समाचारं

महता स्कोरेन हारस्य विषये वदन् इवान् : वयं पुनः गमिष्यामः तदा तस्य सारांशं करिष्यामः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

०-७ इति स्कोरेन पराजयं कृत्वा दलस्य नेतृत्वं कृत्वा राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् मेलनानन्तरं पत्रकारसम्मेलने अवदत् यत् सः स्वक्रीडकान् रक्षात्मकसमस्यानां सावधानीपूर्वकं विश्लेषणं समाधानं च कर्तुं नेष्यति इति।

पत्रकारसम्मेलने इवान् प्रथमं जापानीदलस्य विजयस्य अभिनन्दनं कृतवान् यत् "एषः अतीव कठिनः क्रीडा अस्ति। जापानीदलः अतीव बलवान् अस्ति। ते न केवलं एशियादेशस्य शीर्षदलम् अस्ति, अपितु विश्वस्तरीयं दलम् अपि अस्ति।

एकस्मिन् क्रीडने ७ गोलानि स्वीकृत्य राष्ट्रियपदकक्रीडादलस्य विषये इवान् अवदत् यत् "अग्रे नवक्रीडाणां सम्मुखे अस्माभिः वास्तवमेव उत्तमं सारांशं कर्तव्यम्। पूर्वसज्जतासु वयं बहु रक्षात्मकसज्जतां कृतवन्तः, परन्तु अद्य वयं एकं गोलं it स्वीकृतवन्तः सत्यं यत् अस्माभिः बहु न स्वीकृतव्यम् आसीत् ।

प्रथमे अर्धे २ गोलानि स्वीकृत्य इवान्कोविच् मध्यक्षेत्रे ४४२ तः ५३२ यावत् गठनं समायोजितवान्, परन्तु एतेन परिवर्तनेन राष्ट्रियपदकक्रीडादलस्य रक्षायां सुधारः न अभवत् अस्मिन् विषये इवान् अवदत् यत् - "अस्माकं कृते प्रथमार्धस्य प्रक्रिया विशेषतः अन्तिमपदे कन्दुकस्य स्वीकारः अस्मान् समस्यां अनुभवति स्म । अतः द्वितीये पृष्ठरेखायां जनानां संख्यां वर्धितवन्तः half, hoping to strengthen quick transitions but in the most important thing that needs to be emphised स्थानिकसमस्याः सन्ति, येषां विश्लेषणं कृत्वा पश्चात् समाधानं करणीयम् इति अहम् अपि बोधयितुम् इच्छामि यत् अस्मिन् प्रशिक्षणशिबिरे १२ खिलाडयः राष्ट्रियस्य कृते नवीनाः सन्ति team.

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : ली ली

प्रतिवेदन/प्रतिक्रिया