समाचारं

द्विचक्रिकायाः ​​चालकः बालकः आहतः मृतः च : चालकस्य ग्रहणं युक्तं वा ?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्सुयोशी कानाजावा/पाठ द्विचक्रिकायाः ​​चालकस्य बालकस्य आहतः, मृतस्य च प्रकरणम् अद्यापि प्रचलति । सितम्बर्-मासस्य तृतीये दिने नवीनतमवार्तानुसारं प्रमादस्य कारणेन मृत्युः इति शङ्केन अभियोजककार्यालयेन तत्र सम्बद्धः चालकः गृहीतः अस्ति। अर्धमासाधिकं पूर्वं हेबेईप्रान्तस्य बाओडिङ्ग्-नगरस्य रोङ्गचेङ्ग-नगरे द्विपक्षीयमार्गे पित्रा सह सायकल-दलेन सह ११ वर्षीयः बालकः सवारः आसीत् सः विपरीतमार्गे पतितः, ततः सः कारेन आहतः .

एषः विषयः यातायातदुर्घटना इव आसीत्, अतः किमर्थं अपराधप्रकरणं जातम्, गिरफ्तारी च अनुमोदितः? तत्र सम्बद्धस्य चालकस्य प्रमादपूर्णमृत्युस्य शङ्का आसीत् वा इति विवादस्य अतिरिक्तं अभियोजकस्य गिरफ्तारी अनुमोदनस्य निर्णयः अपि प्रकरणस्य केन्द्रबिन्दुः अभवत्

विधिवत् अपराधिकप्रवर्तनस्य तीव्रतमं रूपं गृहीतत्वं भवति । अभियोजकराज्यस्य गृहीतस्य अनुमोदनस्य अर्थः अस्ति यत् एषः तुल्यकालिकः गम्भीरः आपराधिकः प्रकरणः अस्ति । गिरफ्तारी अनुमोदनस्य अनन्तरं यावत् प्रकरणं समीक्षायै अभियोजनाय च अभियोजकालये स्थानान्तरितं न भवति तावत् यावत् सार्वजनिकसुरक्षाअङ्गाः अन्वेषणं कुर्वन्ति।

आपराधिकप्रक्रियाकायदे कार्यवाहीक्रमं सुनिश्चित्य अपराधशङ्कितानां व्यक्तिनां विरुद्धं सामान्यतया द्वौ प्रकारौ अनिवार्यपरिपाटौ, अभिरक्षणात्मकौ, अनिरोधात्मकौ च उपायाः स्वीक्रियन्ते पूर्वं आपराधिकनिरोधः, गिरफ्तारी च, परन्तु आपराधिकनिरोधः ३० दिवसपर्यन्तं स्थातुं शक्नोति, अभियोजकमण्डलेन गृहीतस्य अनुमोदनस्य अनन्तरमेव निरोधः निरन्तरं कर्तुं शक्यते उभयोः कृते आपराधिकप्रक्रियाकायदे क्रमशः प्रयोज्यशर्ताः निर्धारिताः सन्ति ।

आपराधिकप्रक्रियाकायदे नियमः अस्ति यत्, “अपराधस्य तथ्यं सिद्धयन्तः प्रमाणानि येषां सन्ति, येषां कृते अपराधस्य तथ्यं सिद्धं कुर्वन्ति, तेषां कृते कारावासस्य वा ततः परं वा दण्डः भवितुम् अर्हति, यदि निम्नलिखितसामाजिकसंकटानां निवारणाय विवेचनं लम्बमानं जमानतं पर्याप्तं नास्ति, तर्हि ते एव भविष्यन्ति गिरफ्तारः (1) सम्भाव्यं निष्पादनं नवीनाः अपराधाः (2) राष्ट्रियसुरक्षा, जनसुरक्षा वा सामाजिकव्यवस्थायाः खतरान् जनयितुं वास्तविकं खतरा वर्तते (3) साक्ष्याणां नष्टीकरणं वा मिथ्याकरणं वा, साक्षिणां साक्ष्ये हस्तक्षेपं कर्तुं वा स्वीकारपत्रेषु साझेदारी कर्तुं वा सम्भवति; (४) पीडितानां, सूचनादातृणां, अभियुक्तानां (५) आत्महत्यायाः पलायनस्य वा प्रयत्नस्य हानिः सम्भवति।" ग्रहणं कुर्वन् "अपराध-शङ्कितेन वा प्रतिवादीना वा शङ्कितस्य अपराधस्य स्वरूपं परिस्थितयः च, तथैव शङ्कितस्य वा प्रतिवादीयाः अपराध-अनुमोदनस्य, दण्डस्वीकारस्य च स्वरूपं परिस्थितयः च गृह्यन्ते" इति शङ्कितः प्रतिवादी वा समाजाय भयङ्करः भवितुम् अर्हति वा इति विचारः।"

विवेचनं लम्बमानं जमानतेन मुक्तस्य प्रयोज्यशर्ताः निम्नलिखितपरिस्थितिषु अन्यतमाः सन्ति, अर्थात् "(1) व्यक्तिः निगरानीयता, आपराधिकनिरोधः, अतिरिक्तदण्डः वा स्वतन्त्रतया प्रयोक्तुं शक्नोति; (2) व्यक्तिः भवितुमर्हति नियतकालकारावासस्य वा अधिकस्य वा दण्डस्य दण्डः, न्यायाधीशस्य प्रतीक्षया जमानतेन मुक्तः च सामाजिकसंकटं न जनयिष्यति (३) ) ये महिलाः गम्भीररुग्णाः, स्वस्य पालनं कर्तुं असमर्थाः, गर्भवतीः सन्ति वा स्वशिशुं स्तनपानं कुर्वन्ति, तथा यदि ते न्यायाधीशस्य लम्बनसमये जमानतेन मुक्ताः भवन्ति तर्हि तेषां सामाजिकजोखिमः न भविष्यति (4) यदा निरोधकालः समाप्तः भवति तथा च प्रकरणस्य निराकरणं न भवति तदा तेषां न्यायाधीशत्वेन मुक्तिः आवश्यकी भवति।

द्रष्टुं शक्यते यत् येषां कृते नियतकालकारावासस्य वा ततः परं वा दण्डः भवितुम् अर्हति, तथा च न्यायाधीशस्य लम्बितस्य जमानतस्य स्वीकारः सामाजिकसंकटं न जनयिष्यति, तेषां सामान्यतया न्यायाधीशस्य लम्बनपर्यन्तं जमानतेन मुक्तिः अपेक्षिता भवति जमानतेन मुक्तः वा गृहीतः वा, तस्य मूलमापदण्डः अस्ति यत् सः "सामाजिकरूपेण भयङ्करः" अस्ति वा इति । एतादृशः "सामाजिकसंकट"-निर्णयः मुख्यतया परीक्षते यत् अवैध-अपराधानां वास्तविक-संकटः अस्ति वा, यथा ते नूतनान् अपराधान् करिष्यन्ति वा, तेषां पूर्वं किमपि दुष्ट-अभिलेखाः सन्ति वा, अपराधस्य स्वरूपं गम्भीरं वा, ते प्रतिकारं करिष्यन्ति वा इति अन्येषां विरुद्धं प्रतिकारं करिष्यन्ति वा इति आपराधिकप्रक्रियायाः सामान्यसञ्चालने बाधित्वा इत्यादि।

२०२२ तमस्य वर्षस्य सितम्बरमासे सर्वोच्चजनन्यायालयः, सर्वोच्चजनअभियोजकक्षेत्रं, लोकसुरक्षामन्त्रालयः, राष्ट्रियसुरक्षामन्त्रालयः च संयुक्तरूपेण "विचारा लम्बितजमानतविमोचनसम्बद्धेषु अनेकविषयेषु नियमाः" जारीकृतवन्तः, यस्मिन् स्पष्टतया "आपराधिकसंदिग्धानां कृते" तत् अपेक्षितम् यस्य विवेचनं लम्बमानं जमानतम् सामाजिकसंकटस्य निवारणाय पर्याप्तं भवति, तस्य जमानतं कानूनानुसारं प्रयुक्तं भविष्यति।" विवादस्य प्रतीक्षां कुर्वन् यः कश्चित् विवेचनपर्यन्तं जमानतस्य शर्तं पूरयति सः जमानतस्य आवेदनं कुर्यात् इति तात्पर्यम् । न्यायिकव्यवहारात् न्याय्यं चेत् सामान्यतया सामान्यप्रमादापराधानां तथा आपराधिकसंदिग्धानां वा प्रतिवादीनां कृते जमानतस्य अनुमतिः भवति येषां दण्डः त्रयः वर्षाणाम् न्यूनतया नियतकालीनकारावासस्य दण्डः भवितुम् अर्हति यत्र अधिकं विवादास्पदं प्रकरणं भवति, यत्र शङ्कितेः क्षमाकरणपरिस्थितिः भवति, पीडितस्य च केचन दोषाः सन्ति, तत्र प्रायः अधिकसावधानीपूर्वकं गिरफ्तारीपरिहाराः करणीयाः

यावत् अस्य प्रकरणस्य विषयः अस्ति, अभियोजकराज्येन अनुमोदितः आरोपः प्रमादपूर्णः मृत्युकारणम् अस्ति, यत् आपराधिककानूनस्य प्रावधानैः सह मिलित्वा अभियोजकराज्यस्य विश्वासः करणीयः यत् विद्यमानाः प्रमाणाः चालकेन सिद्धयितुं शक्नुवन्ति तस्य व्यवहारः तस्मिन् समये भवितुं शक्नोति इति पूर्वानुमानं कृतवन्तः, प्रमादात्, पूर्वदर्शनात् वा, पूर्वं वा परिहर्तुं शक्यन्ते इति विश्वासेन वा। परन्तु आकस्मिकघटनायाः कारणात् यः बालकः धावति स्म सः सहसा द्रुतगतिना मार्गस्य मध्यरेखायाः पार्श्वे पतितः अस्मिन् समये पीडितस्य तस्य रक्षकस्य च केचन व्यक्तिपरकदोषाः आसन्, यद्यपि चालकः प्रमादं कृतवान् (यथा विचलितं वाहनचालनं) अथवा अतिशयेन आत्मविश्वासः (उदाहरणार्थं, कस्यचित् वाहनचालनकौशलं उच्चं इति विश्वासः) कालान्तरे कारं न स्थगितवान्, यस्य परिणामेण तस्य व्यवहारे प्रमादपूर्णमृत्युः शङ्कितः भवितुम् अर्हति, दोषस्य च प्रमाणं व्यक्तिपरकघातकता च भवति तुल्यकालिकरूपेण लघु।

अपि च, आपराधिकनियमानुसारं ये प्रमादात् मृत्युं जनयन्ति, तेषां नियतकालीनकारावासस्य दण्डः भवति, यदि परिस्थितिः तुल्यकालिकरूपेण लघुः भवति, तर्हि तेषां नियतकालस्य दण्डः भवति वर्षत्रयाधिकं न कारावासः। पीडितः सहसा पतितः इति विचार्य चालकः दुर्घटनायाः अनन्तरं साहाय्यार्थं आह्वानं कर्तुं उपक्रमं कृतवान्, अस्य प्रकरणस्य वास्तविकस्थितेः आधारेण अवैध-अपराधस्य वास्तविकं जोखिमं स्पष्टतया अल्पम् अस्ति, अतः परिवारस्य सदस्याः सक्रियरूपेण क्षतिपूर्तिं प्राप्तुं वार्ताम् अकरोत् सः " "परिस्थितयः तुल्यकालिकरूपेण लघुः" इति विचारणीयः मूल्याङ्कनीयः च, तथा च अनेकाः प्रकाराः परिस्थितयः येषु विधिना गृहीतस्य आवश्यकता भवति, ते निरोधं विना न भविष्यन्ति

संक्षेपेण, कस्यापि घटनायाः प्रकरणत्वानन्तरं तस्य सम्यक् निवारणं कथं करणीयम्, अपराधः स्थापितः वा, कीदृशाः आरोपाः स्थापनीयाः इति अध्ययनस्य अतिरिक्तं, शङ्कितेः विरुद्धं कीदृशाः बलात्काराः उपायाः करणीयाः इति अपि अस्ति न्यायिकन्यायस्य सम्यक् अर्थः। प्रायः गृहीतस्य अर्थः भवति यत् प्रकरणस्य स्वरूपं गम्भीरतरं भवति, अस्मिन् सन्दर्भे च प्रवृत्तस्य चालकस्य गृहीतत्वं सामान्यजनानाम् अवगमनात् परं दृश्यते, तस्य प्रश्नः अनिवार्यः

(लेखकः टोङ्गजी विश्वविद्यालये विधिप्रोफेसरः अस्ति तथा च शङ्घाई जियाडिंग् जिला विधिसङ्घस्य उपाध्यक्षः अस्ति)