समाचारं

यथा यथा तापमानं वर्धते तथा तथा कोरियादेशिनः किमची खादितुं न शक्नुवन्ति वा?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ५.तृतीयदिनाङ्के रायटरस्य प्रतिवेदनानुसारं केचन कोरियादेशस्य वैज्ञानिकाः, उत्पादकाः, किमचीनिर्माणकम्पनयः च मन्यन्ते यत् वर्धमानस्य तापमानस्य कारणात् कोरियादेशस्य गोभीयाः गुणवत्ता, परिमाणं च प्रभावितं भवति परिवर्तनम्।" परिवर्तनस्य शिकारः।”

कोरियादेशस्य किमची-निर्माणार्थं प्रयुक्तः चीनीयगोभीः शीतलजलवायुषु सम्यक् वर्धते, प्रायः पर्वतीयक्षेत्रेषु च उत्पाद्यते यत्र ग्रीष्मकाले अपि २५ डिग्री सेल्सियसतः अधिकं तापमानं दुर्लभतया एव भवति इति समाचाराः वदन्ति

आँकडा-नक्शा : २०२० तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-प्लाजा-स्थले सियोल-शीतकालीन-किम्ची-निर्माण-क्रियाकलापस्य मध्ये विभिन्न-जिल्ला-सरकारानाम्, उद्यमानाम्, नागरिक-समाजस्य, नागरिकानां च सहस्राणि जनाः भागं गृहीतवन्तः

जलवायुपरिवर्तनेन आनितं वर्धमानं तापमानं चीनीयगोभीयाः अस्तित्वाय खतराम् उत्पद्यते इति संशोधनेन ज्ञायते, केचन अपि भविष्यवाणीं कुर्वन्ति यत् एकस्मिन् दिने दक्षिणकोरियादेशः वर्धमानस्य तापमानस्य कारणेन चीनीयगोभीं वर्धयितुं न शक्नोति इति।

"वयं आशास्महे यत् एतानि भविष्यवाणयः सत्यं न भविष्यन्ति। चीनीयगोभी शीतलजलवायुषु वर्धनाय उपयुक्तः अस्ति, इष्टतमं तापमानं च १८ तः २१ डिग्री सेल्सियसपर्यन्तं भवति।

किमचीनिर्माता ली हा-येन् इत्यनेन उक्तं यत् यदा तापमानं वर्धते तदा गोभी हृदयस्य क्षयः भविष्यति, मूलं च मृदु भविष्यति। "यदि एतत् निरन्तरं भवति तर्हि दक्षिणकोरियादेशः ग्रीष्मकाले किमचीं त्यक्तुं प्रवृत्तः भविष्यति।"

सांख्यिकीकोरियाद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् दक्षिणकोरियादेशस्य आल्पाइनक्षेत्रेषु २०२३ तमे वर्षे गोभीरोपणक्षेत्रं २० वर्षपूर्वस्य आर्धेभ्यः न्यूनं भविष्यति अर्थात् ८,७९६ हेक्टेर् तः ३,९९५ हेक्टेर् यावत् न्यूनीभवति

चीनदेशस्य गोभी-उत्पादनस्य न्यूनतायाः कारणं अप्रत्याशित-प्रचण्डवृष्टिः, कठिन-नियन्त्रण-कीटाः च इति शोधकर्तारः मन्यन्ते तथा च वनस्पतयः मृदुकरणं कुर्वन् कवकसंक्रमणं कृषकाणां कृते विशेषतया कष्टप्रदं भवति यतोहि तत् केवलं फलानां कटनीसमीपे एव द्रष्टुं शक्यते।

७१ वर्षीयः कोरियादेशस्य कृषकः किम सी-गा इत्ययं शोचति स्म यत् "किम्ची अस्माकं मेजस्य उपरि अनिवार्यं भोजनम् अस्ति। यदि एकस्मिन् दिने कोरियादेशः चीनीयगोभीं रोचयितुं न शक्नोति तर्हि अस्माभिः किं कर्तव्यम्?"