समाचारं

संकटकाले r&f real estate इत्यस्य परिसमापन-आदेशस्य अन्तर्गतं ६८ होटेल-सम्पत्तयः हस्तं परिवर्तयिष्यन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दृष्टिकोण संजाल ३ सितम्बर् दिनाङ्के आर एण्ड एफ प्रॉपर्टीज इत्यनेन हाङ्गकाङ्ग स्टॉक एक्सचेंज इत्यत्र आन्तरिकसूचनाः प्रकाशिताः, यत्र आर एण्ड एफ प्रॉपर्टीज इत्यस्य कतिपयानां सहायककम्पनीनां सम्पत्तिषु ग्राहकानाम् नियुक्तिः प्रकटिता

घोषणायाम् उक्तं यत् जुलाई ३ दिनाङ्के झाओक्सी, आर एण्ड एफ हाङ्गकाङ्ग, युयी च प्रत्येकं सुरक्षा एजेण्टरूपेण सेरिका एजेन्सी लिमिटेड् इत्यस्मात् सूचनां प्राप्तवन्तः, यत्र फ्रैंक फोरेंसिक एण्ड् कॉर्पोरेट् रिकवरी लिमिटेड् इत्यस्य चान् लेउङ्ग ली तथा युएन् त्ज़् चुन् इत्येतयोः नियुक्तिः अस्ति the financing agreement creates the सुरक्षा एजेण्ट संयुक्तरूपेण तथा सुरक्षितसम्पत्त्याः उपरि अनेकग्राहकाः।

सहायककम्पन्योः सम्पत्तिषु ग्राहकस्य नियुक्तेः एतत् प्रकटीकरणस्य मूलतः अर्थः अस्ति यत् आर एण्ड एफ इत्यनेन स्वस्य होटेलसम्पत्त्याः अवधारणस्य सम्भावना नष्टा अस्ति। आर एण्ड एफ प्रॉपर्टीज सम्प्रति ग्राहकस्य नियुक्तेः कानूनी, वित्तीय, परिचालनात्मकनिमित्तानां आकलनं कुर्वन् अस्ति ।

आकस्मिक परिसमापन

९ जुलै दिनाङ्के आर एण्ड एफ प्रॉपर्टीज इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी झाओक्सी-कम्पनी लिमिटेड्-इत्यनेन ८ जुलै दिनाङ्के सीटाउन-प्राइवेट्-क्रेडिट्-मास्टर-फण्ड्-द्वारा प्रस्तुता परिसमापन-याचिका प्राप्ता अस्ति हाङ्गकाङ्गस्य उच्चन्यायालये एषा याचिका दाखिला अस्ति।

चीनदेशे प्रथमः अचलसम्पत्विकासकः इति नाम्ना विदेशेषु ऋणस्य रोलओवरं सम्पन्नं कृतवान् आर एण्ड एफ प्रॉपर्टीज इत्यस्य ऋणस्य अधिकतायां अपि परिसमाप्तिः न अभवत् तस्य स्थाने ऋणपुनर्गठनं सम्पन्नं कृत्वा ऋणदातारः परिसमापनयाचिकाम् अङ्गीकृतवन्तः, यत् अविश्वसनीयम् अस्ति

परिसमापन-अनुरोधं दाखिलवान् ऋणदाता सीटाउन-प्राइवेट्-क्रेडिट्-मास्टर-फण्ड् अस्ति, यः २०२३ तमस्य वर्षस्य आरम्भे आर एण्ड एफ-समूहेन हस्ताक्षरिते वित्तपोषणसम्झौते ऋणदातृषु अन्यतमः अस्ति

अस्मिन् वित्तपोषणे आर एण्ड एफ इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी झाओक्सी वित्तपोषणसमझौतेः ऋणदाता अस्ति, आर एण्ड एफ हाङ्गकाङ्गः च गारण्टरेषु अन्यतमः अस्ति कार्यालय भवन।

अस्य परिसमापनस्य कारणं अस्ति यत् आर एण्ड एफ इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी झाओक्सी इत्यस्य बकाया मूलधनं, सञ्चितव्याजं च ६१३.७ मिलियन अमेरिकीडॉलर् अस्ति, यस्य कुलमूल्यं प्रायः ४.५ अरब आरएमबी अस्ति मूलधनराशिः %, यस्य मूल्यं ११० मिलियन अमेरिकीडॉलर् अस्ति ।

ऋणदातारः आविष्कृतवन्तः यत् आर एण्ड एफ इत्यस्य ऋणं परिशोधयितुं धनं नास्ति, ते न जानन्ति यत् ते कदा धनं प्रतिदातुं शक्नुवन्ति, अतः ते न्यायालये परिसमापनार्थं दाखिलवन्तः

ज्ञातव्यं यत् सीटाउन निजीऋणमास्टरनिधिः सिङ्गापुरसर्वकारस्य निवेशकम्पनी टेमासेक् इत्यनेन सह सम्बद्धः निजीऋणसार्वभौमकोषः अस्ति

तस्मिन् समये आर एण्ड एफ इत्येतत् निरन्तरं कथयति स्म यत् "ऋणस्य पर्याप्तं जमानतं भवति, यत्र प्रतिज्ञारूपेण कम्पनीयाः पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः सम्पूर्णा इक्विटी अपि अस्ति, यस्याः परोक्षरूपेण चीनगणराज्ये ६८ होटलानि कार्यालयभवनं च अस्ति । आम् सुरक्षितः ऋणदाता सहायककम्पन्योः समाप्त्यर्थं आवेदनं कर्तुं न अपितु जमानतस्य प्रवर्तनार्थं स्वस्य अधिकारस्य प्रयोगं कर्तुं शक्नोति।

आर एण्ड एफ इत्यनेन स्वस्य सम्बद्धानां सम्पत्तिषु ग्राहकः नियुक्तः इति एतस्याः घोषणायाः मूलतः अर्थः अस्ति यत् आर एण्ड एफ इत्यनेन स्वस्य होटेलसम्पत्त्याः अवधारणस्य सम्भावना नष्टा अस्ति।

पूर्व वाण्डा सम्पत्ति

ज्ञातव्यं यत् तत्कालीनघोषणायां चीन आर एण्ड एफ रियल एस्टेट् इत्यनेन उक्तं यत् "ऋणस्य पर्याप्तं जमानतम् अस्ति," यत् चीनदेशे ६८ होटलानि कार्यालयभवनं च अस्ति आर एण्ड एफ इत्यनेन धारितं बृहत्तमं वाणिज्यिकसम्पत्त्याः संकुलं तस्मिन् वर्षे वाण्डा इत्यस्मात् प्राप्ता होटेलसम्पत्तयः अस्ति ।

२०१७ तमस्य वर्षस्य जुलै-मासस्य २० दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये आर एण्ड एफ-संस्थायाः घोषणा अभवत् यत् सः डालियान् वाण्डा-इत्यनेन सह सम्झौतां कृतवान् । तदनुसारं आर एण्ड एफ रियल एस्टेट् इत्यनेन डालियान् वाण्डा इत्यनेन प्रायः १९.९०६ अरब युआन् इत्यनेन विक्रीतेषु ७६ नगरहोटेलेषु हितं प्राप्तुं सहमतिः कृता, यन्ताई वाण्डा (यन्ताई वाण्डा विस्टा होटेल्) इत्यत्र ७०% भागः च प्राप्तुं सहमतिः कृता

तस्मिन् समये उभयपक्षः अस्मिन् सौदान्तरे सन्तुष्टौ आस्ताम् । २०१८ तमस्य वर्षस्य आरम्भे प्रदर्शनसम्मेलने आर एण्ड एफ प्रॉपर्टीज इत्यस्य सह-अध्यक्षः ली सिलियन् इत्यनेन बहुवारं उक्तं यत् एषः लेनदेनः सार्थकः, व्यय-प्रभावी, उचितः च अस्ति तस्मिन् समये होटेलव्यापारराजस्वस्य लक्ष्यं २०१८ तमे वर्षे ७ अरब युआन् यावत् महतीं वृद्धिं प्राप्स्यति इति योजना आसीत् ।

परन्तु तदनन्तरं यत् अभवत् तत् चतुर्वर्षेभ्यः क्रमशः हानिः आसीत् । २०१८ तः २०२१ पर्यन्तं आर एण्ड एफ रियल एस्टेट् इत्यस्य होटेलसञ्चालने क्रमशः ७.०२८ अरब युआन्, ७.०२२ अरब युआन्, ४.४६३ अरब युआन्, ५.०७ अरब युआन् च परिचालनआयः प्राप्तः, यत्र -४५९ मिलियन युआन्, -१.००८ अरब युआन्, -१.४२७ इति अवधिमध्ये लाभः अभवत् अरब युआन्, तथा -१.४२२ अरब युआन् ।

अतः २०२२ तमे वर्षात् आरभ्य आर एण्ड एफ इत्यनेन एतैः होटेल-सम्पत्तिभिः सह व्यवहारः आरब्धः, तस्मिन् वर्षे च फूझौ-नगरस्य तियान्युआन्-अन्तर्राष्ट्रीय-वेस्टिन्-इत्येतत् ४३ कोटि-युआन्-मूल्येन विक्रीतम् ।

तदनन्तरं आर एण्ड एफ इत्यनेन वाण्डा इत्यस्मात् ७७ होटेल् परियोजनासु केचन विक्रीताः, यत्र बीजिंग आर एण्ड एफ वाण्डा रियलम् होटेल् अपि अस्ति । अस्मिन् समये बन्धकरूपेण स्थापिताः ६८ होटलानि होटेल-उद्योगे r&f इत्यस्य अन्तिमाः प्रदेशाः सन्ति ।

सम्भवतः वाण्डा इत्यस्मात् प्राप्ताः सम्पत्तिपरियोजनाः एव अस्मिन् तनावपूर्णे क्षणे आर एण्ड एफ इत्यस्मै ताजावायुः दातुं शक्नुवन्ति।

अस्मिन् वर्षे मेमासे आर एण्ड एफ प्रॉपर्टीज इत्यनेन इङ्ग्लैण्ड्देशस्य लण्डन्नगरे वन नाइन एल्म्स् परियोजना विक्रीतवती यत् रोचकं तत् अस्ति यत् तस्मिन् वर्षे आर एण्ड एफ इत्यनेन वाण्डा इत्यस्मात् लण्डन् परियोजना अधिग्रहीतवती ।

सूचना दर्शयति यत् एषा परियोजना २०१८ तमे वर्षे वाण्डा इत्यस्मात् आर एण्ड एफ इत्यनेन अधिग्रहिता "डन वन" परियोजना अस्ति, या लण्डनस्य "नाइन एल्म्स् वन" इति अपि प्रसिद्धा अस्ति .सिटी टॉवर ५७ यूनिट् प्रदाति, रिवर टॉवर इत्यत्र होटलम् अस्ति ।

अस्य लेनदेनस्य कारणं आसीत् यत् आर एण्ड एफ इत्यनेन परियोजनाप्रक्रियायाः प्रचारार्थं ८० कोटिपाउण्ड् निर्माणऋणं ऋणं गृहीतम् अस्मिन् वर्षे आरम्भे परियोजनायाः समाप्तेः अनन्तरं आर एण्ड एफ इत्यनेन ज्ञातं यत् वर्तमाननिगमस्थितिः ऋणं परिशोधयितुं असमर्था अस्ति तथा च डिफॉल्ट् इत्यस्य जोखिमस्य सामनां करिष्यति स्म।

डिफॉल्ट् इत्यस्य परिहाराय आर एण्ड एफ इत्यनेन विद्यमानानाम् अमेरिकी-डॉलर्-वरिष्ठ-नोट्-धारकाणां कृते १.६ बिलियन-पाउण्ड्-रूप्यकाणां कृते वन नाइन एल्म्स्-इत्येतत् विक्रेतुं निर्णयः कृतः ।

लेनदेनस्य निस्तारणं प्राधान्येन तत्सम्बद्धानां बकाया विद्यमानानाम् अमेरिकी-डॉलर-वरिष्ठ-नोटानां सममूल्यं परिशोधनेन भवति तथा च विपरीत-डच-निलामस्य आधारेण सममूल्यं छूटं दत्तं भवति

सम्झौतेः अनुसारं आर एण्ड एफ इन्टरनेशनल् प्रॉपर्टीज इत्यस्य विक्रयणार्थं भागानां भुक्तिः नकदरूपेण hk$1 इत्यस्य विचारेण भविष्यति, यदा तु ऋणस्य विचारः विनिमयप्रस्तावस्य अन्तर्गतं क्रेतुः प्राप्तव्याः सर्वे विद्यमानाः नोटाः भविष्यन्ति नोट्-पत्राणां राशिः ८० कोटि-डॉलर्-रूप्यकाणि भविष्यति ।

आर एण्ड एफ इत्यस्य एषा क्रिया निर्णायकरूपेण वर्णयितुं शक्यते यत् एतेन न केवलं पूर्वनिर्धारितरूपेण उत्पद्यमानानां प्रतिकूलप्रभावानाम् एकां श्रृङ्खला परिहृता, अपितु अन्ततः अमेरिकी-डॉलर-बण्ड्-मध्ये १.१७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां विशालराशिः अपि मुक्तः अभवत्, २.१ अरब-युआन्-रूप्यकाणां लाभः अपि प्राप्तः

आर एण्ड एफ रियल एस्टेट् इत्यनेन २०२४ तमे वर्षे अन्तरिमपरिणामघोषणायां उल्लेखः कृतः यत् विगतवर्षे आर एण्ड एफ रियल एस्टेट् मुख्यतया नकदस्य अथवा ऋणस्य न्यूनीकरणस्य विनिमयरूपेण सम्पत्तिविक्रयणस्य सम्पत्तिसाक्षात्कारस्य च माध्यमेन ऋणपरिपक्वताविषयान् निबद्धवान्

अतः r&f सम्पत्तिविक्रयणं कियत् दूरं गन्तुं शक्नोति?