समाचारं

सन्दर्भसाहित्यम्|प्राथमिकविद्यालयपुटम् : जापानीबालपरिचयचिह्नम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बर् ४ दिनाङ्के समाचारःअमेरिकादेशस्य न्यूयॉर्क टाइम्स् इति जालपुटे अद्यैव "elementary school bags sustaining japanese society" इति शीर्षकेण एकः लेखः प्रकाशितः, यः मोटोको रिची इत्यनेन लिखितः । पूर्णः पाठः यथा उद्धृतः ।
जापानदेशे यत्र विद्यालये गृहे च बालकेषु सांस्कृतिकाः अपेक्षाः प्रवर्तन्ते, तत्र सहपाठिनां दबावः यथा किमपि प्रकारस्य अधिकारः वा कानूनः वा इव शक्तिशाली भवति । न्यूनातिन्यूनं उपरिष्टात् एतेन जापानीसमाजः सुचारुरूपेण चालयितुं साहाय्यं भवति ।
जापानीजनाः बालवाड़ीतः एव तत् कर्तुं प्रशिक्षिताः इति कारणतः क्रीडा-कार्यक्रमानाम् अन्येषां वा आयोजनानां अनन्तरं शान्ततया पङ्क्तिं कृत्वा, यातायात-प्रकाशानां पालनम्, स्वच्छतां च कुर्वन्ति
चिबा इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य शिक्षाप्रबन्धनस्य सहायकप्रोफेसरः नाओको फुकुशिमा इत्यस्याः कथनमस्ति यत् प्राथमिकविद्यालयस्य छात्राणां कृते विशालानि विद्यालयपुटकानि विद्यालयं प्रति नेतुम् "केनापि आरोपितः नियमः अपि नास्ति, अपितु सर्वे पालनं कुर्वन्ति इति नियमः" इति।
अस्मिन् वसन्तऋतौ विद्यालयस्य प्रथमदिने (जापानीविद्यालयाः एप्रिलमासे आरभ्यन्ते) प्रथमश्रेणीयाः छात्राः तेषां मातापितरौ च प्रवेशसमारोहे भागं ग्रहीतुं पूर्वीयटोक्योनगरस्य कोटोमण्डले कितासाप्राथमिकविद्यालये आगतवन्तः। जापानी-पारिवारिक-एल्बमेषु पीढयः यावत् स्मर्यते इति एतत् प्रतिष्ठितं क्षणं अभिलेखयितुं प्रायः सर्वे बालकाः प्राथमिकविद्यालयस्य पृष्ठपुटं वहन्तः मातापितृभिः सह छायाचित्रं ग्रहीतुं विद्यालयद्वारे पङ्क्तिं कृतवन्तः |.
किउयुआन् उपनामिका माता अवदत् यत् "बालानां विशालः बहुमतः प्राथमिकविद्यालयस्य पुटस्य चयनं करोति, अस्माकं पीढी अपि प्राथमिकविद्यालयस्य पुटस्य उपयोगं करोति।"
पूर्वं एकरूपता अधिकं स्पष्टा आसीत् : बालकाः कृष्णवर्णीयपृष्ठपुटं वहन्ति स्म, बालिकाः रक्तपृष्ठपुटं वहन्ति स्म । अन्तिमेषु वर्षेषु विविधतायाः व्यक्तिगततायाः च विषये चर्चा वर्धमाना अस्ति, येन व्यापारिणः रङ्गिणः पृष्ठपुटं प्रदातुं प्रेरिताः सन्ति येषु कशीदाकाराः कार्टुन् पात्राणि, पशवः वा पुष्पाणि, अथवा भिन्नवस्त्रैः निर्मिताः अस्तराः इत्यादीनि अद्वितीयविवरणानि सन्ति
परन्तु प्राथमिकविद्यालयपुटसङ्घः अवदत् यत् अधिकांशः बालकाः अधुना कृष्णवर्णीयं प्राथमिकविद्यालयस्य पृष्ठपुटं वहन्ति, परन्तु बालिकानां मध्ये बैंगनीवर्णीयप्राथमिकविद्यालयस्य पृष्ठपुटस्य लोकप्रियता रक्तवर्णं अतिक्रान्तवती अस्ति। वर्णपरिवर्तनं, अधिकानि पाठ्यपुस्तकानि, गोलिकाश्च धारयितुं बृहत्तरक्षमता च विहाय एतेषां पुटस्य आकारः संरचना च दशकैः स्थिरं वर्तते
प्राथमिकविद्यालयस्य पुटस्य प्रायः टोटेम-सदृशी स्थितिः १९ शताब्द्याः मेइजी-युगात् आरभ्य ज्ञातुं शक्यते । तस्मिन् समये जापानदेशः एकान्तसामन्तराज्यात् बहिः जगतः सह नूतनसम्बन्धेन आधुनिकदेशं प्रति परिवर्तमानः आसीत् । शैक्षिकव्यवस्था स्वकीयसंस्कृत्या सह पृथक् पृथक् फील्ड्-राज्यं एकीकृत्य साधारणसंस्कृत्या सह एकस्मिन् राष्ट्रे साहाय्यं कृतवती ।
कुमामोटो विश्वविद्यालयस्य दर्शनस्य शिक्षायाः च सहायकप्रोफेसरः काजुटोरी तोमानो इत्यस्याः कथनमस्ति यत् विद्यालये "सर्वः समानः वयं च एकः परिवारः" इति विचारं प्रवर्तयति।
१८८५ तमे वर्षे जापानीराजपरिवारस्य राजविद्यालयः गकुशुइन् इत्यनेन डच्-सैन्यपृष्ठपुटसदृशं पृष्ठपुटं स्वस्य आधिकारिकविद्यालयपुटरूपेण निर्दिष्टम् ततः परं विद्यालयस्य पुटं शीघ्रमेव जापानदेशे बाल्यकालस्य सर्वव्यापी प्रतीकं जातम् इति इतिहासकाराः वदन्ति ।
प्राथमिकविद्यालयस्य छात्राणां कृते विद्यालयपुटस्य व्यापकः उपयोगः जापानीशैक्षिकपद्धतिभिः सह सङ्गतः अस्ति । विद्यालयाः न केवलं राष्ट्रियपरिचयस्य निर्माणे साहाय्यं कुर्वन्ति अपितु छात्रान् सैन्यसङ्घटनार्थं सज्जीकरोति।
युद्धस्य अनन्तरं देशः पुनः संयोजितः, अस्मिन् समये समर्पितैः, कानूनपालकैः श्रमिकैः सह अर्थव्यवस्थायाः पुनर्निर्माणार्थम् । केचन बृहत्कम्पनयः प्राथमिकविद्यालयस्य छात्राणां विद्यालयपुटं स्वकर्मचारिणां बालकानां कृते उपहाररूपेण ददति स्म, तेषां प्रतीकं शक्तिशाली एकतां स्वीकृत्य, एषा प्रथा अद्यपर्यन्तं वर्तते
पितामहपितामहौ प्रायः प्राथमिकविद्यालयस्य पुटं स्मरणीयं उपहाररूपेण क्रीणन्ति।
पूर्वी टोक्योनगरस्य प्रायः ६० वर्षाणि पुरातनस्य त्सुचिया-निर्माण-कारखाने मातापितरः स्वसन्ततिं प्रदर्शन-भवनं प्रति नेतुम् समयं निरूपयिष्यन्ति, येन भिन्न-भिन्न-रङ्गानाम् विद्यालय-पुटस्य प्रयोगः करणीयः, ततः सम्बद्धे कारखाने आदेशं दास्यन्ति प्रत्येकं पुटं ६ मुख्यभागैः युक्तं भवति, तस्य निर्माणे प्रायः एकमासः यावत् समयः भवति ।
अस्मिन् वसन्तऋतौ शिनिचिरो इटो तस्य पत्नी एमिको च स्वस्य ५ वर्षीयां पुत्रीं निशिओरीं विद्यालयस्य पुटं क्रेतुं नीतवन्तौ । प्राथमिकविद्यालयस्य छात्राणां कृते पृष्ठपुटं विहाय अन्यः विकल्पः कदापि न विचारितवान् इति सः अवदत्।
अन्तिमेषु वर्षेषु केचन मातापितरः बालपक्षधराः च आक्रोशितवन्तः यत् लघुबालानां कृते पुटाः अतिभारवन्तः सन्ति । प्राथमिकविद्यालयस्य छात्रस्य विद्यालयपुटं कदाचित् प्रथमश्रेणीप्राथमिकविद्यालयस्य औसतछात्रस्य अर्धं ऊर्ध्वतां गृह्णाति । तस्मिन् किमपि विना अपि साधारणस्य विद्यालयस्य पुटस्य भारः प्रायः ३ पौण्ड् भवति ।
अधिकांशविद्यालयेषु छात्राणां कृते व्यक्तिगतलॉकरः नास्ति, तथा च मेजयोः भण्डारणस्थानं बहु नास्ति, अतः छात्राणां गृहस्य विद्यालयस्य च मध्ये पाठ्यपुस्तकानि विद्यालयसामग्री च आनेतव्यानि सन्ति परिश्रमस्य, धैर्यस्य, धैर्यस्य, दृढतायाः च उच्चं मूल्यं ददाति इति संस्कृतिषु बालकानां उपरि भारं न्यूनीकर्तुं आन्दोलनं दूरं न गतं।
"ते निर्दयजनाः वदन्ति यत् 'अद्यतनबालाः अतिदुर्बलाः सन्ति'" इति शिक्षाप्रोफेसरः नाओको फुकुशिमा अवदत् "केचन निर्मातारः विकल्पान् विकसितवन्तः, नायलॉन् इत्यादीनां लघुसामग्रीणां उपयोगेन, यदा तु कीप् द... पुटस्य आकारः । परन्तु एतेषां प्रयासानां प्रगतिः मन्दः एव अभवत् ।
अद्यतनकाले प्रथमश्रेणीयाः छात्रः तारो अकिमोटो इत्ययं तस्य भारस्य सप्तमांशं प्रायः ६ पौण्ड् भारयुक्तं पृष्ठपुटं वहन् विद्यालयात् निर्गतवान् । विद्यालयं प्रति १० निमेषपर्यन्तं पादयात्रायां सः अन्यैः सहपाठिभिः सह सम्मिलितः, ये सर्वे प्राथमिकविद्यालयस्य पृष्ठपुटं वहन्ति स्म ।
११ वर्षीयः हे बाओ षष्ठश्रेणीया छात्रा अस्ति, तस्याः कृते कृष्णरक्तवर्णीयः कशीदाकारः विद्यालयपुटः अस्ति, प्रथमश्रेणीतः एव सा तत् वहति । सा अवदत् यत् सा कदापि अन्यप्रकारस्य पुटं न इच्छति। सा अवदत्- "सर्वः विद्यालयस्य पुटं वहति, यत् मया महत् मन्यते (संकलकः/झाओ फेइफेइ)।"
प्रतिवेदन/प्रतिक्रिया