समाचारं

प्यालेस्टाइन-देशः दक्षिणकोरिया-दलेन सह सममूल्यतां प्राप्तवान्, बहरीन्-देशः आस्ट्रेलिया-दलेन सह पराजितवान्, केवलं चीन-दलस्य एव विनाशकारी पराजयः अभवत् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ५ दिनाङ्के विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-देशस्य शीर्ष-१८-क्रीडायाः प्रथम-परिक्रमस्य आरम्भः अभवत् । फलतः समाप्तेषु त्रयेषु क्रीडासु द्वौ विक्षिप्तौ आस्ताम् । दूरस्थक्रीडायां दक्षिणकोरियादलेन सह प्यालेस्टिनीदलेन सह ०-० इति बराबरी अभवत्, बहरीनदलेन परदेशक्रीडायां आस्ट्रेलियादेशस्य दलं १-० इति स्कोरेन पराजितम् । केवलं चीनीयपुरुषपदकक्रीडादलेन एव ०-७ इति पराजये योगदानं दत्तम् । एतेभ्यः त्रयेभ्यः क्रीडेभ्यः न्याय्यं चेत् एशियादेशः खलु प्रगतिम् करोति, केवलं चीनीयपुरुषपदकक्रीडादलः एव प्रतिगामी अस्ति ।
ग-समूहे आस्ट्रेलिया-दलस्य गृहे बहरीन-देशस्य सामना अभवत् । प्रथमे अर्धे द्वयोः दलयोः ०-० इति बराबरी अभवत् । द्वितीयपर्यन्तं आस्ट्रेलिया-दलस्य कौसिनी-क्रीडकः स्वपादं अति उच्चैः उत्थाप्य रेफरी-द्वारा रक्तपत्रेण बहिः प्रेषितः । एकः न्यूनः खिलाडी युद्धं कर्तुं आस्ट्रेलिया-दलः रक्षात्मकरूपेण तानितः आसीत्, ८९ तमे मिनिट्-मध्ये बहरीन-दलः पक्षे न्यूनाधिकं क्रीडति स्म, तस्य क्रॉस् सुतारेन तस्य पादेन अवरुद्धः, कन्दुकः च वस्तुतः स्वस्य अन्तः प्रविष्टः द्वारम् । प्रतिद्वन्द्वस्य स्वस्य लक्ष्येण बहरीन-दलेन विजयः सम्पन्नः, १८-परिक्रमे प्रथमं विजयं च प्राप्तम् ।
ख-समूहे दक्षिणकोरिया-दलस्य गृहे प्यालेस्टिनी-दलस्य सामना अभवत् । प्रथमे अर्धे दक्षिणकोरियादलस्य स्पष्टः लाभः नासीत् प्यालेस्टिनीदलेन गोलः कृतः परन्तु आफ्साइड् इति कारणेन तत् अमान्यम् आसीत् । द्वितीयपर्यन्तं ली गङ्गरेन् एकं अवसरं त्यक्तवान्, हमद् इत्यनेन क्रमशः वीररूपेण रक्षणं कृतम्, सोन् हेउङ्ग्-मिन् इत्यनेन रिक्तेन गोलेन द्वारस्य फ्रेमं प्रहारः कृतः, प्यालेस्टिनी-दलः अपि स्टॉप-समये एकं अवसरं त्यक्तवान् अन्ते दूरस्थक्रीडायां दक्षिणकोरियादलेन सह प्यालेस्टिनीदलेन सह ०-० इति बराबरी अभवत्, येन महती दुःखिता अभवत् ।
वर्षस्य आरम्भे एशिया-कप-क्रीडायां ताजिकिस्तान-दलस्य शीर्ष-८ मध्ये गमनात् आरभ्य, इन्डोनेशिया-दलस्य अण्डर-२३ एशिया-कप-क्रीडायां शीर्ष-४ स्थानं प्राप्तुं, अधुना च विश्व-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये, प्यालेस्टिनी-दलस्य, बहरीन-देशस्य च दलं क्रमेण व्यथिता अभवत्। एशिया-पदकक्रीडायाः समग्रस्तरः निरन्तरं सुधरति, अपवादः च चीनीयपुरुषपदकक्रीडादलम् एव ।
प्रतिवेदन/प्रतिक्रिया