समाचारं

"सर्वं प्रतिस्थापनीयम्" इति "वेषहत्यारा" प्रतिआक्रमणं कर्तुं शक्नोति वा?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सर्वं प्रतिस्थापनीयम्" इति "वेषहत्यारा" प्रतिआक्रमणं कर्तुं शक्नोति वा?
बान युए तान संवाददाता ली जिओलिंग
ग्रीष्मकाले नदी-अनुसन्धान-जूतानां जल-विरोधी-जाकेटस्य च संयोजनं केषाञ्चन युवानां व्यावहारिकतां प्रतिनिधियति; winter;more बहवः युवानः "बृहत् ब्राण्ड्" इत्यस्य अनुसरणं कर्तुं उत्सुकाः न सन्ति, ते "सर्वं विनिमययोग्यं" इति मन्यन्ते... अद्यत्वे युवानां वेषभूषा प्राधान्यं चुपचापं परिवर्तते।
अस्य पृष्ठतः युवानां उपभोगदर्शने महत् परिवर्तनं वर्तते ते पुनः भ्रमात्मकब्राण्डचिह्नानि न अनुसृत्य उपभोक्तृवादं न तिरस्कुर्वन्ति, तर्कसंगत उपभोगं प्रति पुनः आगच्छन्ति। तथाकथितस्य उपभोगस्य अवनतिस्य पृष्ठतः वस्तुतः उपभोगसंकल्पनासु उन्नयनम् अस्ति - मूल्यप्रदर्शने वस्त्रस्य च यथार्थमूल्ये अधिकं ध्यानं दत्तुं, स्वरुचिं शौकं च अनुसृत्य, आध्यात्मिकसन्तुष्टौ ध्यानं दत्तुं, आत्मसाक्षात्कारे व्यक्तिगतव्यञ्जने च ध्यानं दत्तुं च . एतदेव च अस्य परिधानपरिवर्तनस्य पृष्ठतः मूल्यम्।
शरीरे धारितः "व्यावहारिकता"
अद्यैव एकः किफायती विलासिता-ब्राण्ड् वित्तीय-प्रतिवेदनं प्रकाशितवान् यत् अस्मिन् वर्षे प्रथमत्रिमासेषु चीनीय-विपण्ये विक्रयः वर्षे वर्षे १७% न्यूनः अभवत् अनेकानाम् विलासिनीवस्तूनाम् कम्पनीनां वित्तीयप्रतिवेदनानां आधारेण एतत् ज्ञातुं न कठिनं यत् शीर्षविलासिताब्राण्ड्-संस्थाः उच्चवृद्धेः विदां कृतवन्तः, तथा च केषाञ्चन द्वितीयस्तरीयविलासिता-ब्राण्ड्-प्रदर्शने अपि प्रतिगमनप्रवृत्तिः दर्शिता अस्ति एतत् तस्मिन् एव काले नूतनानां चीनीयशैल्याः अन्येषां च राष्ट्रियशैल्याः वस्त्राणां विक्रयस्य तीव्रविपरीतम् अस्ति ।
douyin मञ्चे "i went crazy buying clothes at the guangzhou wholesale market" इति शीर्षकेण एकं भिडियो 20 कोटिभ्यः अधिकं दृश्यं प्राप्तवान्, येन guangzhou clothing wholesale market इति उष्णसन्धानविषयः अभवत् शिशिरे सैन्यकोटाः, पुष्पकर्पासगद्दीकृताः जैकेट् च अपि "इक्लेक्टिक" युवानां नेतृत्वे प्रवृत्तेः अग्रणीः भवन्ति लघु-वीडियो-मञ्चे महाविद्यालयस्य छात्राणां उच्चविद्यालयस्य छात्राणां च समूहाः परिसरं परिभ्रमन्तः, कक्षासु प्रवेशं कुर्वन्तः, मार्केट्-भ्रमणं च कुर्वन्तः सैन्यहरित-कपास-कोटाः, रङ्गिणः पुष्प-कपास-गद्दीकृताः जैकेट् च धारयन्ति केचन छात्राः सैन्यकोटं, पुष्पकर्पासगद्दीकृतं जैकेटं च धारयित्वा विद्यालयस्य क्रीडाक्रीडासु अपि दृश्यन्ते स्म ।
एते कोटाः कपास-गद्दीकृताः जैकेट् च येषां मूल्यं दश युआन् भवति, ते केवलं अत्यन्तं प्रतिस्पर्धात्मकाः सन्ति, येषां मूल्यं प्रत्येकं कतिपये सहस्राणि युआन् भवति, तेषां तुलने डाउन जैकेट्स् सन्ति सैन्यकोटं, पुष्पकपासगद्दीकृतं जैकेट् च विक्रयन्तः व्यापारिणः "विशालं धनं" अनुभवन्ति । स्रोतकारखानाप्रत्यक्षविक्रयमञ्चस्य १६८८ इत्यस्य आँकडानि दर्शयन्ति यत् गतवर्षस्य नवम्बर्-मासस्य १ दिनाङ्कात् डिसेम्बर्-मासस्य १२ दिनाङ्कपर्यन्तं मञ्चे सैन्यकोटस्य अन्वेषणस्य संख्यायां दैनिकरूपेण वर्षे वर्षे औसतेन २३६% वृद्धिः अभवत्, यत् अन्वेषणं वर्षे वर्षे २१६% वर्धितम्, क्रेतृणां संख्यायां वर्षे वर्षे ५०% वृद्धिः अभवत् । अस्मिन् एव काले पुष्पकपासजाकेटस्य अन्वेषणस्य औसतं दैनिकं संख्यायां वर्षे वर्षे १६३%, अन्वेषणस्य संख्यायां वर्षे वर्षे १५९% वृद्धिः अभवत्, क्रेतृणां संख्यायां च वर्षे ४९% वृद्धिः अभवत् on-year इति ।
"आइसक्रीमहत्यारा", "फलहत्याराः" "सौन्दर्यहत्याराः" इत्येतयोः प्रतिहत्यायाः अनन्तरं महाविद्यालयपरिसरात् आरभ्य सैन्यकोटानां, पुष्पकपासगद्दीकृतानां च उन्मादः अभवत् जैकेट् । अनेके नेटिजनाः शोचन्ति स्म यत् - ०० तमस्य दशकस्य अनन्तरं पीढी डाउन जैकेट मार्केट् इत्यस्य सुधारं कर्तुं आरब्धा अस्ति। “इदं न यत् डाउन जैकेट् अकिफायती सन्ति, परन्तु पुष्पयुक्ताः कपासगद्दीकृताः जैकेट्, कपासकोटाः च अधिकं व्यय-प्रभाविणः सन्ति।”
एकदा "सर्वरोगाणां चिकित्सा", "आत्मप्रति दयालुः भवतु", "यदि भवन्तः तत् न क्रीणन्ति तर्हि मूल्यं वर्धते" इति विपणनवाक्पटुतायाः अन्तर्गतं बृहत् ब्राण्ड्-समूहाः स्थिति-रसस्य प्रतीकरूपेण संकुलिताः आसन् परन्तु अधुना तर्कशीलाः युवानः चिन्तयितुं आरभन्ते यत् "किं मम इदानीं वास्तवमेव बृहत् ब्राण्ड्-प्रयोजनम्?"
सुधारस्य उद्घाटनस्य च अनन्तरं ये युवानः पीढयः एकविंशतिशतके वर्धिताः, ते मातृभूमिस्य तीव्रविकासस्य समृद्धेः च साक्षिणः अभवन्, ते विश्वं पश्यन्ती पीढी अभवन्, ते अधुना बृहत् विदेशीयब्राण्ड्-मध्ये विश्वासं न कुर्वन्ति | तथा "केवलं योग्यानि क्रीणीत, न तु महतीनि।" युवानः अवगतवन्तः यत् "बृहत् ब्राण्ड्-विरोधी" इत्यस्य अर्थः कंजूसः, स्वस्य उपभोक्तृ-आवश्यकतानां दमनं च न भवति यद्यपि ते बृहत्-ब्राण्ड् न क्रीणन्ति तथापि ते स्वयमेव अन्यायं न कुर्वन्ति ।
चीनीययुवानां धनविषये दृष्टिकोणानां सर्वेक्षणेन ज्ञायते यत् ८२.४% युवानः “संशोधन-आधारितं उपभोगं” आरब्धवन्तः, अर्थात् “प्रदर्शनं प्रतीकात्मकं उपभोगं च” “स्वयं उपभोगं” यावत् अस्य अर्थः अस्ति यत् युवानः अन्धरूपेण बृहत् ब्राण्ड्-अनुसरणं न कुर्वन्ति तथा च "ब्राण्ड्-करं" दातुं न इच्छन्ति अपितु ते मालस्य व्यय-प्रभावशीलतां गम्भीरतापूर्वकं विचारयन्ति तथा च भिन्न-भिन्न-ब्राण्ड्-गुणवत्ता-मूल्यानां मध्ये स्मार्ट-उपभोग-विकल्पं कुर्वन्ति
"सर्वं प्रतिस्थापनीयम्"।
वस्त्रप्राथमिकतायां परिवर्तनं वस्तुतः अद्यतनयुवानां किञ्चित् भावनात्मकं मूल्यं वहति यस्य मूल्यं सहस्राणि युआन् इति डाउन जैकेट् युवानां उन्मत्तशिकायतां प्रेरितवान्, अन्तर्जालस्य "उपभोगस्य अवनतिः" इति उष्णशब्दः जातः। यदा xiaohongshu उपयोक्तारः, ये पूर्वं "उत्तमजीवनस्य साझेदारी" इति प्रसिद्धाः आसन्, तदा मुक्ततया उद्घोषयन्ति स्म यत् "उपभोगस्य अवनयनं कर्तुं वास्तवतः कोऽपि लज्जा नास्ति" तदा एतादृशः परिवर्तनः वास्तवतः अवहेलना असम्भवः
उपभोग-अवरोहण-समूहे अपि डौबन्-इत्यत्र १७०,००० उपयोक्तारः एकत्रिताः सन्ति । ते उपभोगसंरचनायाः अवनतिविषये चर्चां कुर्वन्ति, अनावश्यक उपभोगवर्गाणां न्यूनीकरणस्य आशां कुर्वन्ति, तथा च केवलं अधिकव्यय-प्रभाविणः वस्त्र-ब्राण्ड्-चयनं कुर्वन्ति, परन्तु ते सस्तेन वस्त्रक्रयणात् न्यूनतां न अनुभवन्ति; धनं स्वस्य कृते। उपभोक्तृगुणवत्तां न्यूनीकृत्य बहुषु मञ्चेषु मूल्यतुलनाद्वारा विकल्पान् अन्वेष्टुं, सस्तान् अधिकलाभप्रभाविणः स्रोतांशान् वा क्रयणमार्गान् वा अन्वेष्टुं मुख्यं आकर्षणं जातम् अस्ति केचन आलापपट्टिकाः किफायतीविकल्पैः परिपूर्णाः सन्ति, ये अचानकं युवानां उपभोक्तारः अभवन् अवनयनार्थं लोकप्रियः विकल्पः।
नूतनाः उपभोक्तृसमूहाः "आवेग-उपभोगात्" जागृताः "माङ्ग-आधारित" उपभोगं प्रति गतवन्तः, बृहत्-ब्राण्ड्-प्रीमियमाः अत्यधिकाः सन्ति, "सर्वं विनिमययोग्यं" च अनेकेषां युवानां उपभोगघोषणा अभवत् xiaohongshu इत्यत्र प्रतिस्थापनविषये २० लक्षाधिकानि टिप्पण्यानि सन्ति, येषु विविधाः सामग्रीः सन्ति, येषु सर्वेषु व्यय-प्रभावशीलतां प्रथमस्थाने स्थापयति । "उपभोगस्य अवनयनं कर्तुं लज्जा नास्ति", "वास्तविकसुखस्य कृते बहुधनस्य आवश्यकता नास्ति", अत्यधिकसेवनस्य "मुखं थप्पड़ मारयितुं" शैलीं च अङ्गीकृत्य युवानः मध्यमसेवनं प्रति पुनः आगन्तुं आरभन्ते, उपभोगस्य अवनयनं च सक्रियरूपेण आलिंगयितुं आरभन्ते
नगरीययुवकाः भिक्षाटनस्य लोकप्रथां प्रसारयितुं प्राचीनवेषं धारयन्ति
यथा यथा उपभोक्तृसूचनाः, क्रयणमार्गाः, अनुभवं चॅनेलाः अधिकविविधतां प्राप्नुवन्ति तथा तथा “प्रतिस्थापनस्य” माङ्गल्याः अपि विस्फोटकवृद्धिः अभवत् 1688 इत्यादीनां बी-पक्षीयमञ्चानां अपि सामाजिकमञ्चेषु प्रमुखाः उपभोक्तृभिः आविष्कृताः सन्ति १६८८ तमे वर्षे उत्तमं उत्पादं कथं क्रेतव्यम् इति विषये तेषां अनुभवाः, अतः १६८८ तमे वर्षे ताओटियनसमूहस्य प्रथमस्तरीयव्यापारे उन्नयनं कृतम् अस्ति । पिण्डुओडुओ इत्यस्य आकाशगतिमानं राजस्वं, विपण्यमूल्यं च एतत् प्रतिबिम्बयति यत् जनसमूहः क्रमेण तर्कसंगत, किफायती, व्यावहारिकं च उपभोगविकल्पं प्रति गच्छति।
वस्तुतः सरलं न्यूनं मूल्यं तत् वास्तविकं कारणं नास्ति यत् उपभोक्तृभ्यः "पिङ्गताई" इत्यस्य लोकप्रियतायाः मुख्यकारणम् अस्ति यत् बृहत्-नाम-उत्पादानाम् कार्यक्षमतायाः प्रभावशीलतायाश्च तुलने पिङ्गताई " समानगुणः" "समानः प्रभावः" च "उपयोगः उत्तमः" इति । किं न महत् ब्राण्ड् इत्यस्य समानशैलीं प्राप्तुं अल्पं धनं व्यययितुं?
"धनस्य स्वामी भव"।
उपभोगस्य अवनयनं मूलतः उपभोगसंकल्पनानां, उपभोगव्यवहारस्य, उपभोगसंरचनायाः च उन्नयनम् अस्ति । स्पष्टसेवनात् परिपक्वसेवनपर्यन्तं अधिकाधिकाः युवानः अवगन्तुं आरभन्ते यत् आत्मपरिचयः बाह्यजगत् न आगच्छति, अपितु अधिकतया आन्तरिकानुभवात् आगच्छति अतः ते स्वं सिद्धयितुं बाह्यब्राण्ड् इत्यस्य उपरि न अवलम्बन्ते, अपितु तेषां कृते का जीवनशैली अधिका उपयुक्ता इति स्पष्टतया चिनोति ।
वस्त्रपरिवर्तनं धीरोपजोलनस्य अनन्तरं युवाभिः कृतः स्वयमेव चयनः "कमव्ययः" इत्यस्य अर्थः "न उपभोगः" इति न भवति, अपितु उपभोगस्य सारं ज्ञात्वा स्वतन्त्रविकल्पः तर्कसंगतनियन्त्रणं च भवति douban "low consumption research institute" इति समूहे युवानां समूहः स्वस्य उपभोगस्य पद्धतेः पुनर्विचारं कर्तुं आरब्धवान् ते अवगच्छन् यत् उपभोगस्य अवनयनं तपस्वी भवितुं न भवति, अपितु प्रत्येकं उपभोगं गम्भीरतापूर्वकं ग्रहीतुं, "धनस्य स्वामी" भवितुं, निर्मातुं च भवति अस्मान् यथाशक्ति मुक्तं भवति। केचन युवानः लेखापालनं आरब्धवन्तः, केचन सामाजिकमञ्चेषु "अस्मिन् वर्षे भवतः उपयोगात् पूर्वं क्रयणम्" इति योजनामपि आरब्धवन्तः, प्रतिसप्ताहं स्वव्ययबिलानि अद्यतनं कुर्वन्ति, नेटिजनाः स्वस्य निरीक्षणं कर्तुं वदन्ति च
उपभोगस्य अवनयनं लक्ष्यं न, तर्कसंगतं उपभोगः एव। युवानः सक्रियरूपेण अधिकं व्यय-प्रभाविणः, उत्तम-गुणवत्तायुक्ताः च वस्त्राणि सेवाश्च चयनं करिष्यन्ति, स्वकौशलस्य उन्नयनार्थं, स्वक्षितिजस्य विस्तारार्थं, स्वजीवनस्य समृद्धीकरणार्थं च अधिकं धनं व्ययितुं इच्छन्ति उपभोगस्य अवनयनेन सह मनसः चिन्तनस्य च उन्नयनं भवति इति वक्तुं शक्यते । यदा वयं आवेगपूर्ण-उपभोगात् दूरं गत्वा बहिःस्थस्य दृष्ट्या स्वस्य परीक्षणं कर्तुं प्रयत्नशीलाः भवेम तदा वयं अधिकं उपयोगिनो, दीर्घकालं यावत् स्थायित्वं, अधिकं व्यय-प्रभाविणः च विषयेषु स्वधनं व्ययितुं अधिकं प्रवृत्ताः भवेम
वेषभूषायां एषः परिवर्तनः, एषः धीरो जीवनपद्धतिः च उपभोगस्य अवनयनस्य पृष्ठतः वास्तविकः अर्थः अस्ति । उत्तमजीवनं प्रथमं धीरो भवति, न तु अज्ञानी अर्थात् स्वस्य अस्तित्वं अवगतम्।
प्रतिवेदन/प्रतिक्रिया