समाचारं

ओलम्पिकभावना नूतनसत्रस्य मार्गदर्शनं करोति होङ्गशान-नम्बर-१ बालवाड़ी उद्घाटनसमारोहं करोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu.com (hubei daily news) (रिपोर्टरः लिन् शान्, जू वेन्क्सिउ, संवाददाता झाङ्ग वेइयुटिङ्ग्, चेङ्ग यिंग) २ सितम्बर् दिनाङ्के हाङ्गशान् मण्डलस्य प्रथमे बालवाड़ीयाः युएपु गार्डन् इत्यनेन "ओलम्पिक आत्मा, आनन्दित" इति विषयेण एकस्य आयोजनस्य आरम्भः कृतः नूतनयात्रायाः आरम्भः" उद्घाटनसमारोहः नूतनसत्रे सशक्तं क्रीडावातावरणं सकारात्मकं आध्यात्मिकप्रेरणं च प्रविशति।
प्रातःकाले बालवाड़ीक्रीडाङ्गणं पूर्वमेव प्रबलेन ओलम्पिकवातावरणेन पूरितम् अस्ति । ओलम्पिक उच्चकूदना सृजनात्मकरूपेण प्रेरितम् आसीत् बालकाः उत्साहेन उपरि कूर्दन्ति स्म, नूतनसत्रस्य कृते स्वस्य उच्छ्रितानां आकांक्षाणां प्रतीकं कृत्वा स्वचित्रं साइन्-इन-फलके चिनोति स्म एषा अद्वितीया चेक-इन-पद्धतिः न केवलं बालकानां शारीरिकसमन्वयस्य व्यायामं करोति, अपितु तेषां कृते स्वयमेव आव्हानं कर्तुं साहसं कर्तुं प्रेरयति।
समारोहे ओलम्पिकतत्त्वानि समाविष्टानि मजेदारक्रियाकलापाः बालकाः क्रीडायाः मजायाः पूर्णतया अनुभवं कर्तुं शक्नुवन्ति स्म । "ओलम्पिक टेबल टेनिस् ब्लोइंग" स्पर्धायां बालकाः वेगस्य रणनीत्याः च स्पर्धायां स्वस्य लालित्यं दर्शितवन्तः तथा च "ओलम्पिक सैण्डबैग् शूटिंग्" इति क्रियाकलापस्य कृते ते नूतनसत्रस्य कृते सुन्दरं दृष्टिः आकर्षयितुं पेनरूपेण रेतपुटस्य उपयोगं कृतवन्तः तदतिरिक्तं "ओलम्पिक-अवरोध-अवरोधः", "ओलम्पिक-बेलुन-मुक्केबाजी" इत्यादीनां क्रियाकलापानाम् कारणेन बालकाः हास्य-स्वेदस्य माध्यमेन सामूहिककार्यस्य शक्तिं, क्रीडायाः आकर्षणं च अनुभवितुं शक्नुवन्ति स्म
अत्यन्तं दृष्टिगोचरः "ओलम्पिक-स्थायि-दीर्घ-कूदः" इति स्पर्धा समारोहं पराकाष्ठां यावत् धकेलितवान् । बालकाः समूहेषु स्पर्धां कुर्वन्ति स्म, प्रत्येकं कूर्दनं तेषां प्रयासं, दृढतां च प्रतिबिम्बयति स्म । अन्ते यः दलः दूरतमं कूर्दितवान् सः प्रेक्षकाणां तालीवादनं, जयजयकारं च जित्वा ओलम्पिक-भावनायां परिश्रमं संघर्षं च प्रदर्शितवान्
बालवाड़ीयाः प्रभारी व्यक्तिः अवदत् यत् ते एतत् उद्घाटनसमारोहं सर्वतोमुखविकासस्य शैक्षिकसंकल्पनायाः निरन्तरं समर्थनं कर्तुं बालकान् अधिकविविधतां चुनौतीपूर्णं च शिक्षण-अनुभवं प्रदातुं अवसररूपेण गृह्णन्ति |. बालवाड़ी बालकान् सुखेन वर्धयितुं, आव्हानानि अतिक्रमितुं, स्वकीयानि अद्भुतानि अध्यायानि एकत्र लिखितुं च प्रतिबद्धा अस्ति।
प्रतिवेदन/प्रतिक्रिया