समाचारं

छाप शिक्षक·जिआंगक्सिया में प्रसिद्ध शिक्षक丨गणितीय उद्यान में अन्वेषक

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (रिपोर्टर लिन् शान्, संवाददाता चेन् केमाओ) गणितस्य विशाले उद्याने सा छात्राणां कृते गणितस्य अद्भुतस्य जगतः द्वारं उद्घाटयितुं बुद्धिस्य कुञ्जीम् उपयुज्यते द्वारम् । सा जियाङ्गक्सियामण्डलस्य किक्सिन् प्राथमिकविद्यालयस्य हुआशान् परिसरस्य शैक्षणिककार्यालयस्य उपनिदेशिका शाङ्ग रोङ्ग्रोङ्गः अस्ति । यदा भवन्तः शिक्षकस्य शाङ्गस्य कक्षायां गच्छन्ति तदा अन्वेषणस्य आनन्दं, प्रज्ञायाः टकरावं च अनुभवितुं शक्नुवन्ति।
गणितस्य उद्याने अद्भुतयात्रा
"छात्राः, भवान् सज्जः अस्ति वा? वयं मिलित्वा गणितस्य अद्भुतजगति प्रविष्टुं गच्छामः!" शाङ्ग रोङ्ग्रोङ्गस्य कक्षाः कदापि आश्चर्यस्य मजायाः च न्यूनतां न प्राप्नुवन्ति सा जटिलगणितीयसंकल्पनाः सर्वदा आकर्षककथासु परिणमयन्ति, येन छात्राः तेषु निमग्नाः भवेयुः, तस्मात् कदापि न क्लान्ताः भवन्ति।
"किं समानान्तर चतुर्भुजं अनिवार्यतया अक्षीयसममितं आकृतिः अस्ति?" याओ ज़िन्यान् साहसेन स्वस्य मतं प्रस्तुतवती यत् समानान्तरचतुष्टयः अक्षीयसममिताः आकृतयः सन्ति, तथा च स्वस्य ओरिगामी-प्रयोगस्य प्रदर्शनं स्थले एव कृतवती याओ क्षिन्यान् न केवलं व्यत्ययं न कृतवती, अपितु अन्वेषणं निरन्तरं कर्तुं प्रोत्साहितवती ।
केषाञ्चन उष्णविमर्शानां व्यावहारिकक्रियाणां च अनन्तरं छात्राः अन्ततः एकं सहमतिम् अवाप्तवन्तः यत् सर्वे समानान्तरचतुर्भुजाः अक्षीयसममिताः न भवन्ति, केवलं विषमकोणः, आयताकारः, वर्गः इत्यादिषु विशेषसमान्तरचतुर्भुजेषु एव एषः गुणः भवति शाङ्ग रोङ्ग्रोङ्गस्य शिक्षणपद्धत्या छात्राः प्रश्नं कर्तुं, सत्यापनम्, व्यवहारे अन्वेषणं च कर्तुं, गणितस्य शिक्षणस्य मजां अनुभवितुं च शक्नुवन्ति।
छात्राणां गणितीयस्वप्नानां बुननम्
शाङ्ग रोङ्ग्रोङ्गस्य वर्गे स्पर्धा, सहकार्यं च सह-अस्तित्वं भवति । छात्राणां शिक्षणस्य उत्साहं संयोजयितुं सा चतुराईपूर्वकं गणितप्रतियोगितानां क्रियाकलापानाम् एकां श्रृङ्खलां परिकल्पितवती । "अनुपातस्य अनुप्रयोगः" इति अध्ययनं कुर्वन् शाङ्ग रोङ्ग्रोङ्गः प्रतियोगितायाः कृते वर्गं चतुर्णां समूहेषु विभक्तवान् समस्यानिराकरणस्य गतिः, सटीकता इत्यादीनां पक्षानां व्यापकमूल्यांकनद्वारा विजयी समूहः विशेषपुरस्कारं प्राप्तुं शक्नोति स्म - स्वयं शिक्षकः शाङ्गेन लिखितं पत्रम्। "गणितीय तारा" सम्मान प्रमाण पत्र। एषः स्पर्धाविधिः छात्राणां उत्साहं तत्क्षणमेव प्रज्वलितवान्, ते समयस्य विरुद्धं दौडं कृतवन्तः, एकत्र कार्यं च कृतवन्तः, येन न केवलं तेषां शिक्षणदक्षतायां सुधारः अभवत्, अपितु तेषां सामूहिककार्यस्य भावः अपि वर्धितः
तस्याः कक्षासु कदापि छात्रैः सह अन्तरक्रियायाः अभावः नास्ति, सा च सर्वदा महत्त्वपूर्णक्षणेषु छात्रान् प्रेरयितुं मार्गदर्शनं च कर्तुं शक्नोति । एकदा एकां जटिलां ज्यामितिसमस्यां व्याख्यायन्ते सति शाङ्ग रोङ्ग्रोङ्गः अवलोकितवती यत् छात्राः भ्रमिताः दृश्यन्ते, अतः तस्याः विचारः आसीत्, तस्याः समस्यां जीवने व्यावहारिकसमस्यारूपेण परिणमयितवती यत् "यदि अस्माकं गृहे खिडकयोः पर्दास्थापनस्य आवश्यकता अस्ति तर्हि वयं कथं कुर्मः" इति calculate it?" किं पर्दानां दीर्घता, विस्तारः च ?’’ एषः प्रश्नः छात्राणां रुचिं तत्क्षणमेव उत्पन्नवान्, ते च स्वमस्तिष्कस्य उपयोगं कृत्वा सक्रियरूपेण चर्चां कर्तुं आरब्धवन्तः शाङ्ग रोङ्ग्रोङ्गस्य मार्गदर्शनेन मूलतः अस्पष्टाः ज्यामितिप्रश्नाः सजीवाः रोचकाः च अभवन् ।
छात्रा जियांग् किङ्ग्यी अवदत् यत् - "शिक्षिका शाङ्गः अस्मान् जटिलगणितीयसमस्यानां सरलतया सुलभतया च अवगन्तुं सदैव साहाय्यं कर्तुं शक्नोति। तस्याः कक्षा चिन्तनस्य भोजवत् अस्ति, येन संचारस्य समये बुद्धिस्य स्फुलिङ्गैः सह टकरावः भवितुम् अर्हति।
शाङ्ग रोङ्ग्रोङ्गस्य नेतृत्वे छात्राः स्वतन्त्रतया उड्डीयन्ते, गणितस्य जगति निरन्तरं अन्वेषणं कुर्वन्ति च। ते सत्यस्य सत्यापनार्थं अभ्यासस्य उपयोगं कुर्वन्ति, सम्भावनायाः उत्तेजनार्थं स्पर्धायाः उपयोगं कुर्वन्ति, प्रज्ञायाः सह संघर्षं कर्तुं च अन्तरक्रियायाः उपयोगं कुर्वन्ति । शाङ्ग रोङ्ग्रोङ्ग् न केवलं छात्रान् गणितीयज्ञानं पाठितवान्, अपितु तेषां चिन्तनक्षमता, अन्वेषणभावना, सामूहिककार्यजागरूकतां च संवर्धितवान् ।
प्रतिवेदन/प्रतिक्रिया