समाचारं

"दादीयाः पौत्रः": चलचित्रं अन्ततः प्रेमस्य कला भवितुमर्हति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानवातावरणे चलच्चित्रक्षेत्रं नूतनावकाशानां, आव्हानानां च सम्मुखीभवति । चलच्चित्रनिर्माणे जीवनशक्तिं प्रविष्टुं उदयमानप्रौद्योगिकीनां उपयोगः कथं करणीयः इति महत्त्वपूर्णः विषयः अभवत्, चलच्चित्रक्षेत्रस्य विकासाय च नूतना दिशां चिह्निता अस्ति तदतिरिक्तं लघु-वीडियो-सौन्दर्यशास्त्रेण प्रभाविताः केचन चलच्चित्र-निर्माणाः अतिशयेन अल्पकालीन-आकर्षणस्य अनुसरणं कुर्वन्ति, लघु-निरन्तर-संवेदन-उत्तेजन-द्वारा प्रेक्षकान् आकर्षयितुं प्रयतन्ते च फलतः, ​​अन्तिमेषु वर्षेषु चलच्चित्र-निर्माणेषु जटिलतायाः अथवा "सीधा-प्रधानतायाः" द्वौ साधनौ दर्शितौ ". एकः प्रवृत्तिः ।
एतस्याः पृष्ठभूमितः वर्तमानकाले प्रदर्शितं थाई-चलच्चित्रं "दादी-पौत्रः" इति ताजाजलस्य वसन्तवत् अस्ति, यत् प्रेक्षकाणां ध्यानं चलच्चित्रस्य एव आकर्षणं प्रति पुनः आकर्षयति
बेरोजगारयुवकस्य आ'नस्य तस्य अत्यन्तं रोगी पितामह्याः च स्नेहपूर्णकथायाः विषये अयं चलच्चित्रः केन्द्रितः अस्ति, तेषां भावानाम् विकासस्य च सुकुमाररूपेण चित्रणं कृतम् अस्ति मूलतः उत्तराधिकारं प्राप्तुं पितामह्याः गृहं प्रविष्टवान्, परन्तु जीवनस्य प्रति पितामह्याः दृढदृष्टिकोणेन गहनप्रेमेण च प्रेरितः अभवत्, ततः क्रमेण बाधाः अन्तर्धानं अभवन् दैनन्दिनजीवने पारिवारिकस्नेहः सञ्चितः भवति, अनस्य मानसिकता उपयोगितावादीतः निश्छलसहचर्यायाः कृते परिवर्तते, सः स्वपितामह्या सह शेषं जीवनं व्यतीतुं, जीवनस्य आनन्दं, दुःखं, आनन्दं च साझां कर्तुं उत्सुकः भवति।
ज्ञातव्यं यत् चलचित्रस्य अन्तः बहुविधदर्शनसम्बन्धाः निर्मिताः भवन्ति एषा एव जटिलसुकुमारबहुदर्शनजालस्य श्रृङ्खला पात्राणां मध्ये क्रमेण सहानुभूतिस्य, अवगमनस्य च स्थापनां प्रवर्धयति चलचित्रेषु मानवपात्राणि, भावाः, मनोभावाः च दृश्यन्ते, विशेषतः अभिनेतुः व्यक्तिः । अत्यन्तं विशिष्टं निकटचित्रस्य माध्यमेन भवति, अभिनेतुः प्रदर्शनं वर्धितं भवति, नेत्रयोः प्रत्येकं सूक्ष्मव्यञ्जनं परिवर्तनं च प्रेक्षकैः गृहीतुं शक्यते, यत् अभिनेतुः आकर्षणस्य महत्त्वपूर्णः भागः भवति अभिनेतानां प्रदर्शनेन न केवलं दृश्यभोगः प्राप्यते, अपितु प्रेक्षकैः सह विशेषसम्बन्धः अपि स्थापितः यः भावनात्मकं मनोवैज्ञानिकं च स्तरं स्पृशति अस्य चलच्चित्रस्य दर्शनप्रक्रियायां निकटचित्रस्य महती भूमिका भवति, प्रेक्षकाणां कृते पात्राणां आन्तरिकजगत् गभीररूपेण अन्वेषणस्य महत्त्वपूर्णं साधनं भवति
चलचित्रे बहुधा आनस्य मुखस्य निकटचित्रं दृश्यते यदा तस्य मुखं तस्य पुरतः भवति तदा तस्य पितामह्याः सह संवादं कुर्वन् प्रत्येकं सूक्ष्मव्यञ्जनं निकटतया गृह्णाति तस्य नेत्रयोः सूक्ष्माः मांसपेशीः कम्पिताः परिवर्तनाः च प्रत्यक्षतया तस्य भावाः प्रतिबिम्बयन्ति च आन्तरिकक्रियाः । यदा तस्य मुखं पृष्ठभागे स्थापितं भवति तदा सः प्रेक्षकः भवति यदा पुनः कॅमेरा तस्य मुखस्य उपरि ध्यानं ददाति तदा तस्य पितामहस्य अन्यैः सह वार्तालापस्य अनन्तरं तस्य प्रतिबिम्बं अन्वेषणं च प्रकाशयति एतेषु निकटचित्रेषु न केवलं अन् इत्यस्य मुखस्य भावाः गृह्णन्ति, अपितु तस्य आन्तरिकसूक्ष्मगतिशीलता अपि प्रकाशयन्ति यत् निकटचित्रद्वारा यत् वर्धितं भवति तत् प्रायः दैनन्दिनजीवने कठिनतया ज्ञातुं शक्यते, येन प्रेक्षकाः पात्रस्य आध्यात्मिकक्षेत्रे आध्यात्मिकक्षेत्रे वा गच्छन्ति
अन्ते चलचित्रस्य अन्ते यस्मिन् दृश्ये अन् मार्गं नेतुं स्वपितामह्याः चितायां ठोकति, तस्य मुखस्य निकटचित्रं पुनः अग्रे आनीयते, तस्य भावाः च सम्पूर्णतया मुक्ताः भवन्ति, पितामही अस्ति इति उद्घोषयति तस्य हृदये प्रथमाङ्कः, भावस्य गुणात्मकपरिवर्तनं, परिवर्तनप्रक्रिया च स्वाभाविकं युक्तियुक्तं च सजीवरूपेण दर्शयति। क्लोज-अपस्य चतुरप्रयोगः प्रेक्षकाणां दृष्टिं स्पृशति, आत्मानं च गभीरं प्रविशति, पात्रस्य आन्तरिकं जगत् गुप्तभावनाश्च प्रकाशयति, एन् इत्यस्य चरित्रं अधिकं पूर्णं करोति, कथायाः च समृद्धाः भावात्मकाः स्तराः सन्ति, येन प्रेक्षकाः प्रतिध्वनितुं शक्नुवन्ति चरित्रेण सह तेषां हृदयेषु सूक्ष्मपरिवर्तनानि अनुभवन्ति। एतत् एव चलच्चित्रस्य कलात्मकं आकर्षणं तस्य सफलतायाः कुञ्जी च ।
चलचित्रस्य संरचनात्मकसंकल्पना विस्तारसंसाधनं च चतुरं, स्तरं स्तरं, परस्परं संलग्नं, सूक्ष्मं च इति वर्णयितुं शक्यते ।
उद्घाटनदृश्ये एकः परिवारः चितायां गच्छन् दृश्यते इति पितामही स्वस्य मृत्योः अनन्तरं १० लक्षं मूल्यं सुन्दरं श्मशानं क्रेतुं इच्छां प्रकटयति एषा इच्छा स्वस्य अचलसम्पत्सहितं सम्पूर्णे चलच्चित्रे महत्त्वपूर्णं कथनं भावनात्मकं च सूचकं भवति। आन् तस्य मामाद्वयं च प्रारम्भे तस्य पितामह्याः स्थावरजङ्गमं प्राप्तुं आशां कृतवन्तौ, यत् आन् इत्यस्य पितामह्याः परिचर्यायै चयनस्य मूल अभिप्रायः अपि आसीत् परन्तु यदा तस्याः पितामही आविष्कृतवती यत् अन् इत्यस्याः परिचर्यायाः मूलप्रेरणं गृहस्य उत्तराधिकारः एव आसीत् तदा सा तत् प्रत्यक्षतया न सूचितवती अपितु सा परदिने श्मशानस्य क्रयणार्थं १० लक्षं धनं याचयितुम् अन् स्वभ्रातुः गृहं नीतवती . कदाचित् एषा यात्रा वस्तुतः श्मशानस्य कृते नासीत्, अपितु कनिष्ठपुत्रस्य ऋणं परिशोधयितुं धनं प्राप्तुं आशां कुर्वन् आसीत्, येन सम्पत्तिः संरक्षिता भवति, अन् इत्यस्मै त्यज्यते च पितामहस्य निधनानन्तरं अ'न् ज्ञातवान् यत् तस्य पितामही तस्य कृते १० लक्षं रुप्यकाणि रक्षितवती अस्मिन् समये सः अपि स्मरति स्म यत् यदा सः बाल्ये आसीत् तदा सः स्वपितामह्याः कृते नूतनं गृहं क्रीणामि इति अन्ते अन् स्वस्य सर्वाणि सञ्चितानि बहिः कृत्वा पितामह्याः कृते एकं सुन्दरं विशालं श्मशानं क्रीतवन् । कदाचित् पितामहः पौत्रः वा न अवगच्छत् यत् परस्परं हृदयेषु अन्यः प्रथमस्थानं प्राप्तवान् एव ।
श्मशानस्य विषये प्रेक्षकाः प्रारम्भे पितामही स्वार्थी इति मन्यन्ते, परन्तु पश्चात् ज्ञास्यन्ति यत् सा वस्तुतः आशास्ति यत् भविष्यत्पुस्तकानि धनं भोक्तुं शक्नुवन्ति, तत्सह, सा अपि आशास्ति यत् तस्याः बालकाः तेषां पुत्रधर्मस्य प्रशंसा कर्तुं शक्नुवन्ति इति . यदि सा स्वार्थी आसीत् तर्हि केवलं तस्याः मनसि आसीत् यत् यदि श्मशानः अधिकः सुन्दरः स्यात् तर्हि भविष्यत्पुस्तकानां भ्रमणस्य सम्भावना अधिका भविष्यति ।
अस्मिन् चलच्चित्रे परिवारस्य सदस्यानां मध्ये गतिशीलसम्बन्धानां चित्रणं कृत्वा एशियाईपरिवारानाम् जटिलता दर्शिता अस्ति ।
पितामहस्य पुत्रद्वयं, एकः बहु ऋणग्रस्तः, अन्यः शीतः लोभी च । अन् इत्यस्य माता अपि स्वस्य पितामही इव हाशियाकृतायाः कन्यायाः प्रतिनिधित्वं करोति तस्याः जीवनस्य अनुभवः पारम्परिक एशियाई परिवारेषु महिलापात्राणां भाग्यं प्रतिबिम्बयति: ते मौनेन योगदानं ददति परन्तु प्रायः उपेक्षिताः भवन्ति, अन्येषां पुरुषसदस्यानां पृष्ठतः सर्वदा स्थापिताः भवन्ति "पुत्रः उत्तराधिकारं प्राप्नोति, कन्या कर्करोगं उत्तराधिकारं प्राप्नोति" इति पङ्क्तिः असहायतां कटुतां च प्रकाशयति । जीवनस्य अन्ते तस्याः पितामही मातापितृणां सदृशं विकल्पं कृतवती, येन बहवः महिलादर्शकाः अतीव दुःखिताः, दुःखिताः च अभवन् । यथा एकः डौबन् नेटिजनः अवदत्, "वास्तवतः महिला भवितुं सुलभं नास्ति। कन्या स्पष्टतया सर्वाधिकं निष्कपटं भवति, सर्वाधिकं ददाति च, परन्तु अन्ते कुटुम्बे महिलानां त्यागाः, असहायता च अद्यापि पुनरावृत्तिः भवति।
तदपि मम पितामह्याः अन्तिमः उत्तराधिकारनिर्णयः न पूर्णतया पुत्राणां अपेक्षया पुत्राणां अनुकूलतायाः अवधारणायाः आधारेण आसीत्, न च केवलं कनिष्ठपुत्रस्य प्राधान्यं यतः सः तस्य उत्तमं पालनं करोति स्म सा स्वपुत्र्याः परिश्रमं निस्वार्थसमर्पणं च दृष्टवती (मम विश्वासः अस्ति यत् सा स्वपुत्र्याम् अपि स्वस्य प्रतिबिम्बं दृष्टवती), तथापि सा पूर्वमेव आह इत्यस्य हृदये प्रथमं स्थापयति स्म तथापि विकल्पं कुर्वन् तस्याः कनिष्ठपुत्रस्य तात्कालिकरूपेण तस्य मूल्यं दातुं आवश्यकता आसीत् द्यूतऋणानि च। अतः पितामह्याः अन्तिमा इच्छा "पक्षपातः" न भवेत्, अपितु "मेलनं" "शान्तिं" च कर्तुं यथाशक्ति प्रयत्नः करणीयः ।
तदतिरिक्तं "दादी-पौत्रः" व्यापकसार्वभौमिकतायाः तथा व्यावहारिकतात्कालिकतायाः सामाजिकविषयान् यथा युवानां रोजगारः, उत्तराधिकारः, पारिवारिकसंरचना, वृद्धानां परिचर्या च कथने एकीकृत्य समकालीनसामाजिकविषयाणां अन्वेषणे तस्य गभीरताम्, व्यापकतां च प्रदर्शयति
दृश्यकलानां दृष्ट्या "दादी-पौत्रः" सरलं उष्णं च शैलीं स्वीकुर्वति, तथा च कॅमेरा नगरस्य पुरातनमार्गेषु, गल्ल्याः च जीवनदृश्यानि समीचीनतया गृह्णाति, जीवनस्य सशक्तं वातावरणं विशिष्टानि प्रादेशिकलक्षणं च प्रसारयति कथनस्य दृष्ट्या नाटकं सनसनीभूतं च परिहरन् सूक्ष्मं संयमितं च चलच्चित्रं भवति, परन्तु प्रेक्षकान् निश्छलभावनाभिः गभीरं स्पृशति, गहनभावनानुनादं च प्रेरयति प्रेक्षकाः कथायां सहजतया निमग्नाः भवन्ति, यथा ते पात्रेषु सन्ति, स्वजीवनस्य अनुभवं कुर्वन्ति च ।
विशेषतः उच्चसांस्कृतिकसापेक्षतायाः चीनीयदर्शकानां कृते "दादी-पौत्रं" द्रष्टुं "मम परिवारः" "परिवारे अहं" च द्रष्टुं तुल्यम् अस्ति, तथा च एतत् न केवलं "एशियाई परिवारस्य दृष्टान्तः" अस्ति, अपितु सम्मुखीभूतानां सामान्यसमस्यानां स्पर्शः अपि अस्ति विश्वस्य सामान्यजनैः - भंगुरता मृत्युः च। पितामह्याः रोदनं कृत्वा मातापितरौ पितामहपितामहीभ्यां च विलम्बेन रात्रौ आह्वानं कृत्वा दृश्यमानं दृश्यं प्रेक्षकाणां मनसि चिन्तनं करोति, तेषां वृद्धाः बन्धुजनाः कदाचित् बालकाः आसन् इति अवगच्छन्ति, मृत्युसमीपस्य अनुभवः अपि तत् भाग्यं भवति यस्य सम्मुखीभवनं सर्वेषां अन्ते भविष्यति इदं कथनं वास्तविकं भवति तथा च भावाः पर्याप्ताः वास्तविकाः सन्ति येन प्रेक्षकाणां विश्वासः प्राप्तुं शक्यते, येन चलच्चित्रं अधिकं सार्वत्रिकं भवति तथा च आशास्ति यत् अधिकवैश्विकदर्शकानां मान्यतां प्राप्नोति।
अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्रविपण्यं किञ्चित् मन्दं वर्तते, मुख्यसमस्या विधायाः वा यातायातस्य वा असफलता नास्ति, अपितु वस्तुतः सृष्टीनां विषमगुणवत्ता एव। अस्मिन् सन्दर्भे थाई-चलच्चित्रस्य "दादी-पौत्रः" इति चलच्चित्रस्य परिचयेन घरेलुचलच्चित्रनिर्माणे प्रेरणा प्राप्ता: सर्वप्रथमं भावात्मकव्यञ्जनस्य दृष्ट्या निश्छलभावनाः प्रेक्षकान् स्पृशन्तः गहनचिन्तनं च प्रेरयन्ति इति चलच्चित्रस्य आत्मा एव सन्ति चलचित्रस्य प्रकारः शैली च कथं अपि परिवर्तते, सत्यं सुकुमारं च भावात्मकं चित्रणं सर्वदा चलचित्रस्य आधारशिला भवति तथा च चलचित्रस्य प्रेक्षकाणां च मध्ये महत्त्वपूर्णः कडिः भवति, येन प्रेक्षकाः चलचित्रदर्शनप्रक्रियायाः समये भावनात्मकं अनुनादं अन्वेष्टुं विमोचनं च कर्तुं शक्नुवन्ति द्वितीयं, सृजनात्मककौशलस्य दृष्ट्या अस्माभिः तादृशानि कथात्मकानि दिनचर्यानि परित्यक्तव्यानि ये सतही भावनात्मकप्रोत्साहनं वा दुःखस्य प्रदर्शनं वा अतिशयेन अवलम्बन्ते "बलात् कष्टं सहितुं" "बलात् सनसनीभूतं कर्तुं" इत्यादयः अभ्यासाः सल्लाहकाराः न सन्ति कथायाः एव गभीरता भावनानां निष्कपटता च। तत्सह "रहस्यपूर्णं" "अनावश्यकं विलापं" च परिहरन्तु, तथा च जानी-बुझकर जटिलप्रक्रियायाः कारणेन चलचित्रं प्रेक्षकान् भ्रमितुं न अर्हति चलचित्रेषु अभिनेतानां प्रदर्शनं, कलात्मकसंरचनायाः परिकल्पना, वैचारिक-अर्थानाम् अन्वेषणं च केन्द्रीक्रियते अन्ते प्रेक्षकानुभवस्य दृष्ट्या चलच्चित्रं विशेषदर्पणवत् अस्ति यस्मिन् प्रेक्षकाः न केवलं अन्येषां दर्शनं कर्तुं शक्नुवन्ति, अपितु दर्पणे अपि स्वं पश्यितुं शक्नुवन्ति, अतः स्वस्य अनुभवानां, भावानाम्, इच्छानां च चिन्तनं प्रेरयति निर्मातारः स्पष्टं कुर्वन्तु यत् चलचित्रं केवलं मनोरञ्जनस्य रूपं न भवति, अपितु प्रेक्षकाणां आध्यात्मिकवृद्धिं तेषां आत्मबोधस्य गहनतां च प्रवर्धयति इति महत्त्वपूर्णं माध्यमं गणनीयम्।
१९११ तमे वर्षे इटालियनकविः जियोटो कानुडो इत्यनेन स्वस्य "सप्तमकलाघोषणा" इत्यनेन चलच्चित्रस्य पवित्रभवने गम्भीरतापूर्वकं प्रचारः कृतः, तस्य असीमितक्षमता च पूर्वं दृष्टा सः स्नेहेन घोषितवान् यत् चलचित्रं आत्मायाः दर्पणाः सन्ति ये आत्मायाः गभीरताम् प्रतिबिम्बयितुं शक्नुवन्ति । एतादृशी घोषणा निःसंदेहं चलच्चित्रस्य कलारूपेण सर्वाधिकं रोमान्टिकं स्वप्नरूपं च आरम्भबिन्दुः अस्ति। शतवर्षेभ्यः परिवर्तनानन्तरं यदा कदापि वयं "चलच्चित्रं किम्" इति चर्चां कुर्मः तदा तस्य मूलपरिभाषा समाना एव तिष्ठेत् । तेषु सर्वाधिकं मूलं चलं च तत्त्वं निःसंदेहं - प्रेम। अहं मन्ये यत् "दादी-पौत्रस्य" प्रभावः पर्दातः प्रवहति, शनैः शनैः प्रत्येकस्य प्रेक्षकस्य हृदयेषु प्रवहति, तेषां भावानाम् गहनतमं भागं स्पृशति च। अस्य चलच्चित्रस्य अन्यत् महत् महत्त्वं अस्ति यत् एतत् अस्मान् स्मारयति यत् चलचित्रं अन्ततः प्रेमकला भवितुमर्हति!
लेखकः गाओ कै
पाठः गाओ काई (शंघाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य रेडियो-दूरदर्शनविभागस्य डीनः, फुडानविश्वविद्यालयेन तथा शाडोङ्गप्रान्तीयरेडियोदूरदर्शनब्यूरोद्वारा संयुक्तरूपेण प्रशिक्षितः पोस्टडॉक्टरेट्-सहचरः) सम्पादकः गुओ चाओहाओ सम्पादकः शाओ लिङ्गः
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया