समाचारं

"ईश्वरात् अधिकं निर्माणस्य दिवसाः समाप्ताः। इदानीं चीनदेशीयैः सह कथं स्पर्धां कर्तुं शक्नुमः?"

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनदेशे वैश्विकवाहननिर्मातृणां 'सुवर्णयुगम्' समाप्तम् अस्ति।" , चीनस्य स्वदेशे उत्पादिताः वाहननिर्मातारः विद्युत्वाहनैः सह उद्भवन्ति इति कारणेन विश्वस्य बृहत्तमः यात्रीकारविपण्ये भूकम्पीयपरिवर्तनं भवति।

वाहनपरामर्शदातृसंस्थायाः डन्ने इन्साइट्स् इत्यस्य मुख्यकार्यकारी माइकल डन् इत्यनेन उक्तं यत् चीनदेशे ये विदेशीयाः वाहननिर्मातारः एकदा "ईश्वरात् अधिकं धनं अर्जयन्ति स्म" तेषां अचानकं ज्ञातं यत् चीनीयविपण्ये तेषां विपण्यभागः अन्तर्धानं जातः, अधुना च "विश्वस्य वाहननिर्मातारः उद्योगस्य नूतनं केन्द्रम् अस्ति चीनदेशः "सर्वः एतस्य विषये सहमतिम् आनेतुम् प्रयतन्ते : वयम् इतः कुत्र गच्छामः? चीनदेशीयैः सह कथं स्पर्धां कुर्मः?"

"ईश्वरात् अधिकं धनं अत्र अर्जयितुं" इति दिवसाः समाप्ताः

सीएनएन-विश्लेषणस्य अनुसारं विदेशीयपारम्परिकवाहननिर्मातृणां गम्भीरचुनौत्यस्य सामना भवति इति नवीनतमं संकेतं सितम्बर्-मासस्य द्वितीये दिने प्रादुर्भूतम् । जर्मनीदेशस्य फोक्सवैगनसमूहेन तस्मिन् दिने घोषितं यत् वर्तमानस्य "अत्यन्तं कठिनवित्तीयस्थितेः" दृष्ट्या ते जर्मनीदेशे स्वकारखानानि बन्दं कर्तुं विचारयन्ति इति

चीनदेशस्य बृहत्तमे एकविपण्ये एकदा सर्वाधिकविक्रयितकारनिर्मातृकम्पनी फोक्सवैगन-कम्पनी गतवर्षे २००० तमे वर्षात् धारितं उपाधिं त्यक्तवती । समाचारानुसारं चीनीयविपण्ये फोक्सवैगनस्य वितरणम् अस्मिन् वर्षे प्रथमार्धे एकचतुर्थांशाधिकं न्यूनीकृतम् ।

चीनदेशस्य विपण्यां विक्रयस्य न्यूनतां अनुभवन्तं विदेशीयवाहननिर्माता एव फोक्सवैगनं नास्ति

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् २०१७ तमे वर्षे जनरल् मोटर्स्-कम्पनी चीनदेशे ४० लक्षाधिकानि वाहनानि विक्रीतवान्, परन्तु गतवर्षे चीनदेशे कम्पनीयाः विक्रयः २०१७ तमस्य वर्षस्य अर्धभागः एव आसीत् चीनदेशे गतवर्षे फोर्डस्य विक्रयः वर्षद्वयात् पूर्वं २८% न्यूनः अभवत्, तस्य विपण्यभागः च २% न्यूनः अभवत्, यत् २०१६ तमस्य वर्षस्य आर्धात् न्यूनम् अस्ति । सीएनएन-संस्थायाः कथनमस्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे चीनदेशे टोयोटा-संस्थायाः संयुक्त-उद्यमानां राजस्वं वर्षे वर्षे ७३% न्यूनीकृतम् ।

चीनयात्रीकारसङ्घस्य (cpca) आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे विदेशीयवाहननिर्मातृभिः चीनस्य वाहनविक्रयस्य ३३% भागः अभवत्, यदा तु २०२२ तमस्य वर्षस्य जुलैमासे ५३% भागः आसीत्

२०२२ तमे वर्षे २०२४ तमे वर्षे च चीनदेशे चीनीयविदेशीयवाहननिर्मातृणां विपण्यभागस्य तुलना cnn chart

विश्लेषकाः सूचितवन्तः यत् यदि वर्तमानप्रवृत्तिः निरन्तरं भवति तर्हि अमेरिकनकारसहिताः केचन विदेशीयाः वाहननिर्मातारः चीनीयविपण्यात् बहिः निपीडिताः भवितुम् अर्हन्ति।

सीएनएन इत्यनेन उक्तं यत् एकविंशतिशतकस्य प्रथमानि २० वर्षाणि चीनदेशे विदेशीयवाहननिर्मातृणां कृते "सुवर्णयुगम्" आसीत् । जीएम इत्यनेन १९९७ तमे वर्षे चीनदेशे प्रथमा साझेदारी स्थापिता ।ततः परं चीनीयविपण्ये तस्य विक्रयः लाभः च निरन्तरं वर्धमानः अस्ति, तस्य महत् आर्थिकं प्रतिफलं च प्राप्तम् डन् सीएनएन-सञ्चारमाध्यमेन अवदत् यत् एकदा एकः विदेशीयः वाहनकार्यकारी अवदत् यत्, "वयम् अत्र 'ईश्वरात् अधिकं धनं' अर्जयामः" इति ।

अधुना चीनदेशे विदेशीयवाहननिर्मातृणां कृते उच्चवृद्धिदरस्य, विशाललाभस्य च दिवसाः समाप्ताः इति डन् वदति। सः अवदत् यत् पेट्रोल-सञ्चालित-कार-विपण्ये वर्षाणां सफलतायाः कारणात् विदेशीय-वाहन-निर्मातृणां सन्तुष्टौ प्रलोभनं कृतम्, ते च विद्युत्-वाहनैः अप्रमत्तः अभवन्, यत्र तेषां विपण्य-भागः सहसा अन्तर्धानं जातः |.

“विदेशीयकारनिर्मातारः विद्युत्कारनिर्माणस्य प्रमुखपक्षेषु पश्चात्तापं कुर्वन्ति।”

२०१५ तमे वर्षे चीनसर्वकारेण स्थानीयविद्युत्वाहननिर्मातृभ्यः बैटरीनिर्मातृभ्यः च आर्थिकसहायतां दातुं आरब्धम् । अस्य धन्यवादेन चीनीयकारब्राण्ड्-संस्थाः "कोणेषु ओवरटेकिंग्" कर्तुं विद्युत्वाहनानां उपयोगं कृतवन्तः, प्रबलतया च उन्नताः ।

byd इत्यनेन गतवर्षे वैश्विकरूपेण ३०.२ मिलियनं वाहनानि विक्रीताः, यत्र प्लग-इन्-संकराः अपि सन्ति, यदा तु फोक्सवैगन-टेस्ला-कम्पनीभिः वितरिताः १०.२ मिलियनं विद्युत्-प्लग्-इन्-हाइब्रिड्-वाहनानि १८ लक्षं विद्युत्-वाहनानि विक्रीताः

सीएनएन इत्यनेन दर्शितं यत् उत्पादनस्य गतिः, आपूर्तिशृङ्खला च बैटरीप्रौद्योगिकी, वाहनसॉफ्टवेयर इत्यादिपर्यन्तं विदेशीयवाहननिर्मातारः एतेषु लिङ्केषु पश्चात्तापं कुर्वन्ति ये विद्युत्वाहनानां निर्माणार्थं महत्त्वपूर्णाः सन्ति।

जियांग्क्सी गन्झौ आर्थिकं प्रौद्योगिकीविकासक्षेत्रे दृश्य चीने एकः नवीनः ऊर्जावाहननिर्माणकार्यशाला

वैश्विकप्रबन्धनपरामर्शदातृसंस्थायाः alixpartners इत्यस्य शोधकार्यं दर्शयति यत् पारम्परिकस्य चीनीयवाहनब्राण्ड्-नवमाडलस्य विकाससमये प्रायः ४० मासाः भवन्ति, यदा तु चीनस्य नूतन ऊर्जावाहननिर्मातृभिः एतत् समयं आर्धेन न्यूनीकृत्य प्रायः २० मासान् यावत् न्यूनीकृतम् अस्ति विदेशीयवाहननिर्मातारः अपि बहु मन्दगत्या नूतनानां ऊर्जामाडलानाम् आरम्भं कुर्वन्ति, चीनदेशस्य नूतनाः ऊर्जावाहनानि च प्रौद्योगिक्याः बैटरीषु च विदेशीयानां नूतनानां ऊर्जावाहनानां अपेक्षया प्रायः द्वौ त्रयः वर्षाणि अग्रे सन्ति

परामर्शदातृसंस्थायाः सिनो ऑटो इन्साइट्स् इत्यस्य संस्थापकः तु ले इत्यनेन सीएनएन-सञ्चारमाध्यमेन उक्तं यत् विदेशीयाः वाहन-उद्योगस्य कार्यकारी प्रतिवर्षं चीनदेशम् आगत्य किं भवति इति द्रष्टुं न शक्नुवन्ति। यावत् ते अन्ते अवगच्छन्ति यत् तेषां कम्पनी पृष्ठतः पतति तावत् यावत् नष्टभूमिं पुनः प्राप्तुं प्रायः विलम्बः भवति।

चीनदेशः सर्वदा विश्वस्य प्रमुखः वाहनविपण्यः, वाहन-उद्योगस्य निर्माणकेन्द्रं च अस्ति । अमेरिकी "वालस्ट्रीट् जर्नल्" इत्यनेन दर्शितं यत् एतत् दृष्ट्वा वैश्विकवाहननिर्मातृणां चीनदेशात् निर्गमनं कठिनं भविष्यति । अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (cnbc) इत्यनेन ज्ञापितं यत् केचन विदेशीयाः कम्पनयः स्थानीयब्राण्ड्-सहकार्यं कृत्वा चीनीयविपण्ये पुनः समावेशं कर्तुं प्रयतन्ते।

गतवर्षे फोक्सवैगन-चीन-देशस्य एक्सपेङ्ग-मोटर्स्-कम्पनी च संयुक्तरूपेण नूतनानां कारानाम् विकासाय एक्सपेङ्ग्-मध्ये ७० कोटि-अमेरिकीय-डॉलर्-निवेशार्थं सहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ । अस्मिन् वर्षे एप्रिलमासे द्वयोः पक्षयोः अस्य सहकार्यस्य अधिकं विस्तारः अभवत् । पश्चात् इटालियन-अमेरिका-फ्रांसीसी संयुक्त उद्यमः वाहनविशालकायः स्ट्रान्टिस् समूहः चाइना लीप्मोटर इत्यस्मिन् २०% भागं प्राप्तवान् ।

ब्रिटिश-रायटर्-पत्रिकायाः ​​एप्रिल-मासे ज्ञापितं यत् यूरोपीय-जापानी-वाहननिर्मातारः अस्मिन् वर्षे बीजिंग-वाहनप्रदर्शने "चीनी-साझेदारान् उत्सुकतया अन्विष्यन्ति" इति । निसानेन चीनीयप्रौद्योगिकीकम्पनी बैडु इत्यनेन सह कृत्रिमबुद्धेः स्मार्टकारस्य च विषये शोधं कर्तुं साझेदारी घोषिता। टोयोटा इत्यनेन अपि टेन्सेण्ट् इत्यनेन सह एतादृशं सहकार्यं घोषितं, अस्मिन् वर्षे विक्रीतेषु चीनदेशे निर्मितेषु यात्रीकारेषु टेन्सेण्ट् इत्यस्य प्रौद्योगिक्याः उपयोगं करिष्यति इति च अवदत्। समाचारानुसारं फ्रांस्देशस्य रेनॉल्ट् समूहः अपि स्मार्टकारप्रौद्योगिक्याः क्षेत्रे सहकार्यस्य अन्वेषणार्थं ली ऑटो, शाओमी च सह "मुख्यवार्तालापं" कुर्वन् अस्ति

"अतः कुत्र गच्छामः? चीनैः सह कथं स्पर्धां कुर्मः?"

तस्मिन् एव काले चीनदेशस्य वाहननिर्मातारः वैश्विकरूपेण पश्यन्ति, तीव्रगत्या विस्तारं च कुर्वन्ति । byd थाईलैण्ड्, तुर्की, हङ्गरी इत्यादिषु देशेषु कारखानानां निर्माणस्य योजनां करोति गतमासस्य अन्ते कम्पनी यूरोपे स्वस्य परिमाणस्य विस्तारार्थं स्वस्य जर्मनवितरकं हेडिन् इलेक्ट्रिक मोबिलिटी इत्यस्य अधिग्रहणं करिष्यति इति अपि घोषितवती।

विगतपञ्चवर्षेषु चीनीयवाहननिर्मातृभिः अनेकेषु विदेशेषु विपण्येषु स्वभागः वर्धितः इति वेल्स फार्गो सिक्योरिटीजस्य आँकडानुसारम्। चीनदेशे निर्मितानाम् कारानाम् विपण्यभागः थाईलैण्ड्देशे ३% तः १०% यावत्, ऑस्ट्रेलियादेशे १% तः ९% यावत्, मेक्सिकोदेशे शून्यतः १३% यावत् वर्धितः । रूसदेशे चीनीयकारानाम् विपण्यभागः शून्यसमीपतः १/३ तः अधिकं यावत् कूर्दितः अस्ति ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २ दिनाङ्के चीनदेशे निर्मिताः विद्युत्वाहनानि गुआङ्गझौ-नगरस्य नान्शा-आटोमोबाइल-टर्मिनल्-इत्यत्र जहाज-सञ्चालनार्थं गोदं कृतवन्तः । दृश्य चीन

सीएनएन-संस्थायाः आँकडानां उद्धृत्य उक्तं यत् चीनस्य यात्रीकारनिर्यातः गतवर्षे ४० लक्षं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ६०% अधिकं वृद्धिः अभवत् । केनचित् मापेन तस्य अर्थः अस्ति यत् चीनदेशः जापानदेशं जर्मनीदेशं च अतिक्रम्य विश्वस्य बृहत्तमः कारनिर्यातकः अभवत् । तेषु १/४ विद्युत्वाहनानि सन्ति ।

यूबीएस-संस्थायाः भविष्यवाणी अस्ति यत् वैश्विकविद्युत्वाहनविपण्ये चीनीयवाहननिर्मातृणां भागः २०३० तमे वर्षे प्रायः एकतृतीयभागं यावत् दुगुणं भवितुम् अर्हति ।

अनेन अमेरिकादेशे पाश्चात्यदेशेषु च सतर्कता उत्पन्ना । अमेरिकी-सर्वकारेण अस्मिन् वर्षे मे-मासस्य १४ दिनाङ्के चीनदेशस्य विद्युत्वाहनानां शुल्कं २५% तः १००% यावत् वर्धयिष्यामि इति घोषितम् । अस्मिन् वर्षे जूनमासे यूरोपीयसङ्घः प्रतिकारात्मकजागृतेः अनन्तरं चीनदेशात् आयातितेषु विद्युत्वाहनेषु ३८% पर्यन्तं शुल्कं आरोपयिष्यति इति घोषितवान् । गतमासस्य अन्ते कनाडादेशः अपि अमेरिकादेशस्य अनुसरणं कृत्वा चीनदेशात् आयातानां विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं आरोपितवान् ।

एरो कन्सल्टिङ्ग् ग्रेटर चाइना इत्यस्य सहप्रमुखः एशिया-प्रशांतक्षेत्रे वाहन-उद्योगस्य प्रमुखः च दाई जियाहुई इत्यनेन विश्लेषितं यत् शुल्कस्य लहरः यूरोपे चीनीयविद्युत्वाहननिर्मातृणां उत्पादनस्य स्थानीयकरणं त्वरितुं शक्नोति, अतः परिवहनस्य व्ययः न्यूनीभवति , यदि यूरोपीयसङ्घस्य शुल्काः सन्ति चेदपि चीनकाराः २०% लाभं प्राप्नुयुः।

चीनदेशेन चीनदेशस्य विद्युत्वाहनानां उपरि पाश्चात्यदेशैः स्थापितानां शुल्कानां विषये चीनदेशः बहुवारं प्रबलं असन्तुष्टिं दृढविरोधं च प्रकटितवान् अस्ति।

सितम्बर-मासस्य ३ दिनाङ्के कनाडा-सर्वकारस्य कार्याणां प्रतिक्रियारूपेण चीनस्य वाणिज्यमन्त्रालयेन अनेके प्रतिकार-उपायानां घोषणा कृता - कनाडा-देशेन कृतेषु प्रासंगिकप्रतिबन्धक-उपायानां विषये "भेदभाव-विरोधी-अनुसन्धानं" आरब्धम् घरेलु-उद्योगानाम् अनुप्रयोगस्य आधारेण, प्रासंगिक-कनाडा-रासायनिक-उत्पादानाम् विरुद्धं डम्पिंग-विरोधी अन्वेषणं आरब्धम्, कनाडा-देशस्य प्रासंगिक-प्रथाः विश्वव्यापार-संस्थायाः विवाद-निराकरण-तन्त्रे निर्दिष्टुं योजना अस्ति; विश्लेषणेन सूचितं यत् चीनदेशेन प्रथमवारं "भेदभावविरोधी अन्वेषणं" आरब्धम् अस्ति तथा च विश्वे प्रथमवारं। दिक् स्पष्टा प्रतिआक्रमणवृत्तिः च स्पष्टा अस्ति।

"विश्वस्य वाहन-उद्योगस्य नूतनं केन्द्रं चीनम् अस्ति" इति डन् इत्यनेन उक्तं यत् प्रत्येकं विदेशीय-वाहन-निर्माता स्वीकुर्वितुं प्रयतते - "वयम् इतः कुत्र गच्छामः? चीनीयैः सह कथं स्पर्धां कुर्मः?"

स्रोत |

प्रतिवेदन/प्रतिक्रिया