समाचारं

यदि अहं रेडियोचिकित्सायाः रसायनचिकित्सायाः च असहिष्णुः अस्मि तर्हि मया किं कर्तव्यम् ? सुप्रसिद्धानां कर्करोगविशेषज्ञानाम् व्यावसायिकटिप्पणयः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशे अन्ननलिकाकर्क्कटः पाचनतन्त्रस्य सामान्यः घातकः अर्बुदः अस्ति, प्रथमवारं निदानं कृत्वा बहवः रोगिणः पूर्वमेव स्थानीयतया उन्नतपदे एव सन्ति स्थानीयतया उन्नतरोगिणां कृते ये शल्यक्रियां कर्तुं न शक्नुवन्ति अथवा शल्यक्रियायाः कृते उपयुक्ताः न सन्ति, तेषां कृते समवर्ती रसायनेडियोथेरेपी महत्त्वपूर्णा चिकित्साविधिः अस्ति नैदानिकव्यवहारे रेडियोथेरेपीसंवेदनशीलानाम् उपयोगः कदाचित् उत्तमरेडियोथेरेपीप्रभावं प्राप्तुं भवति नैदानिकव्यवहारे मध्यवर्ती उन्नत-अन्ननलिका-कर्क्कट-रोगिणः केचन रोगिणः रसायनचिकित्सां त्यजन्ति यतोहि ते समवर्ती रसायन-रेडियोथेरेपी-चिकित्सां सहितुं न शक्नुवन्ति ते रेडियो-संवेदनशीलस्य ग्लाइसिडिजोल्-सोडियमस्य रेडियोसंवेदनशीलतायाः अन्तर्गतं ट्यूमर-प्रगतेः नियन्त्रणार्थं रेडियोथेरेपी-उपयोगं कुर्वन्ति इति चीनीय-अकादमी-अस्पतालस्य प्रोफेसरः डेङ्ग-लेई अवदत् चिकित्साविज्ञानम् अस्य प्रकारस्य चिकित्सा अभिलेखानां विषये टिप्पण्याः कृताः ।

अन्ननलिकाकर्क्कटस्य चिकित्सायां रेडियोथेरेपी महत्त्वपूर्णां भूमिकां निर्वहति

प्रोफेसर डेङ्ग लेई : रेडियोथेरेपी, त्रयोः क्लासिककर्क्कटचिकित्सासु अन्यतमस्य रूपेण, स्थानीयतया उन्नत-अन्ननलिका-कर्क्कटस्य महत्त्वपूर्णं नैदानिक-अनुप्रयोग-मूल्यं भवति अन्तिमेषु वर्षेषु रेडियोथेरेपी-प्रौद्योगिक्याः विकासेन सह त्रि-आयामी-अनुरूप-रेडियोथेरेपी, तीव्रता-संयोजित-रेडियोथेरेपी, इमेज-मार्गदर्शन-प्रौद्योगिकी इत्यादीनां नूतनानां प्रौद्योगिकीनां क्रमेण अन्ननलिका-कर्क्कटस्य चिकित्सायां व्यापकरूपेण उपयोगः कृतः अस्ति

अधिकजटिलपदार्थत्वेन स्थानीयतया उन्नतस्य अन्ननलिकाकर्क्कटस्य रेडियोथेरेपीसहितं बहुविषयकचिकित्सायाः आवश्यकता भवति । तेषु, रिसेक्टेबल स्थानीयरूपेण उन्नत-अन्ननलिका-कर्क्कटस्य कृते, नव-सहायक-समवर्ती केमोरेडियोथेरेपी तदनन्तरं शल्यक्रियायाः कृते वर्तमान-मानक-उपचार-योजना अस्ति

अविच्छेद्यस्थानीयरूपेण उन्नत-अन्ननलिका-कर्क्कटस्य कृते, कट्टरपंथी समवर्ती रसायन-रेडियो-चिकित्सा एव प्राथमिक-उपचार-विकल्पः अस्ति, यः देशे विदेशे च आधिकारिक-मार्गदर्शिकायाः ​​अनुशंसितः अस्ति

अन्तिमेषु वर्षेषु केषुचित् अध्ययनेषु अविच्छेद्यस्थानीयरूपेण उन्नत-अन्ननलिका-कर्क्कटेषु प्रतिरक्षा-चिकित्सायाः सह संयुक्तस्य रसायन-रेडियो-चिकित्सायाः अनुप्रयोगस्य अन्वेषणं कृतम् अस्ति, तथा च सकारात्मकं परिणामं प्राप्तम् केचन उच्च-प्रोफाइल-तृतीय-चरणस्य नैदानिक-अध्ययनाः सम्प्रति प्रचलन्ति, तथा च परिणामाः अविच्छेद्यस्थानीय-उन्नत-अन्ननलिका-कर्क्कटस्य रेडियोथेरेपी-चिकित्सायाः नैदानिक-स्थितिं अधिकं वर्धयिष्यन्ति इति अपेक्षा अस्ति

रोगी सहिष्णुतायाः अनुसारं चिकित्सायाः तीव्रता समायोजितव्या, ग्लाइसिडिडाजोल् सोडियमः रेडियोचिकित्सां सुरक्षिततया संवेदनशीलं कर्तुं शक्नोति

प्रोफेसर डेङ्ग लेई : अविच्छेद्यस्थानीयरूपेण उन्नतस्य अन्ननलिकाकर्क्कटस्य चिकित्सा बहुविषयकव्यक्तिगतचिकित्सायां बलं ददाति, तथा च विभिन्नरोगिणां कृते तेषां व्यक्तिगतस्थितीनां आधारेण चिकित्सायोजना समायोजितव्या। स्थानीयतया उन्नत-अन्ननलिका-कर्क्कटस्य समवर्ती रसायन-रेडियोथेरेपी-चिकित्सायां सामान्यतया प्रयुक्ताः रसायनचिकित्सा-औषधानि प्लैटिनम, फ्लोरोयुरेसिल्, पैक्लिटैक्सेल च सन्ति । केचन रोगिणः रसायनचिकित्सा औषधानां प्रतिकूलप्रतिक्रियाः दुर्बलसहिष्णुतायाः कारणेन सहितुं असमर्थाः भवेयुः, तथा च उत्तमसुरक्षायुक्तेषु रसायनचिकित्सा औषधेषु परिवर्तनं कर्तुं विचारयितुं शक्नुवन्ति, यथा टाइगेओल्, राल्टिट्रेक्सेड्, अथवा कैपेसिटाबिन् इत्यादिषु रसायनचिकित्सां विरमन्तु रसायनचिकित्सां त्यक्त्वा रेडियोचिकित्सायाः चिकित्साप्रभावं सुनिश्चित्य रेडियोचिकित्सासंवेदककारकस्य संयोजनेन उपयोगः आवश्यकः भवेत् अन्ननलिका-कर्क्कट-सहिताः ठोस-अर्बुदेषु हाइपोक्सिक-कोशिकाः भवितुम् अर्हन्ति, ये रेडियोथेरेपी-प्रतिरोधिनो भवन्ति एतादृशानां हाइपोक्सिककोशिकानां लक्षितनिरोधेन रेडियोचिकित्सायाः प्रभावशीलतायां सुधारः भविष्यति तथा च ये रोगिणः समवर्ती रेडियोचिकित्सां रसायनचिकित्सां च सहितुं न शक्नुवन्ति तेषां कृते उत्तमं पूर्वानुमानं प्राप्तुं शक्यते इति अपेक्षा अस्ति

ग्लाइसिडिजोल सोडियम चीनदेशे एकमात्रं अनुमोदितं रेडियोथेरेपी संवेदकम् अस्ति यत् इदं ट्यूमरस्य ऊतकयोः मध्ये सहजतया प्रसारितं भवति तथा च ट्यूमरकोशिकासु सञ्चितं भवति तथा च इदं कोशिकीय आणविकस्तरात् ट्यूमरकोशिकासु (विशेषतः हाइपोक्सिककोशिकासु) विकिरणस्य प्रभावं चयनात्मकरूपेण वर्धयति द्विधातुक्षतिः रेडियोथेरेपीसंवेदनशीलतां वर्धयति । तदतिरिक्तं ग्लाइसिडिडाजोल् सोडियमस्य डीएनए-मरम्मत-एन्जाइम्स्, विशेषतः पॉलीमरेज् β इत्यस्य उपरि निरोधात्मकः प्रभावः भवति, अतः ट्यूमर-कोशिकासु (विशेषतः हाइपोक्सिक-कोशिकासु) क्षतिग्रस्त-डीएनए-अणुनां मरम्मतं निरुद्धं भवति, रेडियोथेरेपी-संवेदनशीलतां च अधिकं वर्धयति पूर्वं, अनेकचिकित्साध्ययनेषु ग्लाइसिडिडाजोल् सोडियमस्य रेडियोथेरेपी च संयुक्तप्रयोगेन विषाक्तं दुष्प्रभावं च न वर्धयित्वा उत्तमं संवेदनशीलतावर्धनप्रभावशीलता दर्शिता, अत्यन्तं उत्तमसुरक्षा च अस्ति

संवेदकैः सह संयुक्ता रेडियोचिकित्सा चिकित्सकीयदृष्ट्या परिपक्वः समाधानः अस्ति, परन्तु अन्येषु संयोजनविकल्पेषु अद्यापि बहवः समस्याः समाधानं कर्तव्याः सन्ति ।

प्रोफेसर डेङ्ग लेई : रेडियोथेरेपी इत्यस्य संयुक्त "सहभागिनः" रेडियोथेरेपी संवेदककारकाः, रसायनचिकित्सा, प्रतिरक्षाचिकित्सा इत्यादयः सन्ति रेडियोथेरेपी तथा रेडियोथेरेपी संवेदककारकाणां संयुक्तप्रयोगः तुल्यकालिकरूपेण परिपक्वः भवति तथा च रोगिभिः सुसह्यः भवति, वर्तमानचिकित्साव्यवहारे च अधिकव्यापकरूपेण उपयोक्तुं शक्यते प्रयुक्त। रेडियोचिकित्सायाः प्रतिरक्षाचिकित्सायाः च संयोजनं अस्मिन् क्षणे लोकप्रियं अन्वेषणदिशा अस्ति, परन्तु संयुक्तपद्धतेः अनुप्रयोगे अद्यापि बहवः समस्याः समाधानं कर्तव्याः सन्ति, यथा सुरक्षाप्रबन्धनविषयाः

रेडियोथेरेपी इत्यनेन प्रणालीगतप्रतिरक्षाप्रतिक्रियाः उत्पन्नाः भवेयुः, ये प्रतिरक्षाचिकित्सायाः प्रेरितप्रतिकूलप्रतिक्रियाभिः सह अतिव्याप्ताः भवितुम् अर्हन्ति, अतः प्रतिरक्षाचिकित्सायाः सह संयुक्तं रेडियोथेरेपीं प्राप्तुं उपयुक्ताः रोगिणः सावधानीपूर्वकं मूल्याङ्कनं कर्तुं आवश्यकाः सन्ति . रेडियोथेरेपी तथा इम्युनोथेरेपी इत्यस्य उपयोगः।

रेडियोथेरेपी लक्ष्यक्षेत्रस्य परिभाषणमपि अधिकं सटीकं भवितुम् आवश्यकं भवति, तथा च प्रभावशीलतायाः सुरक्षायाश्च मध्ये सन्तुलनं ग्रहीतुं आवश्यकं भवति विशेषतः संयुक्तपद्धतीनां प्रयोगे परिधीयरक्तलिम्फोसाइट्स् इत्यस्य संख्यायाः न्यूनीकरणं परिहरितुं ध्यानं दातव्यम् लक्ष्यक्षेत्रम् अत्यधिकं भवति, यस्य नकारात्मकः प्रभावः रोगी जीवितस्य परिणामे भविष्यति। तदतिरिक्तं रेडियोचिकित्सायाः मात्रा, विभाजनविधिः, प्रतिरक्षाचिकित्साहस्तक्षेपस्य समयः, उपचारात् लाभं प्राप्नुवन्तः लाभप्रदाः समूहाः च अद्यापि एकीकृतानि मानकीकृतानि च उत्तराणि न प्राप्तवन्तः, सर्वेषां च अग्रे अन्वेषणस्य आवश्यकता वर्तते

संक्षेपेण, संयुक्तरेडियोथेरेपी-पद्धतीनां प्रयोगः उच्चदक्षतां न्यूनविषाक्ततां च अनुसृत्य भवितव्यः, रोगीसुरक्षाजोखिमानां सन्तुलनं कुर्वन् रोगी चिकित्सालाभान् कथं सुनिश्चित्य, एषा समस्या चिकित्सासंशोधने समाधानं कर्तुं आवश्यकम्।