समाचारं

अध्ययनसमयस्य प्रथमपृष्ठे टिप्पणी : सुधारकाः उपरि गच्छन्तु, ये न गच्छन्ति ते अधः गमिष्यन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा राजनैतिकरेखा निर्धारिता भवति तदा कार्यकर्तारः निर्णायकः भवन्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण सुधारान् अधिकव्यापकरूपेण गभीरान् कर्तुं चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं च नूतनयात्रा आरब्धा, यत्र "नखं चालनभावेन सुधारस्य कार्यान्वयनस्य ग्रहणस्य" आवश्यकतायाः उपरि बलं दत्तम् वास्तविकपरिणामेन जनानां सन्तुष्ट्या च सुधारस्य परीक्षणं कुर्वन्तु।" सुधारस्य अवगमने, सुधारस्य योजनायां, सुधारस्य कार्यान्वयनस्य च व्यावहारिकत्वं आवश्यकम् । सुधारस्य नूतनतरङ्गे, कार्यकर्तानां प्रशिक्षणे, परीक्षणे, चयने च अस्माभिः एतादृशं कार्मिक-अभिमुखीकरणस्य निर्माणे ध्यानं दातव्यं यत् सुधारकाणां पदोन्नतिं भवति तथा च ये सुधारं न कुर्वन्ति, तेषां चयनं उपयोगं च कर्तुं ये सुधारं कर्तुम् इच्छन्ति, सुधारस्य योजनां कर्तुं, सुधारे च कुशलाः सन्ति, तेषां उपयोगं निरन्तरं कुर्वन्ति च सुधारस्य पोतः तरङ्गं भङ्ग्य अग्रे गच्छति।

व्यापकरूपेण गभीरं कुर्वन् सुधारः एकः विस्तृतः गहनः च सामाजिकक्रान्तिः अस्ति यस्मिन् सम्पूर्णप्रक्रियायाः सर्वेऽपि पक्षाः सम्मिलिताः सन्ति । सुधारस्य उपक्रमं कृत्वा एव वयं ऐतिहासिकं उपक्रमं गृह्णीमः, विकासस्य अवसरान् च गृह्णीमः स्थगितम् इतिहासेन अनिवार्यतया समाप्तं भविष्यति, कालेन च परित्यक्तं भविष्यति। वर्तमान समये सुधारस्य व्यापकं गभीरीकरणं गहनजलक्षेत्रे प्रविष्टम् अस्ति तथा च महत्त्वपूर्णकालः अत्र विस्तृतः व्याप्तिः अन्तर्भवति, गहनहिताः सन्ति, तस्य निवारणं अधिकं कठिनं भवति, पूर्वस्मात् अपेक्षया अधिकानि जोखिमानि, आव्हानानि च सन्ति avoided or bypassed. दलस्य सदस्याः कार्यकर्तारः च सुधारस्य व्यापकरूपेण गभीरीकरणस्य मेरुदण्डः भवन्ति केवलं सुधारस्य समर्थनं कुर्वन्, सुधारस्य वकालतम् करोति, सुधारस्य प्रशंसा करोति, सुधारकान् प्रवर्धयति, सुधारकान् पदोन्नतिं कर्तुं, ये सुधारं न कुर्वन्ति तेषां अवनतिं कर्तुं च शक्नोति सुधारेषु व्यापकरूपेण गभीरतायां सशक्तं नेतृत्वं समर्थितं दृढतया च स्थापितं भवेत् केवलं सुधारे पहलं कृत्वा एव वयं दलस्य केन्द्रीयसमितेः प्रमुखनिर्णयान् परिनियोजनान् च प्रभावीरूपेण कार्यान्वितुं शक्नुमः तथा च परिणामान् प्राप्तुं शक्नुमः, तथा च वयं विविधजोखिमानां चुनौतीनां च प्रभावीरूपेण प्रतिक्रियां दातुं शक्नुमः तथा च विभिन्नानि प्रमुखपरीक्षाणि सहितुं शक्नुमः .

कस्य नियोजितः कः न करणीयः इति संवर्गमानकानां सिद्धान्तानां, संवर्गनीतीनां स्पष्टतायाः च प्रत्यक्षं प्रतिबिम्बम् अस्ति । सम्यक् रोजगार-अभिमुखीकरणं स्थापयित्वा एव दलस्य सदस्याः कार्यकर्तारः च कुत्र गन्तव्यं इति ज्ञातुं, विस्मयेन, सुधारं कर्तुं, स्वदायित्वं च ग्रहीतुं साहसं च कर्तुं शक्नुवन्ति |. रोजगारमानकानां सख्तीपूर्वकं नियन्त्रणं कुर्वन्तु तथा च येषां कार्यकर्ताराणां चयनं कुर्वन्ति येषां दलस्य केन्द्रीयसमितेः निर्णयानां व्यवस्थानां च कार्यान्वयनार्थं स्पष्टं स्थापनं भवति, प्रभावी उपायाः, सशक्तनिष्पादनानि च अस्माभिः एतादृशानां कार्यकर्तानां उपयोगः न करणीयः ये आदेशान् अनुसरणं कर्तुं न शक्नुवन्ति, निषिद्धाः सन्ति, विकल्पं कुर्वन्ति, परिवर्तनं च कुर्वन्ति , तथा उच्चगुणवत्तायुक्तविकासस्य समस्यानां विरुद्धं युद्धं कर्तुं इच्छुकाः सन्ति ये कार्यकर्तारः सुधारं कर्तुं दृढनिश्चयाः, सक्रियताम् आनेतुम्, कठिनतानां निवारणे च उत्तमाः सन्ति, तथा च समस्यानां सम्मुखीकरणे सति मार्गं न स्वीकुर्वन्ति, निष्क्रियरूपेण बकं कुर्वन्ति, भीरुः भवेयुः, तथा च आधुनिकीकरणस्य आवश्यकतानुसारं अनुकूलतां प्राप्यमाणाः कार्यकर्तारः, उत्तमगुणाः, उच्चक्षमताः, उत्कृष्टानि सुधारसाधनानि च सन्ति , उल्लेखनीयपरिणामयुक्तानां कार्यकर्तानां विकासं कुर्वन्ति, तथा च दृढतया तेषां कार्यकर्तानां उपयोगं न कुर्वन्ति ये "केवलं आज्ञां कुर्वन्ति परन्तु युद्धे न", ये सन्ति मध्यमवर्गीय, मिथ्या उपलब्धीनां लोभी, ये गतिं निर्मातुं पुष्पस्थानानि स्थापयितुं च उत्सुकाः सन्ति, तथा च "प्रतिबिम्बपरियोजनासु" "प्रदर्शनपरियोजनासु" च संलग्नाः कार्यकर्तारः चयनं कुर्वन्ति ये समग्रस्थितिं विचार्य दीर्घकालीनहितं च कृत्वा जनानां लाभाय भवन्ति . सुधारं कुर्वन्तु, धनं जनान् च अपव्यययन्ति, ये च सुधारं कर्तुं साहसं कुर्वन्ति, सुधारे कुशलाः भवेयुः, सुधारे सफलाः च भवेयुः, तेषां स्थितिः भवतु, पुनः उपयोगः भवतु, पुरस्कृतः भवतु, ये सुधारं न कुर्वन्ति, नकली सुधारं न कुर्वन्ति, त्रुटिं वा न कुर्वन्ति, ते स्वस्य चालनं कुर्वन्तु स्थितिं कृत्वा टोप्याः उद्धृत्य दण्डिताः भवेयुः। मूल्याङ्कनस्य "लाठी" भूमिकां पूर्णं क्रीडां कुर्वन्तु, कार्यकर्तृणां राजनैतिकगुणवत्तायाः गहनं व्यावहारिकं च निरीक्षणं कुर्वन्तु, कार्यप्रदर्शनमूल्यांकनपद्धतिषु सुधारं कुर्वन्तु, विशेषतः सुधारान् व्यापकरूपेण गभीरान् कर्तुं कार्यप्रदर्शनमूल्यांकनविधिषु सुधारं कुर्वन्तु, कार्यकर्तारः भवितुं प्रवर्धयितुं तन्त्रं सुधारयन्तु पदोन्नतः अवनतिं च, स्थितिं अधिकं परिष्कृत्य प्रक्रियां अनुकूलनं कुर्वन्तु, सुधारकाः प्रत्ययिताः भवन्तु ये च सुधारं न कुर्वन्ति ते प्रत्ययिताः भवन्तु, तथा च सद्स्थितेः निर्माणं प्रवर्तयन्तु यस्मिन् समर्थाः प्रवर्धिताः भवन्ति, उत्तमाः पुरस्कृताः भवन्ति, मध्यमाः अवनताः भवन्ति, जघन्यश्च निवर्तन्ते।

अवश्यं प्रत्येकं कार्यं असफलतां विना सफलं न भवितुम् अर्हति, विशेषतः सुधारः। सुधारस्य व्यापकरूपेण गभीरीकरणाय अन्वेषणस्य अभ्यासस्य च प्रक्रिया आवश्यकी भवति अनेकेषु पक्षेषु अस्माकं पूर्ववर्तीभिः न गृहीताः मार्गाः स्वीकृत्य पुरातनविचारानाम् बाधाः भङ्गयितुं आवश्यकाः सन्ति तथा अवधारणाः जीर्णव्यवस्थानां च विघ्नाः च अनिवार्यम् अस्ति यत् केचन जनाः स्पृष्टाः भविष्यन्ति, यदा ते विविधजटिलसम्बन्धानां बन्धनानां सम्मुखीभवन्ति, तदा एकप्रकारस्य वा अन्यस्य वा त्रुटयः करिष्यन्ति, अपि च मिथ्या आरोपाः अपि प्राप्नुयुः। frame-ups, and retaliation, यस्य बहु धनं व्ययः भविष्यति। सुधारकानाम् अभिप्रायः भवतु यत् ते अन्येषां पार्श्वतः अन्वेष्टुं भयं विना वस्तूनि अन्वेष्टुम् अर्हन्ति। "त्रयः भेदाः" कार्यान्विताः, कार्यकर्तृणां कर्तव्यनिष्पादने त्रुटयः त्रुटयः च सम्यक् दृष्ट्वा भेदं कुर्वन्तु, दायित्वनिवृत्तेः छूटस्य च परिस्थितयः यथोचितरूपेण परिभाषयन्तु, तेषां कार्यकालस्य समाप्तेः अनन्तरं येषां कार्यकर्तृणां उत्कृष्टप्रदर्शनं बकाया उपलब्धयः च सन्ति, तेषां प्रभावार्थं प्रतिबन्धानां साहसेन उपयोगं कुर्वन्तु , तथा कार्यकर्तारः अयुक्तं देयताम् "सुधारव्ययम्" वहितुं निवारयन्ति तथा च प्रभावीरूपेण "पात्रप्रक्षालनप्रभावं" निवारयन्ति। नामानि स्पष्टीकर्तुं सुधारयितुं च, मिथ्यानिवेदितानां, मिथ्या आरोपितानां, फ्रेमकृतानां च कार्यकर्तानां नामानि शीघ्रं स्पष्टीकर्तुं, अनुशासनानाम्, कानूनानां च अनुरूपं मिथ्या आरोपानाम् प्रतिकारस्य च घोरदण्डं दातुं, सुधारकानाम् "स्वेदनं, अश्रुपातं च" न कर्तुं च तन्त्रं स्थापयतु, सुधारं च कुर्वन्तु ." परिचर्या-परिचर्या-उपायान् कार्यान्वितुं, कार्यपङ्क्तौ समानान्तर-व्यवस्थायाः प्रभावं पूर्णं क्रीडां दातुं, कार्यकर्तृणां व्यावहारिक-कठिनतानां समाधानं कर्तुं सहायतां कर्तुं, उन्नत-सुधार-प्रतिमानानाम् सक्रियरूपेण चयनं कर्तुं, मान्यतां, पुरस्कारं च वर्धयितुं, तथा च उत्साहं, उपक्रमं, सृजनशीलतां च अधिकं संयोजयितुं च बहुमतं दलस्य सदस्यानां कार्यकर्तानां च व्यापकरूपेण गभीरीकरणसुधारार्थं समर्पयितुं।

केवलं सुधारकाः एव उन्नतिं कुर्वन्ति, केवलं नवीनकाराः एव बलवन्तः भवन्ति, केवलं सुधारकाः नवीनकाराः च विजयं प्राप्नुवन्ति। सर्वेषु स्तरेषु दलसङ्गठनानि तथा च दलस्य सदस्याः कार्यकर्तारः च दलस्य केन्द्रीयसमितेः परितः निकटतया एकीकृताः भवेयुः यत्र सहचरः शी जिनपिङ्गः कोररूपेण भवति, सुधारस्य बहादुरकर्तारः प्रवर्तकाः च भवेयुः, सुधारं कर्तुं दृढनिश्चयाः भवेयुः, उत्तरदायित्वं स्वीकुर्वन्तु, भव्यं खाका सुन्दरं परिणतुं शक्नुवन्ति reality, and write a plan to further comprehensively deepen चीनीशैल्या आधुनिकीकरणस्य सुधारणे प्रवर्धने च नूतनः अध्यायः।