समाचारं

"वेण्डन्" अपि "मुख्यभूमिपदम्" अस्ति वा ? अति "संवेदनशीलः" ताइवानस्य नेटिजनानाम् उपहासं उत्तेजयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ताइवान नेटवर्क, सितम्बर् ६ ताइवानस्य "चाइना टाइम्स् न्यूज नेटवर्क" इत्यस्य अनुसारं अद्यैव एकः पुरुषः सामाजिकमाध्यमेषु दावान् अकरोत् यत् "ताइवानदेशे केवलं 'युजु' अस्ति तथा च 'वेण्डन्' नास्ति", येन ताइवानस्य नेटिजनानाम् मध्ये उष्णचर्चा आरब्धा, ते च सर्वे प्रतिवदन्ति स्म "अनर्थं मा वदतु यदि भवन्तः न अवगच्छन्ति।" ताइवानदेशस्य वैद्यः सु यिफेङ्गः अपि प्रश्नं कर्तुं न शक्तवान् यत् "किं मडौ वेण्डन् मूलतः मुख्यभूमिचीनदेशस्य अस्ति?"

केचन ताइवानदेशस्य नेटिजनाः "वेन् दान" इति "मुख्यभूमिपदम्" इति दावान् कृतवन्तः, येन उष्णविमर्शः उत्पन्नः । (फोटोस्रोतः: ताइवानस्य “चाइना टाइम्स् न्यूज नेटवर्क्”)

सीमाशुल्कसामान्यप्रशासनस्य जालपुटानुसारं ताइवानदेशात् मुख्यभूमिं प्रति आयातितेषु सिट्रसफलेषु अयोग्यक्वारेन्टाइनकीटानां अन्येषां च अयोग्यस्थितीनां पत्ताङ्गीकरणात् सीमाशुल्कसामान्यप्रशासनेन सिट्रस्फलानाम् (पोमेलो सहितम्) आयातं स्थगितम् अस्ति ताइवानतः अगस्तमासस्य ३ दिनाङ्कात् आरभ्य २०२२.मुख्यभूमि। ताइवानदेशस्य फलकृषकाणां सुधारणपरिहारस्य व्यापकमूल्यांकनानन्तरं ताइवानदेशात् मुख्यभूमिं प्रति पोमेलो इत्यस्य आयातः २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २ दिनाङ्कात् पुनः आरभ्यत इति निर्णयः कृतः अस्ति एतत् ताइवानदेशस्य देशवासिनां विशेषतः तृणमूलजनानाम् हिताय साधु वस्तु भवितुम् अर्हति स्म, परन्तु एतेन केचन "संवेदनशीलाः जनाः" स्वरक्षार्थं कूर्दन्ति स्म

अवगम्यते यत् ताइवानदेशात् मुख्यभूमिं प्रति पोमेलो इत्यस्य आयातस्य पुनः आरम्भस्य घोषणायाः अनन्तरं एकः पुरुषः स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु "कृपया ताइवानदेशे 'पोमेलो' इति वदतु, अस्माकं कृते 'पोमेलो' इति किमपि नास्ति" इति पोस्ट् कृतवान्। " " . अनेके नेटिजनाः प्रतिक्रियाम् अददुः यत्, "अहं ३० वर्षाणाम् अधिकं कालात् मडौ-नगरे निवसन् सर्वदा 'वेण्डन्' इति उच्यते", "ताइपे-नगरे जन्म प्राप्य पालितः ४६ वर्षीयः मामा भवन्तं वदति, एतत् प्रथमवारं अस्ति मया तत् फलं मम जीवने दृष्टम्।" यदा अहं युवा आसम् तदा तस्य नाम आसीत् 'वेण्डन'! यदि न अवगच्छति तर्हि बकवासं मा वदतु।" eaten madou wendan during the mid-autumn festival since i was a kid." केचन नेटिजनाः व्यङ्ग्यरूपेण अवदन्: "studying in taiwan it’s really not illegal.”.

अस्मिन् विषये ताइवानदेशस्य वैद्यः सु यिफेङ्गः अपि ताइपेनगरस्य फलानां स्तम्भे मडौ वेण्डन् इत्यस्य फोटों स्वस्य व्यक्तिगतलेखे साझां कृतवान् यत् "एतत् निष्पद्यते यत् ताइपेनगरस्य फलानां स्तम्भेषु मुख्यभूमिना 'आक्रमणं' कृतम् अस्ति? अनेके नेटिजनाः टिप्पणीक्षेत्रे विज्ञानं लोकप्रियं कृतवन्तः, "यदा काङ्ग्क्सी-काले मडौ-नगरस्य प्रवर्तनं जातम् तदा तस्य नाम 'मडौ वेण्डन्' इति आसीत्" इति ।

वस्तुतः ताइवानस्य कृषिकार्यविभागस्य "कृषिज्ञानद्वारस्य" अनुसारं वेण्डन् पोमेलोवर्गे अन्तर्भवति, तस्य आधिकारिकं नाम च "मडौ वेण्डन्" इति अस्य उत्पत्तिः अभवत् यत् मुख्यभूमिः ताइवानस्य कृषिप्रवर्तनस्य अनन्तरं वेण्डन् इत्यस्य ततः परं मडौ उत्परिवर्तनं कृत्वा उत्तमगुणवत्ता अभवत् ।