समाचारं

अधुना बहवः निधिः बृहत् मोचनं प्राप्नोति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के डाचेङ्ग फण्ड् इत्यस्य सहायककम्पनी डाचेङ्ग हुइक्सिङ्ग् इत्यनेन घोषितं यत् कोषस्य ३ सितम्बर् दिनाङ्के बृहत् मोचनं जातम् अस्ति तथा च तस्मिन् एव दिने कोषस्य भागानां शुद्धमूल्ये सुधारः कृतः, बोहाई हुइजिन् एसेट् मैनेजमेण्ट् अपि घोषितवान् यत् तस्याः सहायककम्पनी बोहाई हुइजिन् ज़िंग्रोङ्ग् इत्यस्याः सितम्बर्-मासस्य द्वितीये दिने बृहत् मोचनं जातम् ।

विगतदिनेषु धनस्य बृहत् मोचनविषये घोषणाः क्रमेण मुक्ताः सन्ति । एतेषां निधिनां संचालनात् न्याय्यं चेत् केचन अर्धवर्षात् न्यूनकालं यावत् स्थापिताः सन्ति, यथा हाइव ट्रेण्ड् झेन्क्सुआन् । तदतिरिक्तं, अद्यतनकाले ये निधयः बृहत् मोचनं अनुभवन्ति, तेषां प्रकारेभ्यः न्याय्य, बन्धकनिधिः सामान्यतया एकाग्रः भवति ।

केचन विश्लेषकाः सूचितवन्तः यत् ऋणबन्धविनियोगस्य वर्तमानव्यय-प्रभावशीलता न्यूनीभूता अस्ति, तथा च विपण्यां स्पष्टसमायोजनं जातम्, येन संस्थाभिः निवारकमोचनस्य सम्भावना वर्धिता, परन्तु मोचनदबावः अल्पकालीनरूपेण तुल्यकालिकरूपेण नियन्त्रणीयः अस्ति

अनेके धनराशिः महता मात्रायां मोचिताः, केचन संस्थाः तेषु अधिकं भागं धारयन्ति स्म

४ सितम्बर् दिनाङ्के डाचेङ्ग फण्ड् इत्यस्य सहायककम्पनी डाचेङ्ग हुइक्सिङ्ग् इत्यनेन घोषितं यत् कोषस्य ३ सितम्बर् दिनाङ्के बृहत् मोचनं जातम् अस्ति तथा च तस्मिन् एव दिने कोषस्य भागानां शुद्धमूल्ये सुधारः कृतः इति बोहाई हुइजिन् एसेट् मैनेजमेण्ट् इत्यनेन घोषितम् यत् तस्य सहायककम्पनी बोहाई हुइजिन् क्षिन्ग्रोङ्ग इत्यस्याः सितम्बर्-मासस्य द्वितीये दिने बृहत् मोचनं जातम् ।

अस्मिन् विषये "दैनिक-आर्थिक-समाचारस्य" एकः संवाददाता द्वयोः निधियोः नवीनतम-सञ्चालनस्य जाँचं कृत्वा ज्ञातवान् यत् बृहत्-मोचनयुक्तौ निधिद्वयं लघु-आकारं वा विपण्यां परिसमापन-जोखिमम् अपि युक्तं उत्पादं न, अपितु एकस्य निश्चितस्य निधिः अस्ति आकृति। यथा, अस्मिन् वर्षे डाचेङ्ग हुइक्सिङ्ग् इत्यस्य मध्यवर्षस्य प्रतिवेदनस्य कुलपरिमाणं ३.०४९ अरब युआन् यावत् भवितुं निश्चितम् अस्ति ।

परन्तु एतेषां निधिनां धारकसंरचनायाः आधारेण संस्थागतधारकाणां भागः उच्चः भवति, यः द्वयोः निधियोः कृते शतप्रतिशतम् यावत् भवति । अन्येषु शब्देषु, द्वयोः कोषयोः दृढं संस्थागतं अनुकूलनं भवति । एकस्मिन् समये उभयनिधिः प्रायोजितपदार्थः अस्ति, अतः प्रबन्धकानां निहितनिधिः अपि निवेशितः भवति । यद्यपि ते सर्वे अनुबन्धस्य प्रभावीतिथितः त्रयः वर्षाणि वा त्रयः वर्षाणि न्यूनानि वा तालान् स्थापयितुं प्रतिज्ञां कृतवन्तः तथापि अनुबन्धस्य प्रभावीतिथितः न्याय्यं चेत् ते सर्वे अस्मिन् स्तरे अनलॉक् कृताः सन्ति

सामान्यतया कोषे बृहत् मोचनस्य अर्थः अस्ति यत् तस्मिन् दिने शुद्धमोचनमात्रा कोषस्य आकारस्य १०% अधिका भवति । अन्तरिमप्रतिवेदनस्य आँकडानुसारं द्वयोः कोषयोः प्रबन्धकानां धारणानुपातः वर्तमानकालस्य २% अन्तः एव अस्ति अतः अन्यैः गैर-प्रबन्धकसंस्थाभिः बृहत् मोचनं उच्चसंभाव्यघटना अस्ति अस्मिन् वर्षे द्वयोः निधियोः अन्तरिमप्रतिवेदने प्रकटितानां धारकलेखानां संख्यायाः आधारेण न्याय्यं चेत्, दचेङ्ग हुइक्सिङ्ग् इत्यस्य एकस्मिन् वर्षे २१९ संस्थागतधारकाः आसन्, यदा तु बोहाई हुइजिन् ज़िंग्रोङ्ग् इत्यस्य एकस्मिन् वर्षे केवलं २ खाताः आसन्

तस्य विपरीतम्, अद्यतनकाले बृहत् मोचनं अनुभवितं hive trend zhenxuan इत्येतत् भिन्नम् अस्ति । घोषणया ज्ञायते यत् कोषस्य क, ग, ई च वर्गस्य भागोत्पादयोः विशालाः मोचनाः अभवन् । अन्तरिम-रिपोर्ट-आँकडानां अनुसारं कोषेण केवलं ए-सी-शेयरयोः आँकडानां प्रकटीकरणं कृतम् अस्ति, यत्र व्यक्तिगतनिवेशकानां भागः अस्मिन् वर्षे ३० अगस्तदिनाङ्के विक्रीतवान्, सम्प्रति कोऽपि नवीनतमः सांख्यिकीयदत्तांशः नास्ति परन्तु मध्यवर्षस्य सांख्यिकीषु कोषस्य कुलपरिमाणात् न्याय्यं चेत्, निधिभागानाम् कुलसंख्या प्रायः ५४.१८०७ मिलियनं भवति । अज्ञातं यत् ई-शेयरस्य उद्भवः वर्धमानस्य लघुकरणस्य प्रवृत्तिं विपर्ययितुं शक्नोति वा, परन्तु बृहत्-मोचनानां पुनः प्रादुर्भावेन कोषस्य आकारः पुनः परीक्षणस्य सम्मुखीभवति

ऋणाधाराः बहुधा महतीं मोचनं भवन्ति, संस्थाभिः पूर्वमेव सावधानताः करणीयाः वा?

निधिनां मोचनदबावः अद्यापि अल्पः नास्ति इति दृष्ट्वा अतिरिक्तं अन्यत् अपि ध्यानयोग्या घटना अस्ति, यत् बन्धननिधिनां बहुधा बृहत् मोचनं भवति एषा घटना न केवलं अद्यतनकाले अधिकवारं प्रादुर्भूता, अपितु वस्तुतः वर्षस्य उत्तरार्धात् वर्षभरि अपि भवति

पवनस्य आँकडानि दर्शयन्ति यत् सार्वजनिकनिधिं उदाहरणरूपेण गृहीत्वा बृहत् मोचनकारणात् शुद्धसम्पत्त्याः सटीकतायां समायोजनस्य विषये अधिकांशघोषणा शुद्धऋणनिधिभ्यः भवति अस्मिन् मासे आरभ्य कुलम् १८ निधयः बृहत् मोचनं घोषितवन्तः, येषु केवलं ३ उत्पादाः इक्विटी उत्पादाः सन्ति ।

परन्तु यद्यपि उष्णऋणविपणनस्य विषये नित्यं चर्चा भवति तथापि बन्धकनिधिनां बृहत् मोचनं किमर्थं भवति ? कारणं बन्धकविपण्ये उल्लासस्य अपि सम्बन्धः अस्ति ।

सरलतया वक्तुं शक्यते यत्, एतत् सत्यं यत् न्यूनव्याजदरस्य वातावरणं बन्धकविपण्यस्य कृते उत्तमम् अस्ति, परन्तु अधिकाधिकं धनं बन्धकविपण्ये वस्तुतः निवेशितं भवति, यस्य परिणामेण विलम्बेन आगच्छन्तानाम् कृते न्यूनाधिकं होल्डिंग-उत्पादनं, निवेश-प्रदर्शन-मूल्य-अनुपातः न्यूनः, तथा च नवनिर्गतबाण्ड्-पत्रेभ्यः अधिकाधिकं कूपन-आयः एतत् आवंटनस्य आवश्यकतां पूरयितुं न शक्नोति, येन केचन धनराशिः मध्यस्थतायाः माध्यमेन विपण्यं त्यक्तुं प्रेरिताः भवन्ति ।

जोखिमरहितकोषबन्धनस्य आपूर्तिदरेण सह तुलने ऋणबन्धनस्य आपूर्तिः स्पष्टतया बृहत्तरं द्रुततरं च भवति, परन्तु उत्तरस्य जोखिमः पूर्वस्य अपेक्षया अपि अधिकः भवति अतः यस्मिन् काले मूल्य/प्रदर्शनानुपातः अस्ति क्षीणतां प्राप्तवन्तः, ऋणबन्धनसम्पत्तयः अनेकेषां संस्थागतनिवेशकानां वर्तमाननिवेशपरिचयः अभवन् मोचनानि, धारिणां मध्ये।

केचन विश्लेषकाः दर्शितवन्तः यत् समायोजनस्य अस्य चक्रस्य पूर्वं ऋणविपण्ये आयस्य अल्पं स्थानं आसीत्, तथा च कोषबन्धनानां तुलने करलाभहानिः च गृहीत्वा केषाञ्चन नवनिर्गतऋणबन्धकानां कूपन-आयः पुनः पूरयितुं न शक्नोति न्यूनतमं कूपन-आवश्यकता, तथा च ऋण-बन्धक-विनियोगस्य व्यय-प्रभावशीलता अपि महत्त्वपूर्णतया न्यूनीकृता अस्ति, लाभ-स्थानं उद्घाटयितुं समायोजनस्य अपि आवश्यकता वर्तते, येन समायोजनस्य एतत् दौरं वर्धितम् अस्ति

अवश्यं, समानपरिस्थितीनां घटना बन्धकविपण्यस्य कृते नकारात्मकं न भवति, तथा च एतादृशाः प्रकरणाः अभवन् यत्र संस्थाभिः जोखिमरक्षातः निवारकमोचनं कृतम् अस्ति अल्पकालीनरूपेण मोचनदबावस्य महत्त्वपूर्णः नकारात्मकः प्रभावः भवितुं असम्भाव्यम् . गुओशेङ्ग सिक्योरिटीज इत्यस्य नवीनतमेन शोधप्रतिवेदनेन सूचितं यत् वर्तमानगतिः व्याजदरवृद्धेः परिमाणं च २०२२ तः पूर्वस्य बन्धकविपण्यदुर्घटनानां इव उत्तमं नास्ति, तथा च मोचनजोखिमाः तुल्यकालिकरूपेण सीमिताः सन्ति बृहत्-स्तरीय-नकारात्मक-प्रतिक्रियाः निर्मिताः भविष्यन्ति वा इति निर्भरं भवति यत् बन्धक-बाजार-निवेश-संस्थानां दायित्व-पक्षः स्थिरः भवितुम् अर्हति वा इति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया