समाचारं

जर्मन-वाहन-उद्योगः परिवर्तनस्य दुविधायाः सामनां करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बर्लिन, सितम्बर् ३ (रिपोर्टरः ली हानलिन्) अस्मिन् वर्षे आरभ्य अनेके जर्मनकारकम्पनयः विद्युत्करणपरिवर्तनस्य गतिं मन्दं कृत्वा महत्त्वपूर्णव्ययस्य न्यूनीकरणं, छंटनी इत्यादीनां उपायानां माध्यमेन भविष्यस्य विकासे केन्द्रीकृतवन्तः। फोक्सवैगनसमूहेन द्वितीयदिने एकं वक्तव्यं प्रकाशितं यत् कम्पनी प्रथमवारं जर्मनीदेशे स्वस्य एकं वाहननिर्माणसंस्थानं, भागकारखानं च बन्दं कर्तुं विचारयति। यदि योजना कार्यान्वितं भवति तर्हि फोक्सवैगनस्य इतिहासे प्रथमवारं जर्मनीदेशे कारखानं बन्दं भविष्यति।
विश्लेषकाः दर्शितवन्तः यत् अस्मिन् वर्षे आरम्भात् एव विद्युत्वाहनविक्रये स्पष्टमन्दतायाः कारणेन बहवः वाहननिर्मातारः स्वस्य विद्युत्करणप्रक्रिया मन्दं कृतवन्तः। बहुकारकाणां प्रभावेण जर्मन-वाहन-उद्योगस्य परिवर्तनं "अग्रवायुः" सम्मुखीभवति, तथा च वाहन-उद्योगेन "विऔद्योगीकरणस्य" नकारात्मक-प्रभावाः शीघ्रमेव परिहर्तव्याः
आपूर्तिकर्तासंकटः वाहननिर्मातृभ्यः पीडयति
अस्मिन् वर्षे प्रथमार्धे फोक्सवैगन-समूहस्य प्रदर्शनं "लाभं न वर्धयित्वा राजस्वं वर्धयति स्म": यद्यपि राजस्वं १५८.८ अरब यूरो यावत् अभवत्, वर्षे वर्षे १.६% वृद्धिः, तथापि परिचालनलाभः प्रायः १०.१ अरब यूरो, वर्षे वर्षे ११.४% न्यूनता। तस्मिन् एव काले वैश्विकविक्रयः प्रायः ४३.५ लक्षं वाहनम् आसीत्, यत् गतवर्षस्य तस्मिन् एव काले विक्रीतस्य ४३.७ लक्षं वाहनानां अपेक्षया किञ्चित् न्यूनम् आसीत् ।
फोक्सवैगनसमूहस्य प्रबन्धनमण्डलस्य अध्यक्षः ओबेर्मुः अवदत् यत् सामान्यवातावरणं अधिकं तीव्रं जातम् अस्ति तथा च जर्मनीदेशः प्रतिस्पर्धायाः दृष्ट्या क्रमेण पश्चात्तापं प्राप्नोति। दीर्घकालीनसफलतायाः परिस्थितयः निर्मातुं अस्माभिः इदानीं प्रयत्नाः वर्धयितव्याः।
इदं फोक्सवैगनस्य विश्वप्रीमियरं "कैलिफोर्निया कन्सेप्ट" प्लग-इन् हाइब्रिड् कैम्पर् अस्ति यत् २०२३ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के जर्मनीदेशस्य डसेल्डोर्फ्-नगरे अन्तर्राष्ट्रीय-टूरिंग्-कार-प्रदर्शने गृहीतम् सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्रजर्मन-वाहन-उद्योगस्य परिवर्तन-कठिनतां प्रतिबिम्बयन् फोक्सवैगेन्-कम्पनी स्वस्य जर्मन-कारखानानि बन्दं कर्तुं विचारयति । वाहन-उद्योगे पारम्परिक-शक्ति-केन्द्रत्वेन जर्मनी-देशः अधुना एव भाग-आपूर्तिकानां मध्ये "दिवालियापनस्य तरङ्गस्य" "परिच्छेदस्य तरङ्गस्य" च सामनां कृतवान् अस्ति यथा, जेडएफ २०२८ तमे वर्षे जर्मनीदेशे ११,००० तः १४,००० यावत् जनान् परित्यक्तुं योजनां करोति;
जर्मनपरामर्शदातृसंस्थायाः फाल्केन्स्टीन् होल्डिङ्ग् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे एककोटियूरोतः अधिकं वार्षिकराजस्वं प्राप्तवन्तः कुलम् २० जर्मन-वाहनभागसप्लायराः दिवालियापनस्य दाखिलाः कृतवन्तः, यत् वर्षे वर्षे ६०% अधिकं वृद्धिः अभवत्
"जर्मन-आर्थिकविकासस्य फलकं" इति नाम्ना प्रसिद्धस्य म्यूनिख-अर्थशास्त्र-संस्थायाः व्यावसायिक-जलवायु-सूचकाङ्कस्य ज्ञातं यत् जर्मनी-देशस्य व्यापार-जलवायु-सूचकाङ्कः अगस्त-मासे ८६.६ बिन्दुपर्यन्तं पतितः, यत् षड्मासेषु न्यूनतमं स्तरम् अस्ति म्यूनिख इन्स्टिट्यूट् फ़ॉर् इकोनॉमिक रिसर्च इत्यस्य निदेशकः क्लेमेन्स फर्स्ट् इत्यनेन उक्तं यत् जर्मन-कम्पनीनां मनोदशा न केवलं उद्योगस्य वर्तमानस्थित्या न्यूनतया सन्तुष्टाः सन्ति, अपितु भविष्यस्य अपेक्षाणां विषये अपि अधिकं निराशावादीः सन्ति।
विद्युत् परिवर्तनं “मुखवायुः” सम्मुखीभवति ।
जर्मन-सङ्घीय-मोटर-परिवहन-प्राधिकरणस्य आँकडानुसारम् अस्मिन् वर्षे जुलै-मासे जर्मनी-देशे शुद्ध-विद्युत्-वाहनानां पञ्जीकरण-मात्रायां वर्षे वर्षे ३६.८% न्यूनता अभवत् जर्मनीदेशे गतवर्षस्य समानकालस्य १५.८% तः १२.५% यावत् वाहनानां न्यूनता अभवत् ।
यदा जर्मनी-सर्वकारेण गतवर्षस्य दिसम्बरमासे विद्युत्वाहनानां कृते अनुदानं रद्दं कृतम् तदा उपभोक्तृणां प्रतीक्षा-दर्शन-भावना तीव्रताम् अवाप्तवती, यस्य परिणामेण विद्युत्वाहनानां विक्रये निरन्तरं न्यूनता अभवत्, अनेकेषां वाहननिर्मातृणां विद्युत्करणप्रक्रियायाः मन्दता च अभवत् मर्सिडीज-बेन्ज् इत्यनेन अस्मिन् वर्षे आरम्भे घोषितं यत् सः स्वस्य ५०% विद्युत्वाहनविक्रयलक्ष्यस्य साकारीकरणं २०२५ तः २०३० पर्यन्तं स्थगयिष्यति । पोर्शे इत्यनेन घोषितं यत् २०३० तमे वर्षे नूतनकारविक्रयस्य ८०% भागः विद्युत्वाहनस्य विक्रयः भवतु इति लक्ष्यं परित्यक्ष्यति । फोक्सवैगनसमूहः बेल्जियमदेशे स्वस्य ऑडी क्यू८ ई-ट्रॉन् इलेक्ट्रिककारनिर्माणसंस्थानं बन्दं कर्तुं अपि विचारयति।
एप्रिल-मासस्य १४ दिनाङ्के गृहीतं तस्मिन् फोटो जर्मन-ब्राण्ड्-आडी-इत्यस्य बूथ्-मध्ये प्रदर्शितानि नवीन-ऊर्जा-वाहनानि दृश्यन्ते । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता यांग गुआन्युफोक्सवैगनसमूहस्य मुख्यवित्तीयपदाधिकारी मुख्यसञ्चालनपदाधिकारी च अर्नो एण्ट्लिट्ज् इत्ययं कथयति यत् "वाहन-उद्योगस्य भविष्यं विद्युत्करणम् अस्ति। तथापि यूरोपीय-विपण्ये पारम्परिक-इन्धनानां अद्यापि प्रमुखं स्थानं वर्तते, फोक्सवैगन-समूहः निवेशं निरन्तरं करिष्यति पारम्परिक-इन्धन-उत्पादन-क्षेत्रे अनुसन्धान-विकासयोः, वर्तमान-पद-स्थानस्य स्थिरीकरणार्थम्” इति ।
जर्मन-वाहननिर्मातृसङ्घस्य उपाध्यक्षः थोमस पेइक्रोन् इत्यनेन दर्शितं यत् विपण्यमागधा मन्दं भवति तथा च विद्युत्वाहनसंशोधनविकासयोः भारी निवेशः उद्यमानाम् लाभप्रदतायै महती चुनौती अस्ति। अस्य कारणात् अनेके बहुराष्ट्रीयकारकम्पनयः स्वस्य विद्युत्करणरणनीतिं समायोजयित्वा पुनः आन्तरिकदहनइञ्जिनेषु अवलम्ब्य "द्वयतैलविद्युत्" इति रणनीतिं स्वीकृतवन्तः
वाहन-उद्योगस्य विशेषज्ञाः मन्यन्ते यत् यद्यपि जर्मन-कार-कम्पनयः अस्थायीरूपेण विद्युत्-करणस्य गतिं मन्दं कृतवन्तः तथापि यथा यथा प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा च विपण्यं क्रमेण परिपक्वं भवति तथापि एताः कार-कम्पनयः भविष्ये विद्युत्-वाहन-व्यापारे पुनः निवेशं कृत्वा नूतनानि प्रवेश-बिन्दून् अन्वेष्टुं शक्नुवन्ति
“अऔद्योगिकीकरणस्य” प्रभावः निरन्तरं उद्भवति
सम्प्रति जर्मनीदेशस्य अर्थव्यवस्था उच्चमहङ्गानि, उच्चव्याजदराणि, निर्यातस्य दुर्बलमागधा च इत्यादीनां बहुविधचुनौत्यस्य सामनां कुर्वती अस्ति । प्रथमं उक्तं यत् जर्मनीदेशे "विऔद्योगीकरणस्य" जोखिमः अस्ति, तथा च रसायनिक-वाहन-उद्योगाः इत्यादयः केचन उद्योगाः संकोचनं अनुभवन्ति, वाहन-उत्पादनं च बहुवर्षेभ्यः न्यूनं भवति
रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य यूरोपीयसङ्घः अमेरिका-देशस्य अनुसरणं कृत्वा रूसी-प्राकृतिक-वायु-आदि-उपायेषु प्रतिबन्धं कृतवान्, येन ऊर्जा-आपूर्तिः कठिना अभवत्, महङ्गानि च तीव्रताम् अवाप्तवान् अमेरिकादेशः अस्य अवसरं स्वीकृत्य यूरोपदेशं प्रति उच्चमूल्येन प्राकृतिकवायुस्य निर्यातं कृतवान्, येन यूरोपीय ऊर्जाव्ययः अधिकं वर्धितः, जर्मनीदेशस्य ऊर्जा-प्रधान-उद्योगेषु महत् प्रभावः च अभवत्
मार्चमासस्य ६ दिनाङ्के अमेरिकी फेडरल् रिजर्वस्य अध्यक्षः पावेल् वाशिङ्गटननगरे अमेरिकीकाङ्ग्रेसस्य समक्षं सुनवायीयां भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो हारून)अमेरिकादेशस्य एकपक्षीय औद्योगिकनीतिः अपि जर्मनीदेशस्य विनिर्माण-उद्योगस्य दुर्दशां वर्धयति इति महत्त्वपूर्णं कारकम् अस्ति । अमेरिकी "महङ्गानि न्यूनीकरण अधिनियमेन" संयुक्तराज्ये विद्युत्वाहनानां अन्येषां हरितोद्योगानाम् विकासाय उच्चसहायतां सहितं अनेकाः उपायाः प्रवर्तन्ते स्म एतेन अनेके यूरोपीयकम्पनयः स्वनिवेशयोजनानि अमेरिकादेशं प्रति स्थानान्तरितवन्तः ।
टोङ्गजी विश्वविद्यालयस्य जर्मन-अध्ययनकेन्द्रस्य निदेशकः झेङ्ग् चुन्रोङ्ग् इत्यनेन उक्तं यत् "अऔद्योगिकीकरणस्य" प्रभावस्य अवहेलना कर्तुं न शक्यते । जर्मनीदेशः विनिर्माणक्षेत्रे स्थापितः देशः अस्ति यदि "औद्योगिकीकरणस्य" प्रक्रिया निरन्तरं भवति तर्हि जर्मनीदेशस्य अर्थव्यवस्थायाः दीर्घकालीनविकासः महतीं प्रभावं प्राप्स्यति । यद्यपि जर्मनीदेशेन जर्मनीदेशस्य औद्योगिकस्थानस्य प्रतिस्पर्धां वर्धयितुं प्रयत्नरूपेण समर्थननीतयः प्रवर्तन्ते तथापि तस्य प्रभावः द्रष्टव्यः अस्ति
तदतिरिक्तं आर्थिकमन्दतायाः, दुर्बलनिर्यातमागधस्य च द्वयप्रभावेन जर्मनीदेशः अपि आहतः अस्ति । तस्मिन् एव काले व्यावसायिकश्रमस्य अभावः दीर्घकालीनः आव्हानः अभवत् ।
प्रतिवेदन/प्रतिक्रिया