्ग-सुइसुई-महोदयस्य ज्येष्ठपुत्रस्य झोङ्ग-शुजी-इत्यस्य राष्ट्रियतायाः, “जापानी” इति शब्दानां च विषये प्रसृता नोङ्गफू स्प्रिंगस्य उत्पादस्य “ओरिएंटल लीफ्” इत्यादीनि।

एतेषां विवादानाम् पृष्ठतः जनस्य अदम्यभावनाः प्रत्यक्षतया नोङ्गफुस्प्रिंगस्य पैकेज्ड् पेयजलस्य विक्रयणं प्रति प्रसारिताः आसन् ।

चित्र/शेनवान होंगयुआन प्रतिभूति

अन्तरिमप्रदर्शनप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे नोङ्गफुस्प्रिंगस्य पैकेज्ड् पेयजलव्यापारे वर्षे वर्षे १८.३% तीव्रक्षयः अभवत्, कम्पनीयाः कुलराजस्वस्य अपि तस्य अनुपातः ३८.५% यावत् न्यूनः अभवत्

सरलं तुलनां कर्तुं २०२१ तः २०२३ पर्यन्तं अस्य व्यवसायस्य वर्षे वर्षे राजस्ववृद्धिः क्रमशः २२.१%, ७.१%, १०.९% च आसीत्, तथा च नोङ्गफू वसन्तस्य योगदानं दत्तं राजस्वस्य अनुपातं ५७.४%, ५४.९%, २०. तथा क्रमशः ४७.५%—— यद्यपि अधोगतिप्रवृत्तिः अस्ति तथापि अद्यापि ५०% परिमितस्तरस्य निर्वाहः कर्तुं शक्यते ।

अस्मिन् च क्रमे नोङ्गफू वसन्तः तस्य प्रयत्नाः विना नासीत् ।

अनेकवारं जनसामान्यं प्रति तस्य परितः विवादं स्पष्टीकर्तुं अतिरिक्तं संस्थापकः झोङ्ग सुइसुई अपि सीसीटीवी इत्यस्य "संवादः" इत्यत्र साक्षात्कारे उपस्थितः अभवत्, अप्रैलमासे नोङ्गफू स्प्रिंग इत्यनेन २४ वर्षाणां अनन्तरं हरितवर्णीयं बोतलबद्धं शुद्धं जलं पुनः प्रारब्धम् इत्यनेन स्वस्य बाह्यप्रचारप्रयत्नानाम् उल्लेखः कृतः यत् एप्रिलमासात् मेमासपर्यन्तं नोङ्गफूस्प्रिंगेन जलस्रोतानां प्रचारः वर्धितः अस्ति, यत्र सञ्चितरूपेण 500 मिलियनवारं स्थापिताः सञ्चितपरस्परक्रिया एककोटिगुणाधिका भवति इत्यादि।

तस्मिन् एव काले नोङ्गफू वसन्तः अपि उद्योगे मूल्ययुद्धस्य आरम्भे अग्रणीः अभवत् ।

तथापि एतेषां कर्मणाम् प्रभावः सीमितः इति स्पष्टम् ।

मीडिया-समाचारानाम् उद्धृत्य नोङ्गफु-वसन्तः अवदत् यत्,उद्योगस्य अन्तःस्थजनानाम् अनुमानं यत् एषा दीर्घकालीनजनमतेन वर्षस्य प्रथमार्धे नोङ्गफुस्प्रिंगस्य राजस्वहानिः ७ अरब युआन् अधिका अभवत् ।

तस्मिन् एव काले अस्य भागस्य कार्यप्रदर्शनस्य न्यूनतायाः कारणात् श्रृङ्खलाविक्रियाणां श्रृङ्खला अपि प्रेरिता ।

एकतः पॅकेज्ड पेयजलविपण्ये नोङ्गफुस्प्रिंगस्य भागः अधोगतिप्रवृत्तिं दर्शयति ।

हुक्सिउ इत्यस्य मते अस्मिन् वर्षे फेब्रुवरीमासे नोङ्गफू स्प्रिंग्-पैक्ड्-जलस्य विपण्यभागः ४७.०४% यावत् आसीत्, परन्तु एप्रिल-मासे २९.१४% इत्येव तीव्ररूपेण न्यूनीभूतः, अद्यापि क्रमेण पुनः स्वस्थः अस्ति, जुलै-मासे ३४.८९% अभवत्

अपरपक्षे उपरितः अधः यावत् दबावः प्रसारितः अस्ति इति अद्यैव ज्ञापितं यत् उद्योगस्य अन्तःस्थैः नोङ्गफू स्प्रिंग् इत्यस्य अग्रपङ्क्तिविक्रेतृणां वेतनं अपि प्रभावितम् इति प्रकाशितम्।

"अधुना नोङ्गफू स्प्रिंगस्य अग्रपङ्क्तिविक्रेतृणां मासिकवेतनं केवलं प्रायः ५,००० युआन् अस्ति, यदा तु पूर्वशिखरऋतुषु ते ९,००० तः १०,००० युआन् यावत् प्राप्तुं शक्नुवन्ति स्म। (ते) सर्वे इदानीं वेतनस्य विषये विवादं कुर्वन्ति, कार्याणि च अत्यन्तं भारीनि सन्ति, न शक्नुवन्ति be completed at all." एकः सुपरमार्केटः प्रमुखः एवम् अवदत्।

02

मूल्ययुद्धं भयंकरं भवति, परन्तु विपण्यभागस्य निर्वाहः सुलभः नास्ति ।

यद्यपि जनमतस्य वातावरणं मैत्रीपूर्णं नास्ति तथापि वर्षस्य प्रथमार्धे नोङ्गफू वसन्तः व्यापारस्तरस्य अधिकानि कट्टरपंथी कार्याणि कृतवान् ।

एकः महत्त्वपूर्णः घटना अस्ति यत् एप्रिलमासे नोङ्गफू वसन्तः शुद्धजलस्य उत्पादस्य नूतनं हरितपुटं प्रारब्धवान् एतत् २४ वर्षाणां अनन्तरं शुद्धजलमार्गे तस्य पुनरागमनम् आसीत् जलं मानवशरीरस्य कृते लाभप्रदं नास्ति, ततः शुद्धं जलं न उत्पादयिष्यति, अपितु सर्वं प्राकृतिकं जलं उत्पादयिष्यति इति घोषितवान् ।

सीसीटीवी इत्यस्य "संवादः" इति स्तम्भे झोङ्ग् सुइसुइ इत्यनेन स्वीकृतं यत् नोङ्गफू वसन्तस्य अन्तः बहवः जनाः एतत् दृष्टिकोणं न अवगच्छन्ति ।

"अस्मिन् वर्षे अन्तर्जालविवादं विना अहं कदापि एतत् जलं न उत्पादयिष्यामि स्म।" तेषां चयनाधिकारस्य, तर्हि यतः भवन्तः चयनं कर्तुम् इच्छन्ति, सः चयनस्य अवसरं प्रतिदास्यति।

उद्योगस्य दृष्ट्या शुद्धजलस्य पुनः आरम्भस्य नोङ्गफुस्प्रिंगस्य उद्देश्यं स्पष्टम् अस्ति यत् प्राकृतिकजलविपण्यात् बहिः, कम्पनीयाः नूतनां स्थितिं उद्घाटयितुं तस्याः विपण्यभागं स्थिरीकर्तुं च सहायतार्थं शुद्धजलस्य उपरि अवलम्ब्यताम्।

प्राकृतिकजलविपण्यस्य तुलने शुद्धजलविपण्यखण्डस्य सम्भाव्यस्थानं बृहत्तरं भवति, विगतकेषु वर्षेषु विकासस्य दरः अधिकः अस्ति

एवरब्राइट् सिक्योरिटीज इत्यस्य अनुसारं २०१८ तः २०२३ पर्यन्तं चीनस्य पेयशुद्धजलस्य विपण्यं ८३.३ अरब युआन् तः १२०.६ बिलियन युआन् यावत् वर्धितम्, तस्य भागः ५४.६% तः ५६.१% यावत् वर्धितः, तस्य पूर्वानुमानेन २०२३ तः २०२८ पर्यन्तं पेयशुद्धजलम् market स्केलस्य विस्तारः निरन्तरं भविष्यति, १२०.६ बिलियन युआन् तः १७९.८ बिलियन युआन् यावत्, तथा च भागः ५७.२% यावत् अपि वर्धते ।

तदनुपातेन अन्तिमेषु वर्षेषु पॅकेज्ड पेयजलविपण्ये प्राकृतिकखनिजजलस्य विपण्यभागः दीर्घकालं यावत् ८.५% परिमितः अस्ति

चित्र/सदा उज्ज्वल प्रतिभूति

अस्मात् दृष्ट्या नोङ्गफू स्प्रिंगस्य हरितबोतलशुद्धजलस्य पुनः प्रक्षेपणं वस्तुतः केवलं रक्षात्मकं न भवति, अपितु शुद्धजलविपण्यसंरचनायाः पुनः हलचलं कर्तुं सक्रियः आक्रमणः अस्ति

मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे एप्रिल-मासस्य २३ दिनाङ्के नोङ्गफू-स्प्रिंग-कम्पनीयाः कश्चन वीचैट्-मोमेण्ट्-इत्यत्र हरित-पैक्ड्-शुद्ध-जलस्य प्रारम्भस्य घोषणां चुपचापं कृतवान् ततः परं केवलं प्रायः १० दिवसेषु एव मूलतः देशे सर्वत्र अफलाइन-टर्मिनल्-मध्ये हरित-बोतल-जलस्य विक्रयः अभवत्

यत् सूक्ष्मं तत् अस्ति यत् तस्मिन् एव काले पैक्ड् पेयजल-उद्योगस्य अन्यः प्रमुखः कम्पनी चाइना रिसोर्सेस् बेवरेज् इत्यनेन एप्रिल-मासस्य २२ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र प्रॉस्पेक्टस्-पत्रं प्रदत्तम्

चीनस्य पेयशुद्धजलविपण्ये चीनसंसाधनपेयस्य सर्वाधिकं विपण्यभागः अस्ति, यत्र २०२३ तमे वर्षे अस्मिन् खण्डे ३२.७% विपण्यभागः अस्ति ।खुदराविक्रयणस्य दृष्ट्या इदं वाहाहा इत्यस्य विपण्यभागस्य प्रायः चतुर्गुणं भवति, यत्... उद्योगः, तथा च तस्य विपण्यभागः वहाहा इत्यस्मात् अधिकः अस्ति ।

नोङ्गफू स्प्रिंग इत्यस्य तुलने चाइना रिसोर्सेस् बेवरेज् "जलविक्रये" शुद्धतरं कम्पनी इति दृश्यते । २०२१ तः २०२३ पर्यन्तं तस्य राजस्वस्य पैकेज्ड् पेयजलव्यापारस्य अनुपातः क्रमशः ९५.४%, ९४.३%, ९२.१% च भविष्यति ।

विशिष्टपरिमाणानां आधारेण न्याय्यं चेत्, नोङ्गफू स्प्रिंगस्य स्थितिं बाधितुं पद्धतिः सरलः कच्चा च अस्ति : मूल्ययुद्धम् ।

प्रथमं, चैनल-विन्यास-अन्ते, हरित-बोतल-शुद्ध-जलस्य कृते, नोङ्गफू-स्प्रिंग-इत्यनेन टर्मिनल्-क्रय-मूल्यं न्यूनीकृतम् - हरित-बोतल-जलस्य, रक्त-बोतल-जलस्य च टर्मिनल्-विक्रय-मूल्यं समानम् अस्ति, अधिकतया २ युआन्, परन्तु टर्मिनल्-क्रय-मूल्यस्य दृष्ट्या , हरितं शीशीजलं सस्तां भवति।

जूनमासात् आरभ्य नोङ्गफू वसन्तः उद्योगे मूल्येषु कटौतीं कर्तुं अग्रणीः भूत्वा उद्योगमूल्ययुद्धं आरब्धवान् ।

यथा, अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के नोङ्गफुस्प्रिंगस्य आधिकारिकप्रमुखभण्डारस्य हरितपुटशुद्धजलस्य १२ शीशकानां मूल्यं प्रतिपुटं ९.९ युआन् यावत् अपि न्यूनीकृतम्, यत्र प्रतिपुटं केवलं ०.८३ युआन् इति औसतमूल्यं भवति एतेन खलु केचन प्रभावाः अभवन् ।

परन्तु एषा रणनीतिः स्थायिरूपेण स्थापयितुं शक्यते वा, शुद्धजलविपण्यस्य बृहत्तरं भागं ग्रहीतुं नोङ्गफू-वसन्तं साहाय्यं कर्तुं शक्नोति वा इति विषये उच्चाधिक-अनिश्चितता अस्ति

एकतः स्पर्धायाः दबावात् प्रतियोगिनः क्रमेण मूल्येषु कटौतीं कर्तुं आरब्धाः सन्ति । मीडिया-रिपोर्ट्-अनुसारं सम्प्रति चाइना रिसोर्सेस् बेवरेज्, वाहाहा, बैसुइशन् इत्यादीनां ब्राण्ड्-संस्थानां सर्वेषां शुद्धजल-उत्पादानाम् मूल्यं भिन्न-भिन्न-अङ्केन न्यूनीकृतम् अस्ति

अपरपक्षे मूल्ययुद्धेन नोङ्गफू वसन्तस्य लाभप्रदतां अपि दुर्बलं भवति विपण्यभागस्य स्थूललाभस्य च दबावेन नोङ्गफू वसन्तस्य सन्तुलनं करणीयम् ।

चित्र/गुओलियन प्रतिभूति

अस्मिन् वर्षे प्रथमार्धे नोङ्गफू वसन्तसमूहस्य सकललाभमार्जिनं न्यूनीकृतम्, यत् गतवर्षस्य समानकालस्य ६०.२% आसीत्, तस्मात् ५८.८% यावत् अभवत् तथा नूतनशुद्धजलउत्पादानाम् प्रचारः पैकेज्ड् पेयजलस्य उत्पादानाम् विक्रयस्य न्यूनतायाः प्रभावः नियतव्ययविनियोगस्य वृद्धिः, तथैव रसकच्चामालस्य मूल्ये वृद्धिः च अस्ति

तदतिरिक्तं अस्मिन् वर्षे प्रथमार्धे नोङ्गफुस्प्रिंगस्य मूलकम्पन्योः कारणं शुद्धलाभः ६.२४ अरब युआन् आसीत्, यत् वर्षे वर्षे ८.०४% वृद्धिः अभवत्, विकासस्य दरः अपि महतीं मन्दं जातम् २०२१ तः २०२३ पर्यन्तं अस्य दत्तांशस्य वर्षे वर्षे वृद्धिः क्रमशः ३५.७१%, १८.६२%, ४२.१९% च अस्ति ।

03

पेयपदार्थाः अग्रणीः अभवन्, परन्तु अग्रे आव्हानानि अपि महतीनि सन्ति ।

यद्यपि पैकेज्ड् पेयजलस्य राजस्वस्य महती न्यूनता अभवत् तथापि पेयपदार्थानाम् वृद्धिप्रवृत्त्या नोङ्गफू स्प्रिंग् इत्यस्य स्थितिं स्थिरीकर्तुं साहाय्यं कृतवती अस्ति

अस्मिन् वर्षे प्रथमार्धे गतवर्षस्य समानकालस्य तुलने नोङ्गफुस्प्रिंग-पेय-उत्पादानाम् राजस्वं ३६.७% वर्धितम्, तथा च कम्पनीयाः कुल-आयस्य मध्ये तस्य योगदानम् अपि ६१.१% यावत् वर्धितम्

विशेषतः, चायपेयखण्डः, यस्मिन् मुख्यतया प्राच्यपत्रं, चाय π उत्पादाः च सन्ति, तस्य वृद्धौ अधिकं योगदानं दत्तवान् । रिपोर्टिंग् अवधिमध्ये चायपेयस्य उत्पादस्य राजस्वं ८.४३ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ५९.५% वृद्धिः अभवत्, यत् कुलराजस्वस्य ३८.०% भागं भवति

तेषु तारा उत्पादः ओरिएंटल लीफ् अस्य खण्डस्य प्रदर्शनवृद्धेः मुख्यं चालकशक्तिः अस्ति । नील्सनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं ओरिएंटल लीफ् इत्यस्य विक्रयः वर्षे वर्षे ९०% अधिकं वर्धितः, यत् गतवर्षस्य समानकालस्य तुलने प्रायः दुगुणं जातम्, शर्करारहितचायविपण्ये तस्य वर्तमानभागः ७०% अतिक्रान्तः अस्ति .

तदतिरिक्तं यद्यपि कार्यात्मकपेयपदार्थानाम् फलरसपेयपदार्थानाम् अपि वृद्धिः अभवत् तथापि तेषां वृद्धिदरः चायपेयपदार्थानाम् अपेक्षया दुर्बलः आसीत्, राजस्वस्य कृते तेषां योगदानं च उत्कृष्टं नासीत्

कार्यात्मक पेयपदार्थस्य राजस्वं २.५५ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.८% वृद्धिः अभवत्, यत् राजस्वस्य ११.५% योगदानं दत्तवान्, फलस्य रसस्य पेयस्य उत्पादस्य राजस्वं २.११४ अरब युआन् आसीत्, यत् वर्षे वर्षे २५.४% वृद्धिः अभवत्, यत् ९.५% योगदानं दत्तवान्; राजस्वस्य ।

अस्मात् दृष्ट्या वर्षस्य प्रथमार्धे ऑनलाइन-जनमतस्य नोङ्गफू-स्प्रिंगस्य पेय-उत्पाद-पङ्क्तौ बहु प्रभावः न अभवत् ।

चायपेयक्षेत्रस्य दृष्ट्या अन्येषां उद्योगक्रीडकानां तुलने नोङ्गफुस्प्रिंगस्य विकासस्य दरः अपि अधिकं प्रभावशाली अस्ति ।

वर्षस्य प्रथमार्धे टिङ्गी इत्यस्य पेयस्य राजस्वं वर्षे वर्षे १.७% इत्येव किञ्चित् वर्धितम्, यत् समूहस्य राजस्वस्य ६५.७% योगदानं दत्तवान् परन्तु यदा विभक्तं भवति तदा पैक्ड् जलस्य, रसस्य, कार्बोनेटेड् इत्यादीनां पेयानां राजस्वं सर्वं न्यूनीभवति, तथा च केवलं पेयस्य सज्जा-आयः न्यूनीभवति, चायेन वर्षे वर्षे वृद्धिः प्राप्ता, परन्तु वृद्धि-दरः केवलं १३% एव आसीत्, यत् नोङ्गफू-वसन्तस्य चायक्षेत्रात् दूरं न्यूनम् आसीत् ।

चीनस्य एकीकृतपेयव्यापारे १० अरब युआन् राजस्वं प्राप्य चायपेयानां योगदानम् अस्मिन् वर्षे प्रथमार्धे अपि अभवत्, परन्तु वृद्धिः केवलं ११.८% आसीत्, यत् नोङ्गफू वसन्तऋतुतः अपि बहु पृष्ठतः आसीत्

शुद्धजलमार्गे नोङ्गफूस्प्रिंगस्य बृहत्तमः प्रतियोगी चाइना रिसोर्सेस् बेवरेज इत्यस्य पेयपदार्थानाम् अपेक्षया अधिका राजस्ववृद्धिः अस्ति परन्तु तस्य आधारः अपि न्यूनः अस्ति, २०२३ तमे वर्षे राजस्वं केवलं १ अर्ब युआन् इत्यस्मात् अधिकम् अस्ति ।

परन्तु यत् वस्तुतः चर्चायाः योग्यं तत् अस्ति यत् किं नोङ्गफू स्प्रिंग् अग्रिमे चायपान-उद्योगे स्वस्य तुल्यकालिकं स्थिरं विपण्यस्थानं निर्वाहयितुं शक्नोति वा?

चित्र/हुआताई प्रतिभूति

नोङ्गफु वसन्तस्य चायपेयव्यापारस्य उदयाय केवलं वर्षद्वयं त्रीणि वा यावत् समयः अभवत् । २०२२ तमे वर्षे कम्पनीयाः पेयस्य सज्जं चायव्यापारस्य राजस्वं केवलं ६.९ अरब युआन् आसीत्, परन्तु गतवर्षे व्यावसायिकराजस्वं ५.८ अरब युआन् इत्येव वर्धितम् अस्य मूलकारणं प्राच्यपत्रैः चायस्य π च चालितम् आसीत्

परन्तु वस्तुतः एतयोः पेययोः वृद्धिचक्रं किञ्चित् अतिदीर्घं भवति । यथा, ओरिएंटल लीफ् इत्यस्य प्रारम्भः २०११ तमे वर्षे अभवत्, परन्तु बहुकालात् बहिः जगति बहुधा न रोचते ।

अस्मात् दृष्ट्या चायपेयपट्टिकायां नोङ्गफुवसन्तस्य वृद्धितर्कस्य बृहत् भागः वस्तुतः चायपेयविपण्यस्य वृद्धितर्कस्य परिवर्तनस्य कारणेन अस्ति

विगतदशवर्षेभ्यः पश्चात् पश्यन् चायपेय-उद्योगः २०१५ तः २०१९ पर्यन्तं समायोजनस्य अवधिं प्रविष्टवान् अस्ति ।अस्मिन् काले उद्योगस्य विक्रयणं त्वरितम् अभवत् मुख्यकारणं यत् उद्योगः संरचनात्मकसमायोजनस्य त्वरिततां कर्तुं आरब्धवान् यदा उपभोक्तारः जागरिताः सन्ति स्वास्थ्यजागरूकता, उपभोक्तृमागधा च क्रमेण फलचायात् फलचायं प्रति तथा च स्वादयुक्तचायतः शर्करारहितचायं, दुग्धचायं, शुद्धचायं च गतवती, येन चायउत्पादानाम् उन्नयनं स्वास्थ्यं गुणवत्तां च कृतम् अस्ति।

परन्तु अस्य संरचनात्मकपरिवर्तनस्य प्रारम्भिकपदे समग्रवृद्धिदरः बृहत्परिमाणेन न विस्फोटितवान्, अपितु विपण्यशिक्षापदे अपि निरन्तरं भवति स्म

२०२० तमे वर्षे महामारीद्वारा प्रभावितः चायपेयस्य विपण्यस्य आकारः अपि वर्षे वर्षे १५.४% न्यूनः अभवत् तथापि २०२१ तः २०२३ पर्यन्तं उद्योगस्य विकासस्य दरः गतवर्षपर्यन्तं चायपेयस्य विपण्यस्य आकारः वर्धमानः अभवत् track reached 119 billion yuan, but it also इदं केवलं 2019 तमे वर्षे 97.6% यावत् पुनः प्राप्तम्।

अन्येषु शब्देषु, २०२३ तः वर्तमानपर्यन्तं नोङ्गफू वसन्तचायपेयस्य तीव्रवृद्धेः पृष्ठतः स्वयं विपण्यां माङ्गल्याः मुक्तिः, पटलस्य उच्चसमृद्धिः च विशेषतया महत्त्वपूर्णानि कारणानि सन्ति

अवश्यं, नोङ्गफू वसन्तस्य स्वस्य प्रबलविन्यासस्य कृते अपि एतत् अनिवार्यम् अस्ति । मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे जूनमासे एकः सुपरमार्केट्-स्वामिना उक्तं यत् ओरिएंटल-लीव्स्-इत्यस्य प्रचार-क्रियाकलापं सम्पन्नं कर्तुं नोङ्गफू-स्प्रिंग-इत्यनेन सुपरमार्केट्-संस्थाः अधिकानि वस्तूनि क्रेतुं प्रोत्साहिताः, तेषां कृते महतीं क्रयण-छूटं च दत्तम् यथा, यदि ते १८ पेटी-कीयानि क्रीणन्ति | प्राच्यपत्राणि च ६ जलस्य शीशकाः योजितवन्तः, प्राच्यपत्राणां ६ पेटीः प्रेषयन्तु।

एतस्याः पृष्ठभूमिस्य आधारेण दीर्घकालं यावत् नोङ्गफू वसन्तं चायपान-उद्योगे अधिकाधिक-विरोधिभ्यः सावधानं भवितुम् अर्हति ।

यथा, मीडिया-आँकडानां अनुसारं वर्तमानशर्करा-रहित-चाय-पट्टिकायां विटासोय-इण्टरनेशनल्, कोका-कोला, यूनि-प्रेसिडेण्ट्, वाहाहा, सी'एस्टबोन्, यिन्लु, यिली, डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क्स्, त्सिङ्गटाओ बीयर इत्यादीनां पारम्परिककम्पनीनां प्रवेशः अस्ति क्षेत्रं, तथा च युआन्की वनम्, फलपक्वम्, रङ्गचा, चाय क्षियाओकाई इत्यादीनां न्यू ब्राण्ड् इत्यादीनां कम्पनीनां क्रमेण प्रारम्भः कृतः अस्ति ।

शर्करारहितं चायं परितः मूल्ययुद्धम् अपि क्रमेण आरब्धम् अस्ति । चीन न्यूज वीकली इत्यस्य अनुसारं बीजिंगस्य चाओयाङ्ग-मण्डले ७-११ सुविधा-भण्डारे ओरिएंटल लीफ्, सनटोरी, इटोएन्, फ्रूट् रिप्, टी ज़ियाओकाई, वीटा, डोङ्गपेङ्ग इत्यादीनि ७-११ यावत् भण्डाराः आसन्, येषु ५.५ युआन्/ bottle प्राच्यपत्राणि, dongpeng pu'er चायः ५ युआन्/बोतलं, तथा च पक्वफलं (९७०ml बृहत् बोतलं) ९ युआन्/बोतलं च सर्वं द्वितीयवस्तूनाम् आर्धमूल्येन भवति।

अस्मिन् परिस्थितौ चायपान-उद्योगे नोङ्गफू-वसन्तस्य अग्रे यत् सामना कर्तव्यं तत् अपि कठिनं दीर्घकालं यावत् च युद्धम् अस्ति ।